________________
विशेषा० ॥२७९॥
PRIOR
बृहद्वत्तिः ।
P
e
इह यथा तुल्येऽपि च्छेदकभावे चक्रवर्तिसंवन्धिनश्चक्ररत्नस्य यच्छेदनसामर्थ्य तदन्येषां खड्ग-दात्र-शरपत्रादीनां छेदकवस्तूनां । न भवत्येव । कुतः १, इत्याह- यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजयन्नाह-ईय त्ति' दीर्घत्वं प्राकृतत्वात् , इत्येवं चैतन्ये तुल्येऽपि मनोविषयिणां संजिनामवग्रहेहादिषु यावत्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीघकालिकसंज्ञारहितानां सन्मूर्छजपञ्चेन्द्रिय-विकलेन्द्रियै-केन्द्रियाणामसंज्ञिनां न भवत्येव, क्रमशो हीनत्वादिति ॥ ५१३ ॥ ५१४ ॥
तदेवं कालिकसंज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी । सांप्रतं हेतुः, निमित्तं, कारणम् , इत्यनान्तरं, तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह
जे पुण संचिंतेउं इट्ठा-णिढेसु विसयवत्थूसु । वटुंति निवटुंति य सदेहपरिपालणाहेउं ॥ ५१५ ॥ पाएण संपए च्चिय कालम्मि न याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥५१६॥
ये पुनः संचिन्त्य संचिन्त्य इष्टा-निष्टेषु च्छाया-ऽऽतपा-ऽऽहारादिविषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव, न त्वतीता-ऽनागतकालावलम्बिनः,मायोग्रहणात् केचिदतीता-ऽनागतावलम्बिनोऽपि नातिदीर्घकालानुसारिणः, ते वीन्द्रियादयो हेतुवादोपदेशेन संज्ञिनो विज्ञेयाः, तथाहि- संझिनो द्वीन्द्रियादयः, संचिन्त्य संचिन्त्य हेयो-पादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्चेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति॥५१५॥४१६॥ __ अथ दृष्टिदर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपण तेन संज्ञिनमसंज्ञिनं च प्ररूपयन्नाह
सम्मविट्ठी सण्णी संते नाणे खउवसमियम्मि । असण्णी मिच्छत्तम्मि दिट्ठिवाओवएसेण ॥ ५१७॥
दृष्टिवादोपदेशेन क्षायोपशामिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात् । मिथ्यादृष्टिस्त्वसंजी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति ॥ ५१७ ॥ ___ आह- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते । क्षायिक
ये पुनः संचिन्त्येष्टा-ऽनिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालनाहेतोः ।। ५१५॥ प्रायेण सांप्रत एवं काले नचातिदीर्घकालज्ञाः । ते हेतुवादसशिनो निश्रेष्टा भवन्त्यसंशिनः ॥ ५४॥ २ क. ग. 'ग्य हे'। ३ सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । असंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ॥ ५ ॥
cene
Baraa
॥२७९॥
For Personal and
Use Only