SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ HDSANERS अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुतं, तत्मतिपक्षयूतं मिथ्याश्रुतं चाहविशेषा. अंगा-णंगपविढं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लोउत्तरे भयणा ॥५२७॥ ॥२८॥ इहाङ्गप्रविष्टमाचारादि श्रुतं, अनङ्गप्रविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य खामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावद्यभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपबोधतो विषयEx विभागेन योजना : मिथ्यादृष्टिपरिगृहीतं त्वाचाराद्यपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥५२७।। सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम् , तथा तच्च सम्यक्त्वं पञ्चधा भवति- औपशमिकं, साखादनं, क्षयोपशमजं, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह सम्मत्तपरिगहियं सम्मसुयं, तं च पंचहा सम्म । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ ५२८ ॥ गताथैव, नवरमुपशमनमुपशमः- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात् , तेन वा निर्वृत्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोत्र द्रष्टव्यः। ततश्च सहेपत्तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुवन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निवृत्तं क्षायोपशामिकं सम्यक्त्वम् । विहितपायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमानं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निर्वृत्तं क्षायिकम् । एष तावत् संक्षेपार्थः ।। ५२८ ॥ विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशमिकं सम्यक्त्वं तावदाहउवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥५२९॥ ॥२८३॥ १ गाथा ४५४ । २ अङ्गा-उनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिक तु मिथ्याश्रुतम् । आसाय तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ ५२७ ॥ ३ सम्यक्त्वपरिगृहीतं सम्यक्थुतं, तच्च पञ्चधा सम्यक् । औपशमिक सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ ५२८ ॥ ४ क. ग. 'खईयं'। ५ उपशमकश्रेणिगतस्य भवत्योपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः (थ्यात्वः ) लभते सम्यक् ( त्वम् ) ॥ ५२९॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy