________________
विशेषा०
॥३६२॥
10वसर
ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेन संभवः, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागवृद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिः, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः प्रतिपाद्यते । बृह इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराश्च पर्यायाः, ततो यादृश्याधारस्य वृद्धिर्हानिर्वा, तादृश्यवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु षड्विधे इति ॥ ७३४ ॥
अत्र मूरिराह
खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया नै उ ओहिन्नाणविसयम्मि ॥७३५॥
क्षेत्रानुवर्तिनः पुद्गलाः परमाणु स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः कस्य | किल हन्त ! नैतदभिमतम् ? । अनभिमतप्रतिषेधं त्वाह-न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामान्येन, को वै न मन्यते यदुत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपुद्गलास्तिकायस्याप्यसंख्येयतमादिक एव भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो वर्तते; अतः क्षेत्रस्याऽसंख्येयादिभागवृद्धि-हान्यो व्यस्यापि तदनुवृत्त्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धि-हानी भवेताम् ?; परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेवृद्धि-हानी चिन्तयितुमभिप्रेते, न तु सामान्येन स्वरूपस्थस्य । एवं च विशेषिते ये वृद्धि हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वाद् विचित्रे । अतो यथोक्तप्रकारेणैव ते अत्र युक्ते, नान्य| थेति ॥ ७३५॥
एतद्गाथोक्तमेवार्थ प्रपश्चयन्नाह-- दैव्वाइं सखेत्ताओऽणतगुणा पजवा सदव्याओ। निययाहाराहीणा तेसिं वुड्ढी य हाणी य॥ ७३६ ॥ न उ निययाहारवसा अवहिनिबंधो जओ परित्तो सो । चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥७३७॥
१ क. ख. ग. 'दृश्येवाधा' । २ क्षेत्रानुवर्तिनः पुद्गला गुणाः पुद्गलानुवर्तिनश्च । सामान्या विज्ञया न त्ववधिज्ञानविषये ॥७३५॥ ३ क. 'न ओ' घ. छ. 'न य ओ'। ४ क. 'हिविना' । ५क. ग. 'णास्तत्प' । ६ष. छ. 'मस्तपु' । ७ घ. छ. 'दिभागैः स'।
||३६२॥ ८ गब्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वगव्यात् । निजकाधाराधीना सेषां वृद्धिश्च हानि ॥ ७३६ ॥ न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ ७३७ ॥
समापखालाका
Jan Education Internat
For Personal and Private Use Only
www.jainelibrary.org