________________
अखबाटाहर पटकन
विशेषा
बृहद
॥३०॥
दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि र्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भावः। तथा च नन्दिसूत्रम्- 'तं समासओ चउम्बिह पण्णत्तं, तं जहा-दबओ खेत्तओ, कालओ, भावओ | दव्वओ णं सुयनाणी उवउत्तो सम्वदव्वाई जाणइ न पासइ, एवं सव्वखेत्तं, सब्बकालं, सब्बभावे जाणइ न पासइ" इति । अन्ये तु नत्रः पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति मन्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य | मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दशनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति ।। ५५३॥
एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयबाह
तेसिमचक्खुइसणसामणओ कहं न मइनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ ? ॥५५॥
तेषां नमः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनीमत्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति', कथं वा तेन श्रुतज्ञानी पश्यति ? । यदि हि श्रुतज्ञानी तेन पश्यति तहि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तीतरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकं ज्ञानं पश्यति, अपरं तु न पश्यति ? । खेच्छाभाषितत्वमानं विहाय नापरमत्र कारणं पश्याम इति भावः । तस्मात् “ जाणइ न पासइ" इति स्थितमिति ॥ ५५४॥
___ अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ" इत्यपि पाठो युक्त इति दर्शयन्नाह
मैइभेयमचक्खुईसणं च वजित्तु पासणा भणिया । पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥५५५॥
१ तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा- दृष्यतः, क्षेत्रतः, काकतः, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति । __एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जानाति न पश्यति ।
EO २ तेपामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेवः॥ ५५४ ॥ ३ मतिभेदमचक्षुदर्शनं च पर्जविस्था पश्यत्ता भणिता । प्रज्ञापनायां तु स्फुदा तेन भुते पश्यत्ता युक्ता ॥ ५५५ ॥
868885606
॥३०॥
Educ
a
tio
For Personal
Private Use Only
alwww.jaineltrary.org