________________
HDH
बृहद्वात्तिः ।
विशेषा० ॥२०१॥
"'जेणे जया मणूसा तसिं जे होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाण पुणे इमं तु" ।। १ ।। द्वितीयं तु
"परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवढिया कमसो" ॥१॥ इत्यादिग्रन्थोक्तम् । तृतीयं तु
"उस्सेहंगुलमेग हवइ, पमाणगुलं सहस्सगुणं । तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥
आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देह । नग-पुढवि-विमाणाई मिणसु पमाणंगुलेणं ति" ॥२॥ एवं स्थिते आत्माङ्गुलेनेदं चक्षुषो विषयपरिमाणं, न शेषाङ्गुलाभ्याम् ॥ इति गाथार्थः ॥ ३४०॥ अत्र प्रेरकः प्राह
नेणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाइ । देहपमाणं चिय तं न उ इंदिय-विसयपरिमाणं ॥३४॥
ननु "उस्सेहपमाणओ मिणे देहं" इतिवचनाद् अन्यत्र भणितमुक्तम् । किं तत् ?, इत्याह- "नारकादिजीवदेहमानादि केन ?" इत्याह-"उच्छ्याङ्गुलप्रमाणतः" देहग्रहणस्योपलक्षणार्थत्वादिन्द्रियं, इन्द्रियविषयपरिमाणं च तत्र गृह्यते, इति मन्यमानेन परेणाऽऽदिशब्दः कृतः, इन्द्रियं हि देहस्थत्वाद् देहग्रहेणैव गृह्यते, तद्विषयपरिमाणमप्यासन्नत्वात् तद्ग्रहणेन गृह्यत इति भावः । ततश्च देहस्य, इन्द्रियाणां, तद्विषयपरिमाणस्य चोच्छ्याङ्गुलमेयत्वात् किमितीह चक्षुषो विषयपरिमाणमात्माङ्गुलेनोच्यते ? इति ॥
अत्रोत्तरमाह-'देहेत्यादि' यदुच्छ्याङ्गुलमेयत्वेनाऽन्यत्रोक्तम् , तदेहप्रमाणमात्रमेव बोद्धव्यं, न त्विन्द्रिय-विषयपरिमाणमपि, तस्यात्माङ्गुलमेयत्वात् ॥ इति गाथार्थः ॥ ३४१॥ कथं पुनरेतद् विज्ञायते ?, इत्याह
, येन यदा मनुष्यास्तेषां यद् भवति मानरूपं तु । तद् भणितमिहाऽऽत्माऽङ्गुलमनियतमानं पुनरिदं ॥१॥ २ परमाणुखसरेणू रथरेणुरमकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः ॥१॥ ३ उत्सेधाङ्गुलमेकं भवति, प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं खलु वीरस्याऽऽरमाउछुलं भणितम् ॥१॥
आत्मानुलेन वस्तु, उत्सेधप्रमाणतो मिनुयाद् देहम् । नग-पृथिवी-विमानानि मिनुयात् प्रमाणाङ्गुलेनेति ॥२॥४ क.ग. 'गुलस' । ५ ननु भणितमुच्छ्याङ्गुलप्रमाणतो जीवदेहमानादि । देप्रमाणमेव तद् न त्विन्द्रिय-विषयपरिमाणम् ॥ ३१॥
२०१॥