SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२५४॥ SHRISTIBRAR यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्वं पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाऽविशेषितं सूत्रेऽप्यभिहितमित्युषस्कारः, तद्यथा- "सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति । तत्र ह्यक्षरशब्देनाऽविशेषितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाऽक्षरा एव, ततोत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति ? ॥ ४५८ ॥ अत्रोत्तरमाह जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ वन्नो । भण्णइ अक्खरमिहरा न खरइ सव्वं सभावाओ॥४५९॥ यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद् न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याद्यविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथानाप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-ऽनक्षररूपमुच्यत इति ।। ४५९ ॥ अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह वैण्णिज्जइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइज्जइ भण्णइ तेणक्खरं वण्णो ॥ ४६॥ वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यथा किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्रं भित्त्याद्यालेख्यं वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दवं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दयते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ ४६॥ वर्णश्च स्वर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाह अक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स। अत्थे य खरइ न य जेण खिजइ अक्खरं तेणं ॥४६१॥ राजपाका , सर्वजीवानामपि चाक्षरस्याऽनन्तभागो नित्योद्घाटितः। २ यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूदितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ ४५९ ॥ ३ वर्यते येनाऽर्थश्चित्रं वर्णेन वाऽथवा द्रव्यम् । वर्ण्यते, दयते भण्यते तेनाऽक्षरं वर्णः ॥ ४६० ॥ १ अक्षरस्वरणेन स्वरा ग्यजनमपि व्यञ्जनेनाऽर्थस्य । अर्थे च क्षरति न च येन श्रीयतेऽक्षरं तेन ॥४५॥ ॥२५४॥ For Pesand Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy