________________
राजमारपसारासादार
बृहदा
विशेषा० ॥३६६॥
चयइ च्चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ ७४५ ॥
नियतानुगामिनोरप्रतिपात्यनुगामिनोः फड्कयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिपाति- विपक्षयोः- अननुगामि-प्रतिपातिनोर्मेंदः। अत्रोत्तरमाह-यो नियतोऽप्रतिपातीस चलद्दीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुयातिअनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा स्यादित्यर्थः । प्रतिपक्षभेदमाह-'चयइ च्चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवध्यते, अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवति, इति प्रतिपात्य-ऽननुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धिसंक्लेशवशाज्जायते, विशुद्धिसंक्लेशाश्च तथाविधाः प्रायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते 'मणुस्स-तेरिच्छे' इति नर-तिर्यग्ग्रहणं कृतमिति ॥ ७४४ ॥ ७४५॥
अथ प्रेर्यान्तरमुत्थाप्य परिहरन्नाह
गहणमणुगामियाईण किं कयं तिव्व-मंदचिंताए । पायमणुगामिनियया तिव्या मंदा य जं इयरे ॥७४६॥
ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् ?- अप्रस्तुतैव फडकारूपणेति भावः । प्रतिविधानमाह- 'पायमित्यादि' अनुगामीनि, अप्रतिपातीनि च फड्डकानि यस्मात् प्रायस्तीवाणि भवन्ति, इतराणि त्वननुगामीनि, प्रतिपातीनि च प्रायो मन्दानि, मिश्राणि तूभयस्वभावानि; अतः फड्डकमरूपणाोमियं तीव-मन्दद्वारता गम्यत एवेति ॥७४६॥
अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाह
अण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसुं पि न विरुद्धं ॥७४७॥
• च्यवत एवं प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ ७४५ ॥ २ गाथा ७३९ ।
ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीव्राणि मन्दानि च यदितराणि ॥ ७५६ ॥ ४ घ.छ. यामपि ती' । अन्ये प्रतिपातो-त्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्ग्रहणेनाऽथवा दूयोरपि न विरुद्धम् ॥ ७४७ ॥
॥३६६॥
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary