SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥२९९॥ Jain Educationa Internation निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाऽङ्गमस्तु, किं शेषाङ्गविरचनेन, अङ्गबाह्यश्रुतरचनेन वा १, इत्याशङ्कयाहवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ ५५१ ॥ अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्घत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्याऽपि वाङ्मयस्यावतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं निर्यूहणा विरचना शेषश्रुतस्येति ॥ ५५१ ॥ ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय अइसेसज्झयणा भूयावाओ य नो त्थीणं ॥५५२॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान- समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किञ्चिच्छ्रतं देयमित्येका दशाङ्गादिविरचनं सफलम् । इति गाथात्रयार्थः ॥ ५५२ ॥ ॥ इत्यङ्गाऽनङ्गप्रविष्टं श्रुतद्वारम् ॥ तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियांस्तद्विषयः १, इति निरूपयितुमाह-. नाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ ५५३ ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्वे द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति - द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्र लोका-sलोकाकोर, कालमतीतादिरूपं, भावानौदयिकादीन् जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा १ यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । निर्यूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ ५५१ ॥ २ तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ ५५२ ॥ ३ ४ उपयुक्तः श्रुतज्ञानी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनस्तदचक्षुर्दर्शनेनेति ॥ ५५३ ॥ For Personal and Private Use Only . छ. 'दीयते त' । ५ क. ख. घ. छ. 'काशं का' । बृहद्वृत्तिः । ॥२९९॥ Basi www.jainelltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy