SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ उदाहाललन विशेषा. ॥३४५॥ कालबाहर 'एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिटे का कम्मए चिंता? ॥ ६७८ ॥ अगुरुलहुगहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ रूवगयं लहइ सव्वं ति ॥६७९॥ गतार्थे, नवरमेकप्रदेशावगाढे भणिते किमिति कार्मणशरीरं पुनरण्यवधिविषयत्वेन भणितम् ? । कुतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगाढे दिडे' इत्यादि । शेषमनिगूढार्थमेवेति ।। ६७८ ॥ ६७९ ॥ अत्र गुरुराहऐगोगाढे भणिए वि संसओ सेसए जहारंभे । सण्हयरं पिच्छंतो थूलयरं न मुणइ घडाइं ॥ ६८० ॥ जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होज्जा ॥ ६८१ ॥ उपसंहरन्नाह ईंय नाणविसयवइचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ ६८२ ॥ कांश्चित कार्मणशरीरा-गुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति ॥ ६८२ ॥ प्रकारान्तरेण समाधानमाह ऐगोगाढग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसदओ गुरुलहूई पि ॥ ६८३ ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं रूवगयं ति य एवं चिय नावरमओ त्थि ॥ ६८४ ॥ १ एकप्रदेशावगाडे भणिते किं कार्मणं पुनर्भणितम् ? । एकप्रदेशावगावे दिष्टे का कार्मणे चिन्ता ॥६७८ ॥ अगुरुलघुग्रहणमपि चैकप्रदेशावगाहतः सिद्धम् । सर्वं वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ ६७९ ॥ २५.छ. 'गत्तण'। ३ एकावगावे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ ६८०॥ यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकावगावे गृहीते तथा शेषे संशयो भवेत् ॥ ६८१॥ । इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकावगाडे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ ६८२॥ ५ एकावगावग्रहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलधूनि चशब्दतो गुरुलघून्यपि ॥ ६८३ ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्व रूपगतमिति चैवमेव नापरमतोऽस्ति ॥ ६८४ ॥ प्रसारपसार: 55मासमवरः समयल्सपरस्मस्मसराहा |३४५|| Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy