SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । 'किह नोवओगबहुया, भण्णइ न विसेसओस सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥७४२॥ विशेषा. नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् । अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवस्यैक ११ जावस्यक | एवोपयोगो भवति, तत्स्वाभाव्यात् , नयनद्वयोपयोगवत् । तस्मादनेकफड्डकैरुपयुज्यमानस्याऽपि न तस्योपयोगबहुता । अथवा, भण्यते वोत्तरम्- अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात् , यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिनः, वामतस्तु रथाः, पुरतः पदातय इत्यादि । न चेहानेकवस्तुविशेषोपयोगोऽस्ति । किं तर्हि ?, सामान्योपयोग एव, ग्राह्यवस्तुगतविशेषवैमुख्यात् , नयनद्वयेन स्कन्धावारोपयोगवत् , अयं चैक एवोपयोगः, इति न तद्बहुतेति ।। ७४२ ॥ 'फेड्डा य आणुगामी' इत्यादि विवृण्वन्नाह अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाइं च । एक्केकसो विभिन्नाइं फड्डयाइं विचित्ताई॥ ७४३ । इह तावत् फडकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि- तीव्राणीत्यर्थः । 'सेयराई च त्ति' सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीब्रेभ्य इतराणि मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा- अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, तीव्रमन्दाFOR नीति । 'एकेकसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-अतिपातिमि श्रभेदात् त्रिधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं त्रिधा । एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यभेदात् प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमनुगाम्यननुगामीन्यपीति । 'विचित्ताई ति एतानि च जघन्य-मध्यमादिभेदाद् विचित्राणि नानाप्रकाराणीति ।। ७४३ ।। अत्र प्रेरकः पाह'निययाणुगामियाणं को भेओ को व तव्विवक्खाणं ? नियओऽणुजाइ नियमा नियओऽनियओव अणुगामी॥७४४॥ Blaire , कथं नोपयोगबहुता, भण्यते न विशेषतः स सामान्यः । तद्गतविशेषविमुखः स्कन्धावारोपयोग इव ॥ ४२ ॥ २ क.ग. 'विषयोप' । ३ गाथा ५३९ । ४ अनुगामि नियत-शुद्धानि सेतराणि च मिश्चकाणि च । एकैकशो विभिन्नानि फडकानि विचित्राणि ॥ ७४३ ॥ ५ नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुयाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ ७४४ ॥ ॥३६५॥ For Personal and Private Use Only www.janelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy