SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ बृहद्वात्तिः। विशेषा० ॥२४६॥ PRIOR समादायकसररररर ऐगरस अणेगाण व उवओगतोमुहेत्ताओ ॥ ४३४ ॥ द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतः, लब्धितश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्वलोकवर्तिनामनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमबसेयम् ॥ ४३४॥ लब्धिमङ्गीकृत्य कालमानमाह लैडी वि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावडिं सातिरेगाइं ॥ ४३५ ॥ आभिनिबोधिकज्ञानलब्धिरपि तदावरणक्षयोपशमरूपावाप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमेवाऽन्तर्मुहूर्तमेवेत्यर्थः, परतो मिथ्यात्वगमनात् , केवलावाप्तेर्वा । परा तूत्कृष्टा तल्लब्धिरकजीवस्येयमनन्तरवक्ष्यमाणा भवति । अथ सैवोच्यते- सातिरेका|णि पद्पष्टिसागरोपमानि ॥ ४३५॥ कथं पुनरेतानि भवन्ति ?, नानाजीवानां च कियाँल्लब्धिकालः ?, इत्याह दो वारे विजयाईसु गयरस तिन्नच्चुए अहव ताइं । अइरेगं नरभावियं, नाणाजीवाण सम्बद्धं ॥ ४३६ ॥ इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्यां परिपाल्य विजय-वैजयन्त-जयन्ता-ऽपराजितविमानानामन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटी प्रव्रज्या विधाय तदैव विजयादित्कृष्टमायुः संप्राप्य पुनरप्रतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोटी जीवित्वा सिद्धयतीति । एवं विजयादिषु वारद्वयं गतस्यः अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्पष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वादं सर्वकालं मतिज्ञानस्य स्थितिः॥ इति गाथापञ्चकार्थः ॥४३६ ॥ , एकस्यानेकानां वोपयोगोऽन्तर्मुहूर्तम् ॥ ४३५॥ २ क. ग. 'हुत्तमित्तो उ' । ३ लब्धिरपि जघन्यनकस्यैवं परेयं भवति । अथ सागरोपमानि षट्पष्टिः सातिरेकानि ॥ ३५॥ द्वौ वारी विजयादिषु गतस्य श्रीनच्युतेऽथवा तानि । अतिरिक्तं नरभविक, नानाजीवानां सर्वाद्धम् ॥ १३६॥ इल २४६॥ For besond ere Only www.janelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy