________________
विशेषा
॥३६९॥
DONDHABBATEST
कथम् ?, इत्याह
दावानलो व्व कत्थइ लग्गइ विज्झाइ समयमन्नतो । तह कोइ ओहिदेसो से जायइ, नासए बिईओ।।७५१॥
यथा हि दावानलो यदैवैकतः शुष्ककुश-स्तम्बादौ लगति दीप्यते, तदैवाऽन्यतो दग्धशुष्कतृणादिके देशे विध्यायति निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते- वृद्धिमासादयति, अन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति नेहोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ ७५१॥
अथैतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह
अभितरलडीए तदुभयं नत्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ ७५२ ॥
यस्य नैरन्तर्येण सर्वतोभाविनोवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरुक्तः, तल्लब्धौ तत्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं ह्यभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्चोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स
ओहिन्नाणं समुप्पण्णं, ततो ठाणाओ आरम्भ सो ओहिन्नाणी निरंतरसंबद्धं संखेज वा असंखेज वा खित्तओ ओहिणा जाणइ पासइ, एस अभितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात् , एकस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसृते प्रदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोचः, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवतः, एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य' इत्यादि ॥ इति नियुक्तिगाथार्थः ।। ७५२ ।।
अथ भाष्यम्
PREPRESPAPERIO
हाफमाज
, दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ ७५१ ॥२ घ. छ. 'बिइओ'। २ अभ्यन्तरलन्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ ७५२ ॥ ४ तत्राऽभ्यन्तरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येयं वाऽसंख्येयं वा क्षेत्र-
तोऽवधिना जानाति पश्यति, एषाऽभ्यन्तरलब्धिः ।
३६९।।
ज
Jan Education Internation
For Personal and Private Use Only
IPRMIww.jaineltrary.org