SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ज शेषा. २७८|| यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुक्तस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे ?, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यमकाशिते शब्द बृहद्वतिः । रूपादिकेऽर्थे मनःषष्ठेन्द्रियपश्चकभेदात् पविधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ॥ ५१० ॥ अत्र विनेयः पृच्छतिनन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति ?, इत्याह अविसुद्धचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥५११॥ यथाऽविशुद्धचक्षुषो नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूछेनजपश्चेन्द्रियस्य खल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ।। ५११ ॥ ___यदि सन्मूछेनजपञ्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तडॅकेन्द्रियादीनां तत् कथंभूतं भवति ?, इत्याह- . जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविण्णाणं । एगेंदियाण एवं, सुद्धयरं बेइंदियाईणं ॥ ५१२ ॥ याँ मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणामपि, ततः शुद्धतरं शुद्धतमं द्वीन्द्रियादीनामापश्चेन्द्रियसन्मूछेजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते- सामर्थ्यभेदात् , स च क्षयोपशमवैचित्र्यात् ।। ५१२ ॥ ऐतदेवाह तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं न होइ सरपत्तमाईणं ॥ ५१३ ॥ ईय मणोविसईणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ ५१४ ॥ , अविशुनचक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंशिनस्तथाऽर्थे स्तोकमनोव्यलाब्धिमतः॥ ५॥२ क. ग. 'थं भ' । ३ यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं, शुद्धतरं द्वीन्द्रियादीनाम् ॥ ५१२ ॥ ४ घ. छ. 'था सन्मू। ५५. छ. 'त' । ६ तुल्ये छेदकभावे यत् सामयं तु चक्ररत्नस्य । तत्तु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ ५१३ ॥ KH॥२७८॥ इति मनोविषयाणां पा पटुता भवत्यवग्रहादिषु । तुल्ये चेतनभावेऽसंशिना न सा भवति ॥ ५१ ॥ PAPEPARWALPEPPEPARAPIS E AARADASTAGRAMMARATIBHASHTATATISTOTATEMEDIODIORORSEE SHASTRA रसमस OTATATTONSTATEMBINITATSETS Jan Education interna For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy