________________
बृहद्वत्तिः ।
एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ ७८७ ॥ विशेषा०
पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ ७८८ ॥ ॥३८२॥
पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ ७८९ ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ७९ ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥७९१॥ मणनाणिग्गहणेणं विउलमई केवली चउन्भेओ। सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ ७९२ ॥
ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? । लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ ७९३ ॥
एतात्रयोदशापि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामपौषधि-विमुडौषधिस्वरूपं व्याख्यातम् । द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिस्वरूपं विवृतम् , तत्र 'एए त्ति' एतौ विड्-मूत्रावयवी, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखाHoदयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कथंभूताः, इत्याह- 'तओ
सहिपत्त त्ति' ते च ते औषधयश्च तदौषधयो विड्-मूत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधवो भवन्तीत्यर्थः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पश्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्यायज्ञानस्वरूपम् । नियुक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेऽपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाहजुमते
, एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ ७८७ ॥
प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमेति । तृतीयोत्पातेन तत इह, जवाचारणो भवति ॥ ७८८ ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतरीत्यवन्दन इह ॥ ७८९॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पण्डकवने । एतीह तृतीयेन यो विद्याचारणो भवति ॥ ७१० ॥ आशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ ११ ॥ मनोज्ञानिग्रहणेन विपुलमतिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ ७९२ ॥ भवधिज्ञानावसरे मनःपर्यव-केवलयोः किं ग्रहणम् ? । लब्धिप्रसङ्गेन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ ७९३ ॥ २ क.ग.'श गाथाः प्राग् व्या' ।
॥३८२॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org