SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥३८॥ 'कवलीत्यादि केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलमतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्रा-RH हिणी मतिर्विपुलमतिरित्यर्थः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषद्वयसंग्रहसिद्धः। अथ विशेषद्वयमिदं पृथम् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् ? । सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यप्रेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अर्हत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७७९ ॥ ७८० ॥ अथैतद्याख्यानार्थ भाष्यकारः माह संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विट्ठा भासंति य प त्ति पासवण||७८१॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सवओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पजवसएहिं ॥७८५॥ अइसयचरणसमत्था जंघा-विज्जाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि॥७८६॥ hdPREPARROROSCE जकाताजनकBASमानुसार क.ग. 'त्यानं भा'। २ संस्पर्शनमामों मूत्र-पुरीषयोर्विगु विगुड् । अन्ये विडिति विष्ठा भाषन्ते च प्रेति प्रस्रवणम् ॥ ७४१॥ एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदोषधिप्राप्ताः ॥ ७८२॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिन्नान् संभिन्मश्रीताः सः ॥ ७४३ ॥ म सामान्यं तन्मात्रग्राहिणी अजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ ७८४ ॥ विपुलं वस्तुविशेषमानं तद्घाहिणी मतिविपुला । चिन्तितमनुसरति घटं प्रसंगतः पर्यवशतैः ॥ ७८५॥ अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्री कृत्वा रविकरेऽपि ॥ ७८५॥ ॥३८॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy