SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ CBSED o पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रविशेषा० माश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिमूत्रेऽभिहितमिति ॥ ८२०॥ ____ अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याह॥३९४|| 'अन्ने जे सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पञ्चक्खं पेच्छइ तो तेण तन्नाणी ॥ ८२१॥ अन्ये त्याहुः- यद् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तो ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि-केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह-- यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो ति ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'दशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्विवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोक्तन्यायात् 'मनःपर्यायज्ञानी जानाति, पश्यति' इत्युपपद्यत एवेति । एतदपि मूलटीकाकृता दुषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पत्त्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनाव साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्मप्राप्त्याऽपि न किञ्चिदेतदिति ॥ ८२१ ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, सदोषाश्च केऽपि कथञ्चित् । ताचार्यस्य कोऽभिप्रायः ?, इत्याशङ्कयाह भैण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ ८२२ ॥ भण्यते स्थितः पक्षोत्र । कः ?, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा OTE 59Q ॥३९४॥ , अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्ष प्रेक्षते ततस्तेन तज्ज्ञानी ॥ ८२१ ॥ २ क. स. 'च म' । ३ क. ग. 'त्पत्तिसा'। • भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत एव पश्यस्यति सः, संदेहो हेतुना केन ? ॥८२२ ॥ PS Jan Educ tion For Personal and Private Use Only ww.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy