SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पट-मापदास PRECASS शेषा० ॥२७५|| अथ भाष्यम्ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स । सव्यो चिय वाचारो सुयमिह तो किं न चेट्ठा वि?॥५०२॥ इहोच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम् , शब्दमात्रत्वात् : शब्दश्च भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वासित-निःश्वसितादिश्रवणे 'सशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकानिष्ठूतकासित क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यामिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् , इत्युच्छ्रसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-ऽऽगमने-चलन-स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते-कः किमाह - प्रामोत्यनेन न्यायेन साऽपि श्रुतम् ॥ ५०२॥ रूढीय तं सुयं सुबइ त्ति चेट्ठा न सुव्वइ कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥५०३॥ उक्तन्यायेन श्रुतत्वप्राप्तौ समानायामपि तदेवोच्छ्वासितादि श्रुतम् , न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छसितायेव श्रुतं रूद, न चेष्टेत्यर्थः 'श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्सितादि श्रुतम्, न चेष्टा' इत्येवं चशब्दः पक्षान्तरसूचकः, भिन्नक्रमश्च । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते, इति कथमसौ श्रुतं स्यात् ? इत्यर्थः ।। अनुस्वारादयस्त्वकारादिवर्णा इवाऽर्थस्याधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ ५०३ ॥ ॥ इत्यनक्षरश्रुतमिति ॥ अथ संज्ञिश्रुतमभिधित्सुराहसण्णिस्स सुयं जं तं सण्णिसुयं सो य जस्स सा सण्णा । होइ तिहा कालिय-हेउ-हिडिवाओवएसेण ॥५०॥ ७ उच्छसितादि द्रव्यश्रुतमात्रमथवा श्रुतोपयुक्तस्य । सर्व एवं व्यापारः श्रुतमिह ततः किं न चेष्टापि? ॥ ५०२ ॥ २ क. 'न-प' । ३ रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इव यदनुस्वारादयस्तेन ॥ ५०३ ॥ ४ घ. छ. 'ढी ते'। ५ संजिनः श्रुतं यत् तत् संज्ञिश्रुतं स च यस्य सा संज्ञा । भवति निधा कालिक-हेतु-दृष्टिवादोपदेशेन ॥ ५०४ ॥ २७५॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy