________________
विशेषा
बृहदात्तः।
॥२८५॥
"जो गंठी तो पढम गठिं समइच्छओ हवइ बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥" इति ।
ततस्तत्राऽनिवृत्तिकरणे यदुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीणे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीय- माने परिणामविशुद्धिविशेषादुपशान्ते विष्कम्भितोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् ?, इत्याह- अन्तर्मुहूर्तमात्रं कालमौपशमिकसम्यक्त्वं लभते जीवः । अस्माचौपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याऽकृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम्- सैद्धान्तिकानां तावदेतद् मतं यदुत- अनादिमिध्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुञ्जपुद्गलान् वेदयन्नौपशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अन्यस्तु यथाप्रवृत्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्वाच्च्युतोऽवश्यं मिथ्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये
" आलंबणमलहंती जह सट्ठाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छं चिय उवसमी एइ ॥ १॥"
यथा गात्रे समुत्क्षिसे सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना प्राक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति-पुनरपि संकुच्य प्राक्तनस्थान एव तिष्ठतीत्यर्थः, एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृतत्रिपुञ्जत्वाद् मिश्र-शुद्धपुञ्जलक्षणं स्थाना|न्तरमलभमानः पुनस्तदेव मिथ्यात्वमागच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत- सर्वोऽपि मिथ्यादृष्टिः प्रथमसम्यक्त्वलाभकाले यथाप्रवृत्यादिकरणत्रयपूर्वकमन्तरकरणं करोति, तत्र चौपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवौपशामिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिथ्यादृष्टियं भवति । इत्यलं प्रपश्चेनेति ॥ ५३० ॥
अथ सास्वादनसम्यक्त्वमाह
उँवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ ५३१ ॥
इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनन्तानुवन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं, उत्कृष्टतस्तु पडावलिका
१ यो ग्रन्थिः स प्रथम (यथाप्रवृत्तकरणं) प्रन्धि समतिगच्छतो भवति द्वितीयम् (अपूर्वकरणं)। अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१॥ २५. छ. 'तैमाग'। । आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतमिपुजी मिध्यात्वमेवोपशम्येति ॥१॥ ४ उपशमसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले पदावलिकम् ॥ ५३॥
स
२८५॥
Jan Education Internatio
For Personal and Private Use Only
USTww.jaineltrary.org