SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ ७८७ ॥ विशेषा० पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ ७८८ ॥ ॥३८२॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ ७८९ ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ७९ ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥७९१॥ मणनाणिग्गहणेणं विउलमई केवली चउन्भेओ। सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ ७९२ ॥ ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? । लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ ७९३ ॥ एतात्रयोदशापि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामपौषधि-विमुडौषधिस्वरूपं व्याख्यातम् । द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिस्वरूपं विवृतम् , तत्र 'एए त्ति' एतौ विड्-मूत्रावयवी, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखाHoदयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कथंभूताः, इत्याह- 'तओ सहिपत्त त्ति' ते च ते औषधयश्च तदौषधयो विड्-मूत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधवो भवन्तीत्यर्थः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पश्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्यायज्ञानस्वरूपम् । नियुक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेऽपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाहजुमते , एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ ७८७ ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमेति । तृतीयोत्पातेन तत इह, जवाचारणो भवति ॥ ७८८ ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतरीत्यवन्दन इह ॥ ७८९॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पण्डकवने । एतीह तृतीयेन यो विद्याचारणो भवति ॥ ७१० ॥ आशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ ११ ॥ मनोज्ञानिग्रहणेन विपुलमतिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ ७९२ ॥ भवधिज्ञानावसरे मनःपर्यव-केवलयोः किं ग्रहणम् ? । लब्धिप्रसङ्गेन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ ७९३ ॥ २ क.ग.'श गाथाः प्राग् व्या' । ॥३८२॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy