SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा. ॥२३२॥ पेक्षयाऽल्प-बहुत्वमभिधानीयम् , भागस्तु शेषज्ञानापेक्षया चिन्तनीय इति विशेषः ॥ इति नियुक्तिगाथा पार्थः । विस्तरार्थ तु भाष्यकार एव वक्ष्यति ॥ ४०६॥ अथ सत्पदप्ररूपणता किमुच्यते ?, इत्याहसंतं ति विजमाणं एयरस पयस्स जा परूवणया। गइयाईएसु वत्थुसु संतपयपरूवणा सा उ॥ ४०७ ॥ जीवस्स च जं संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसुं परूवणया ॥४०८॥ गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात् पदं सदुच्यते । ततश्च सतो विद्यमानस्य पदस्य या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा सत्पदमरूपणतोच्यते । अथवा, जीवस्य यत् सज्ज्ञान-दर्शनादिकं तत् तैः क रणभूतैः, तेषु वाऽधिकरणभूतेषु यस्मात् 'पयति त्ति' पद्यतेऽनुगम्यते विचार्यते, ततस्तस्मात् सतः पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मत्यादेः' इति गम्यते, सत्पदमरूपणता ।। इति गाथाद्वयार्थः ।। ४०७॥ ४०८ ॥ तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयति गैइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्त-नाण-दसण-संजय-उवओग-आहारे ॥ ४०९॥ . भासग-परित्त-पज्जत्त-सुहम-सण्णी य भविय-चरिमे य । पुवपडिवन्नए वा पडिवजंते य मग्गणया||४१०॥ एतेषु गत्यादिषु द्वारेषु मतिज्ञानस्य पूर्वप्रतिपन्नाः, प्रतिपद्यमानकाः, तदुभयम् , उभयाभावश्च, इत्येतच्चतुष्टयं चिन्त्यते।।४०९॥४१०॥ तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानकाः, नापि पूर्वप्रतिपन्नाः, किन्तूभयाभावः, तान्यपोधृत्य दर्शयति एगिदियजाईओ सम्मामिच्छो य जो य सव्वन्नू । अपरित्ता अभव्वा अचरिमा य एए सया सुण्णा॥४१॥ इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्येकेन्द्रियजातीय एकेन्द्रियमकार एकेन्द्रियभेद इत्यर्थः, एष सर्वोऽपि मतिज्ञानेन सदिति विद्यमानमेतस्य पदस्य या प्ररूपणता । गत्यादिषु वस्तुपु सत्पदप्ररूपणा सा तु ॥ १० ॥ जीवस्य च यत् सद् यसात् तत् तस्तेषु वा पद्यते । ततः सतः पदानि तानि तेषु प्ररूपणता ॥ ४०८ ॥२ घ. छ.'माणामु गल्लादिषु प्र । ३ गती-न्द्रिययोश्च काये योगे वेदे कषाय-लेश्ययोः । सम्यक्त्व-ज्ञान-दर्शन-संयमो-पयोगा-हारेषु ॥ ४०९ ॥ ___ भाषक-परीत-पर्याप्त-सूक्ष्म-संशिषु च भव्य-चरम योश्च । पूर्वप्रतिपना वा प्रतिपयमानाब मागणया ॥ ४१०॥ ४ एकेन्द्रियजातीयः सम्यग्मिथ्यः (ध्याष्टिः) च यश्च सर्वज्ञः । अपत्तिा अभव्या अचरमाश्चैते सदा शून्याः ॥ ७॥ Sen ॥२३२॥ CD For Personal and Prevate Une Grey
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy