________________
ज
शेषा.
२७८||
यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुक्तस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे ?, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यमकाशिते शब्द
बृहद्वतिः । रूपादिकेऽर्थे मनःषष्ठेन्द्रियपश्चकभेदात् पविधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ॥ ५१० ॥
अत्र विनेयः पृच्छतिनन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति ?, इत्याह
अविसुद्धचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥५११॥
यथाऽविशुद्धचक्षुषो नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूछेनजपश्चेन्द्रियस्य खल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ।। ५११ ॥ ___यदि सन्मूछेनजपञ्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तडॅकेन्द्रियादीनां तत् कथंभूतं भवति ?, इत्याह- .
जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविण्णाणं । एगेंदियाण एवं, सुद्धयरं बेइंदियाईणं ॥ ५१२ ॥
याँ मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणामपि, ततः शुद्धतरं शुद्धतमं द्वीन्द्रियादीनामापश्चेन्द्रियसन्मूछेजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते- सामर्थ्यभेदात् , स च क्षयोपशमवैचित्र्यात् ।। ५१२ ॥
ऐतदेवाह
तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं न होइ सरपत्तमाईणं ॥ ५१३ ॥ ईय मणोविसईणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ ५१४ ॥
, अविशुनचक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंशिनस्तथाऽर्थे स्तोकमनोव्यलाब्धिमतः॥ ५॥२ क. ग. 'थं भ' । ३ यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं, शुद्धतरं द्वीन्द्रियादीनाम् ॥ ५१२ ॥ ४ घ. छ. 'था सन्मू। ५५. छ. 'त' । ६ तुल्ये छेदकभावे यत् सामयं तु चक्ररत्नस्य । तत्तु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ ५१३ ॥
KH॥२७८॥ इति मनोविषयाणां पा पटुता भवत्यवग्रहादिषु । तुल्ये चेतनभावेऽसंशिना न सा भवति ॥ ५१ ॥
PAPEPARWALPEPPEPARAPIS
E AARADASTAGRAMMARATIBHASHTATATISTOTATEMEDIODIORORSEE
SHASTRA
रसमस
OTATATTONSTATEMBINITATSETS
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory