________________
विशेषा०
बृहदा
॥२०९॥
अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ । समयंतराणवत्थाणओ य मुक्काई न सुणेइ ॥ ३५४ ॥
तेषामनुश्रेणिगमनात् । अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद् विश्रेणिगमनं भविष्यतीति चेत् , इत्याह- प्रतिघातस्य स्खलन- स्याऽभावात् । एतदपि कुतः १, इत्याह- अनिमित्तात् कुड्यादेस्तन्निमित्तस्याऽसंभवात् , बादरद्रव्याणामेव तत्संभवात् , एषां च सूक्ष्मवादिति भावः । न च वक्तव्यं-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति । कुतः, इत्याह- 'समयंतरेत्यादि' निसर्गसमयानन्तरं द्वितीयादौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषां भाषकाद्युत्सृष्टद्रव्याणामनवस्थानात् , इति प्रागुक्तमेव । इति मुक्तानि भाषकाद्युत्सृष्टशनि द्रव्याणि विदिग्व्यवस्थितो न शृणोति ।। इति गाथात्रयार्थः ॥ ३५४ ॥
आह-केन पुनर्योगेनाऽमीपां वाग्द्रव्याणामादानम् ?, उत्सर्गो वा कथम् , इत्याह
गिण्हइ य काइएणं निसिरइ तह वाइएण जोएणं । एगंतरं च गिण्हइ निसिरइ एगंतरं चेव ॥ ३५५ ॥
कायेन निवृत्तः कायिकः, योजनं योगो व्यापारः, कर्म, क्रिया, इत्यनान्तरम् । तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । चशब्दस्त्वेवकारार्थः, तस्य च व्यवहितसंबन्धात् कायिकेनैवेति द्रष्टव्यम् । निसृजति, उत्सृजति, मुश्चति, इति पर्यायाः। तथेति ग्रहणानन्तरमित्यर्थः । उक्तिर्वाक् तया निवृत्तो वाचिकस्तेन वाचिकेन योगेन निसृजति । किमनुसमयमेव गृह्णाति, निसृजति वा; उताऽन्यथा ?, इत्याशक्याह- एकान्तरमेव गृह्णाति, निसृजत्येकान्तरं चैव । अयमत्र भावार्थ:- प्रतिसमयं गृह्णाति, मुञ्चति च । कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वाऽन्यः पुरुषो निरन्तरोऽपि सन् पुरुषान्तरम् , एवमेकैकस्मात् समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः, विस्तरार्थस्तु भाष्यादवसेयः ॥ ३५५ ॥ ____तच्चेदम्
गिव्हिज्ज काइएणं किह निसिरइ वाइएण जोएणं ? । को वाऽयं जोगो किं वाया कायसंरंभो ? ॥ ३५६ ॥ वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए निसिँरिज्जइ स च्चिय निसिरिजए जम्हा ॥ ३५७ ॥
, अनुश्चेणिगमनात् प्रतिघाताभावतोऽनिमित्तात् । समयान्तराऽनवस्थानतश्च मुक्तानि न शृणोति ॥ ३५४ ॥ २ क.ग. 'तेषां' । ३ गृहाति च कायिकेन निसृजति तथा वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ ३५५ ॥ ४ गृह्णीयात् कायिकेन कथं निसृजति वाचिकेन योगेन । को वाऽयं योगः किं वाक् कायसंरम्भः ॥ ३५६॥ ५५. 'गेण्हेज। बाग् न जीवयोगः पुद्गलपरिणामतो रसादिरिख । न च तया निसृज्यते सैव निसृज्यते यस्मात् ॥ ३५ ॥ (क.ग. 'एण' 10 क.ग. "सिरब' ।
॥२०९॥
Jan Education Intemato
For Dev
enty
HEAmww.jaineltrary.org