SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बृहद्वतिः । S तदेवमक्षरं वर्ण इति पर्यायो सामान्यवर्णवाचकौ, स्वरो व्यञ्जनमित्येतौ तु प्रत्येक वर्णविशेषवाचकाविति । तत्र रूढिवादक्षरं विशेषा० वर्ण इत्युक्तम् । तच त्रिविधं भवतीति दर्शयति-- ॥२५६॥ तं सण्णा-वंजण-लद्धिसण्णियं तिविहमक्खरं, तत्थ । सुबहुलिविभेयनिययं सण्णक्खरमक्खरागारो॥४६४॥ तदक्षरं त्रिविधं भवति, तद्यथा- संज्ञाक्षरं, व्यञ्जनाक्षरं, लब्ध्यक्षरं चेति । तत्र सुबहयो या एता अष्टादश लिपयः शास्त्रेषु Ko श्रूयन्ते, तद्यथा "हंसलिवी भयलिवी जक्खी तह रक्खसी य बोधब्बा । उड़ी जवाण तुरुकी कीरी दविडी य सिंधवीया ॥१॥ मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्ती य लिवी चाणकी मूलदेवी य ॥ २॥" तद्भेदनियतमेतद्भेदसंबद्धसंज्ञाक्षरमक्षराकाररूपं, तच्च लिपिभेदादेवाऽनेकप्रकारं, यथा कस्मिंश्चिल्लिपिविशेषेर्धचन्द्राकृतिष्टकारः, घेटाकृतिष्ठकार इत्यादि ॥ ४६४ ॥ अथ व्यञ्जनाक्षरमाह वजिज्जइ जेणत्यो घडो व्व दीवेण वंजणं तो तं । भण्णइ भासिज्जंतं सबकाराइ तत्कालं ॥ ४६५ ॥ व्यज्यतेऽनेनाऽर्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जनं भण्यते, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तम् । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्येति ॥ ४६५॥ अथ लब्ध्यक्षरमाह जो अक्खरोवलंभो सा लडी, तं च होइ विण्णाणं । इंदिय-मणोनिमित्तं जो यावरणक्खओवसमो ॥४६६॥ , तत् संज्ञा-क्यजन-लब्धिसंज्ञितं त्रिविधमक्षरं, तत्र । सुबहुलिपिभेदनियतं संज्ञाक्षरमक्षराकारः ॥ ४६४ ॥ २ हंसलिपिभूतलिपिक्षिी तथा राक्षसी च बोय्या । रड्डी यवनी तुरुष्की कीरी द्राविडी च सिन्धषीया ॥1॥ मालविनी नटी नागरी लाटलिपिः पारसी च योदया। तथाऽनिमित्ती च लिपिश्चाणाकी मौलदेवी च ॥२॥ ३ घ.छ. 'रई'। ४ क. 'घद्याक' ख. 'पद्याक' । ५ व्यज्यते येनार्थो घट इव दीपेन व्यानं ततस्तत् । भण्यते भाष्यमाणं सर्वमकारादि तत्कालम् ॥ ४६५ ॥ ६ योऽक्षरोपलम्भः सा लब्धिः, तच्च भवति विज्ञानम् । इन्द्रिय-मनोनिमित्तं यश्चावरणक्षयोपशमः ॥ ४६६ ॥ २५६॥
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy