SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विशेषा बृत्तिः । ॥२७७॥ एया संज्ञया 'संजी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयान संज्ञी पोच्यते , इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेहाधिक्रियते, नान्येति भावः । ततपा मनोज्ञानरूपा संज्ञा येषामस्ति ते सज्ञिनः, नान्य इति ।। ५०६ ॥ ५०७॥ - पूर्व संज्ञायावैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह इह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पि। संभरइ भूयमिस्सं चिंतेइ य किह णु कायव्वं ॥५०८॥ इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् 'कालिकसंज्ञा' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?' इत्येषा चिन्तामाश्रित्य दीर्घोऽतीता-ऽऽनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ ५०८॥ एषा च संज्ञा यस्याऽस्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति__कोलियसणि त्ति तओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नइ तल्लद्धिसंपण्णो ॥५.९॥ 'तउत्ति' तकोऽसौ 'कालिकसंझी' इत्यभिधीयते । यस्य किम् ?, इत्याह- 'जस्स तइ ति यस्याऽसौ कालिकसंज्ञा प्राप्यते । स च को विज्ञेयः १, इत्याह- 'सो य जो मणोजोग्गेत्यादि स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमाद् मनोलब्धिसंपन्नो मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तियङ् मनुष्यो वा देवः, नारकश्चेति ॥ ५०९॥ अस्य चैवंभूतस्य संज्ञिनः किं भवति ?, इत्याह रूवे जहोवलद्धी चक्खुमओ दसिए पयासेणं । तह छन्विहोवओगो मणदव्वपयासिए अत्थे ॥ ५१०॥ SonoteTOR २७७॥ १इह दीर्घकालिकी कालिकीति संज्ञा यया सुदीर्घमपि । स्मरति भूतमेष्यचिन्तयति च कथं नु कर्तव्यम् ।। ५.८ ॥ २ कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते तल्लब्धिसंपन्नः ॥ ५०९ ॥ ३ . छ. 'णक्ष'। घ. छ. 'अस्यैव' । ५ रूपे यथोपकन्धिश्चक्षुप्मतो दर्शिते प्रकाशेन । तथा पविधोपयोगो मनोद्रव्यप्रकाशितेऽर्थे ॥ ५१.॥ J a intem For Don Pe Use Only AURNumjaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy