________________
विशेषा ०
॥२९९॥
Jain Educationa Internation
निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाऽङ्गमस्तु, किं शेषाङ्गविरचनेन, अङ्गबाह्यश्रुतरचनेन वा १, इत्याशङ्कयाहवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ ५५१ ॥
अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्घत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्याऽपि वाङ्मयस्यावतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं निर्यूहणा विरचना शेषश्रुतस्येति ॥ ५५१ ॥
ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह
तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय अइसेसज्झयणा भूयावाओ य नो त्थीणं ॥५५२॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान- समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किञ्चिच्छ्रतं देयमित्येका दशाङ्गादिविरचनं सफलम् । इति गाथात्रयार्थः ॥ ५५२ ॥
॥ इत्यङ्गाऽनङ्गप्रविष्टं श्रुतद्वारम् ॥
तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियांस्तद्विषयः १, इति निरूपयितुमाह-.
नाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ ५५३ ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्वे द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति - द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्र लोका-sलोकाकोर, कालमतीतादिरूपं, भावानौदयिकादीन् जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा
१ यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । निर्यूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ ५५१ ॥ २ तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ ५५२ ॥ ३ ४ उपयुक्तः श्रुतज्ञानी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनस्तदचक्षुर्दर्शनेनेति ॥ ५५३ ॥
For Personal and Private Use Only
. छ. 'दीयते त' ।
५ क. ख. घ. छ. 'काशं का' ।
बृहद्वृत्तिः ।
॥२९९॥
Basi www.jainelltrary.org