SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदत्तिः । ॥२४७॥ SERIODOOOKS अथाऽन्तरद्वारमाश्रित्याह ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टद्धं देसूणं दोसबहुलस्स ॥ ४३७ ।। इह कश्चिज्जीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव प्रामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति । आशातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् प्रतिपतितस्य देशोनपुद्गलपरावर्तार्धरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-ऽऽभिनिवाधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ ४३७ ॥ अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च विभणिपुराह जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मइनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ ४३८ ॥ यद् यस्मात् तैराभिनिबोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्माद् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिवोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः ॥ इति गाथाद्वयार्थः ॥ ४३८ ॥ अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह भावे खओवसमिए मइनाणं नत्थि सेसभावेसु । थोवा मइनाणविऊ सेसा जीवा अणंतगुणा ।। ४३९ ॥ मतिज्ञानावरणे हि कर्मण्युदीणे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तद् वर्तते, न तु शेषेष्वौदायिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेषज्ञानयुक्तास्तु सिद्ध केवल्यादयो जीवा अनन्तगुणा इति ।। ४३९ ॥ एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-ऽल्पबहुत्वदारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम् , पौनरुक्त्याभावादिति । एतदेवाह १ एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुत्कृष्टम् । पुद्गलपरावधि देशोनं दोषबहुलस्य ॥ ४३०॥ २ घ.छ. 'रियहद्धते दें। ३ प.छ. यदा पु' । । यदशून्यं तैस्ततो नानाजीवानामन्तरं नास्ति । मतिज्ञानिनः शेषाणां जीवानामनन्तभागे ॥ ४३८ । ५ भावे क्षायोपशामिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञानविदः शेषा जीवा अनन्तगुणाः ॥ ४३९॥ ||२४७|| Jain Educatoria internate For Personal and Private Use Only HOM sanelbrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy