________________
उदाहाललन
विशेषा.
॥३४५॥
कालबाहर
'एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिटे का कम्मए चिंता? ॥ ६७८ ॥
अगुरुलहुगहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ रूवगयं लहइ सव्वं ति ॥६७९॥
गतार्थे, नवरमेकप्रदेशावगाढे भणिते किमिति कार्मणशरीरं पुनरण्यवधिविषयत्वेन भणितम् ? । कुतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगाढे दिडे' इत्यादि । शेषमनिगूढार्थमेवेति ।। ६७८ ॥ ६७९ ॥
अत्र गुरुराहऐगोगाढे भणिए वि संसओ सेसए जहारंभे । सण्हयरं पिच्छंतो थूलयरं न मुणइ घडाइं ॥ ६८० ॥
जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होज्जा ॥ ६८१ ॥ उपसंहरन्नाह
ईंय नाणविसयवइचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ ६८२ ॥ कांश्चित कार्मणशरीरा-गुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति ॥ ६८२ ॥ प्रकारान्तरेण समाधानमाह
ऐगोगाढग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसदओ गुरुलहूई पि ॥ ६८३ ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं रूवगयं ति य एवं चिय नावरमओ त्थि ॥ ६८४ ॥ १ एकप्रदेशावगाडे भणिते किं कार्मणं पुनर्भणितम् ? । एकप्रदेशावगावे दिष्टे का कार्मणे चिन्ता ॥६७८ ॥
अगुरुलघुग्रहणमपि चैकप्रदेशावगाहतः सिद्धम् । सर्वं वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ ६७९ ॥ २५.छ. 'गत्तण'। ३ एकावगावे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ ६८०॥
यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकावगावे गृहीते तथा शेषे संशयो भवेत् ॥ ६८१॥ । इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकावगाडे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ ६८२॥ ५ एकावगावग्रहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलधूनि चशब्दतो गुरुलघून्यपि ॥ ६८३ ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्व रूपगतमिति चैवमेव नापरमतोऽस्ति ॥ ६८४ ॥
प्रसारपसार:
55मासमवरः
समयल्सपरस्मस्मसराहा
|३४५||
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.ory