SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥२९५ क्षते । तस्मात् तेभ्यस्तस्यातिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशताप्रसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-ऽनित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि- मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यव्यावृत्तिः, यथाप्रतिभासं हि मृत्पिण्डसंवेदनं, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथाप्रतिभासभेदं तसंवेदनं विजातीयेष्बुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम् , देश-काल-नरावस्थान्तरेष्वित्थमेव प्रत्तेः । न चार्थप्रभवमविसंघादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु यथोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिबन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च ___ " भाषेप्येकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ १॥" धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्तविनश्वरेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च “एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥ १॥" न चाऽस्य संवेदनस्य बाधप्रत्ययो युज्यते, कदाचिदप्यनुपलब्धः । तस्मादन्वयाऽविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतवान्षय इति । उक्तं च __ " नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयवृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ १॥" इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाश्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं बादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ ५४४ ॥ 9.999.00 ॥२९५॥ १५. छ. 'नप्रभवा' । ११. छ. 'स्तन' । ३ क.ग. रेषु भा'४. छ. 'का प्र'। ५५. छ. 'रेचा''। (घ. छ. 'प्र स्था'। FANpurm.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy