________________
विशेषा. ॥२१॥
अह सो तणुसरंभो निसिरह तो काइएण वत्तव्वं । तणुजोगविसेस चिय मण-वइजोग त्ति जमदोसो ॥ ३५८ ॥
अत्र परः प्राह- ननु 'गिण्हइ य काइएणं' इति यदुक्तं तद् मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वागद्रव्याणि भाषकः, नेदमयुक्तम् , कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात् । यत् पुनरुक्तम्- 'निसिरइ तह वाइएण जोएणं' इति, तदेतद् नविगच्छामः, यतः कथं नाम निसृजति वाचिकेन योगेन?, गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतद् घटत इत्यर्थः । इति संक्षेपेणोक्त्वा विस्तराभिधित्सया माह- 'को वाऽयमित्यादि' वेत्यथवा, किमनेन संक्षेपेण?, विस्तरेणाऽपि पृच्छामः- कोऽयं नाम वाग्योगः, येन निसृजतीत्युक्तम् । 'किं वाय त्ति' बागेव निसज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरम्भः कायव्यापारस्तनिसर्गहेतुर्वाग्योगः, इति विकल्पद्वयम् । तत्र प्रथमविकल्पपक्षं निराकुर्वन्नाह- 'वाया न जीवजोगो इत्यादि योगोत्र शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिवत् । यस्तु जीवव्यापाररूपो योगः स पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः । अपि च, 'न य ताए त्ति न च तया वाचा किञ्चिद् निसृज्यते, तस्या एव निसज्यमानत्वात् । न च कर्मैव करणं भवति । | अतो वागेच वाग्योग इति प्रथमविकल्पो न घटते । अथ द्वितीयमधिकृत्याह- 'अहेत्यादि' अथाऽसौ वाग्योगस्तनुसंरम्भः कायव्यापारः, | ततः 'कायिकेन निसजति' इत्येवमेव वक्तव्यं स्यात, अतः किमुक्तम् - "निसिरइ तह वाइएण जोएणं' इति ? । अत्रोत्तरमाह- 'तणु इत्यादि' ननु द्वितीयविकल्प एवाऽवाङ्गीक्रियते, केवलमविशिष्टः काययोगो वाग्योगतया नाऽस्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनो-वाग्योगाविष्येते यद् यस्मातः ततोऽयमदोषः । न हि कायिको योगः कस्यचिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तनिहत्तेरिति, अतो वाग्निसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ ३५६ ॥ ३५७ ॥ ३५८ ॥ ___ तर्हि समुच्छिद्यतां मनो-चाग्योगकथा । न, इत्याह
किं पुण तणुसरंभेण जेण मुंचइ स वाइओ जोगो । मण्णइ यस माणसिओ तणुजोगो चेव य विभत्तो॥३५९॥
'किं पुण' इति 'तथापि' इत्यस्याऽर्थे । ततश्चेदमुक्तं भवति- यद्यपि काययोगः सर्वत्राऽनुगतोऽस्ति, तथापि येन मनो वाग्द्रव्याणामुपादानं करोति स कायिको योगः, येन तु संरम्भेण तान्येव मुश्चति स वाचिकः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति
१ अध स तनुसंरम्भो निसृजति ततः कायिकन वक्तव्यम् । तनुयोगविशेष एव मनो-वाग्योगाविति यददोषः ॥३५॥ २ गाथा ३५५ । ३ किं पुनस्तनुसंरम्भेण येन मुञ्चति स वाचिको योगः । मन्यते च स मानसिकस्तनुयोग एव च विभक्तः ॥ ३५९ ॥
BarshawalpaOS
॥२१॥
For Personal and Prevate Une Grey
T
w
w.jaineltrary.org