________________
विशेषा
बृहद्वा
पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चातु भवति, इत्यनेनैतदापद्यते यदुत- क्रियेव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् ह्येषा प्रवर्तते तावद् वराकं कार्य नोत्पद्यते, अतः
प्रत्युताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवलं तद्विरामे ॥२३९॥
तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तत्कुर्वत्या अप्यस्यास्तत्कालमतिवाह्य पश्चाद् निष्पद्यते, न पुनस्तत्कालेऽपि । क्रियोपरमेऽपि च जायमानं कार्य तदनारम्भेऽपि कस्माद् न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिन्नत्वात् ! इति । अथाऽक्रिययेति द्वितीयः पक्षः, तर्हि हिमवद्-मेरु-समुद्रादिवद् घटादयोऽप्यकृतका एव प्राप्ताः, तद्वत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्ते, तपः-स्वाध्यायादिक्रियाविधानं च मोक्षादीन् प्रति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव सर्वकार्योत्पतेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि भुवनानि, क्रियारम्भविरहेणाऽप्यहिका-ऽऽमुष्मिकसमस्तसमीहितसिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुनस्तदुपरमे। अतः क्रियमाणमेव कृतमिति स्थितम् ॥ ४२२ ।।
आह-ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते । । दृश्यत एवेति चेत् । नन्वहमपि किमिति तद् न पश्यामि ?, इत्याशङ्कयाह
पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पइसमयकजकालं थूलमइ ! घडम्मि लाएसि ॥४२३॥
इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधनं हे स्थूलमते ! त्वं घटे लगयसि । किम् ?, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्व| मपि 'घटस्यैवाऽयं समस्तोऽपि मृत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकालः' इत्येवमेकस्मिन्नेव घटे संबन्धयसीत्यर्थः । कथंभूतः सन् ?, ER इत्याह- प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्धक्केबलिप्रभृवीनां ज्ञानजननादिकासु च कार्यकोटिषु निरपेक्षः।
कुतः पुनरेतत् , इत्याह- यतो घटगताभिलाषोऽसि त्वं, घटोऽस्यां मृद्-दण्ड-चक्र-चीवरादिसामग्रचामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलापयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-ऽपराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो
१५.छ. 'ततः स्था'। २ घ.छ. 'वत' । ३ प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगवासि ॥ ४२३ ॥ ४ घ. छ. 'रवेक्खो' ।
॥२३९॥
ICICICISMENTS