SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वृत्तिः । ॥२१॥ स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इतिः एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवहियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ ३५९ ।। तथाच प्रमाणयन्ति तणुजोगो च्चिय मण-वइजोगा काएण दव्वगहणाओ। आणापाणे व्व, न चे, तओ वि जोगंतरं होज्जा ॥ ३६० ॥ तनुयोग एव मनो-चाग्योगौ- तदन्तर्गतावेवैतावित्यर्थः, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, प्राणा-पानवदिति दृष्टान्तः यथा कायेन द्रव्यग्रहणात् प्राणा-ऽपानव्यापारः कायिकयोगाद् न भिद्यते, एवं मनो-वाग्योगावपीति भावः । न चेदेवं-न चेत् । त्वया प्राणा-पानव्यापारस्तनुयोगतया-ऽभ्युपगम्यते, तर्हि तकोऽपि सोऽपि प्राणा-ऽपानव्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयप्रसङ्गः, अनिष्टं चैतत्, तस्मात् कायिकयोग एवाऽयमिति ॥ ३६० ।। अत्र परः पाह तुल्ले तणुजोगत्ते कीस व जोगंतरं तओ न कओ । मण-वइजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥३६॥ ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ प्राणा-पानव्यापारः कायिकयोगाद् योगान्तरं न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगौ काययोगाव किमिति पृथक् कृतौ ?। तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रियन्ताम् । अन्यथा पक्षपातमात्रमेव स्यात्, न युक्तिः, इति भावः ॥ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम् । किं तत् ?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थ प्रसिद्धिनिमित्तं मनो-वाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६१ ।। ___ व्यवहारोऽपि किमितीत्थं प्रवृत्तः, इत्याह कायकिरियाइरित्तं नाणा-पाणफलं जह वईए । दीसइ मणसो य फुडं तणुजोगभतरो तो सो ॥ ३६२ ॥ १ तनुयोग एव मनो-वाग्योगी कायेन द्रव्यग्रहणात् । आना-पानाविव, न चेत् , सकोऽपि योगान्तरं भवेत् ॥ ३६०॥ २ झ. 'णु व्व' क.ग. 'गंव' । ३ तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको न कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् ।। ३६१ ॥ . कायक्रियातिरिक्तं नाऽऽना-पानफलं यथा वाचः । श्यते मनसश्च स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ ३६२ ॥ ५ क. 'णाणा' Jan Education Internationa For Personal and Private Use Only Dirw.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy