SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः । ॥३१७॥ अव्वाधाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥५९९॥ ___ अव्याघाते- अनलजीवोत्पत्तेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो 'बादराग्निजीवा भवन्ति' इति प्रक्रमाल्लभ्यते । किमविशेषेण सर्वदैवैताखेते भवन्ति ?, न, इत्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाल इत्यर्थः । किमिति तत्रैव बहवो भवन्ति ?, इत्याह- 'जमित्यादि' यद् यस्मात् तदारम्भास्तेषां बादराग्निजीवानां संधुक्षण-ज्वालनाद्यारम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्या भवन्ति स्वभावादेवेति ॥ ५९९ ॥ ___आह- किमेतैरेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते, आहोस्वित् सूक्ष्माग्निभिः सह ? । यदि तैः सह, तदा तेऽविशिष्टा अपि गृह्यन्ते, आहोखित् कचिदेव विशिष्टाः ?, इत्याह उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणइ ॥ ६०० ॥ उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति, तदैवैतैर्बादराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति । इदमत्र हृदयम्- अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते, यत्र मूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति । तच्च संभवतः संभवमात्रमाश्रित्य बुद्धया षोढा पद्मकारया रचनया व्यवस्थाप्यते । ततश्च बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाऽनादेशाः, षष्ठस्तु श्रुतादेश इति ॥६००॥ एतदेवाहऐक्क्कागासपएसजीवरयणाए सावगाहे य । चउरंसघणं पयरं सेढी छट्ठो सुयाएसो ॥ ६०१॥ १ अग्याघाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्स्यजितजिनेन्द्रकाले ॥ ५९९ ॥ २ उत्कृष्टाश्च सूक्ष्मा यदा सदा सर्वबहुकमनीनाम् । परिमाणं संभवतस्तत् पोहा पूरणं करोति ॥ ६०० ॥ ३ एकेकाकाशप्रदेशजीवरचनया स्वावगाहे च । चतुरनधनं प्रतरं श्रेणिः षष्ठः श्रुतादेशः ॥ ६०१॥ कसमयानसमयमारकर ॥३१७॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy