________________
न धूपमुद्ग्राहयति, दृशा तीर्थकरप्रतिमादिवदनं वीक्षते, मुखेन वृत्तं पठति, इत्यादिबहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि विशेषा०वीक्ष्यते ॥ इति गाथानवकार्थः ॥ ३७३ ॥
बृहदत्तिः । 'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्रव्य॥२१७॥
ग्रहणमवसेयम् , इति दर्शयन्नाह
'तिविहम्मि सरीरम्मि जीवपेएसा हवंति जीवस्स । जेहि उगेण्हइ गहणं तो भासइ भासओ भासं ॥३७४॥
भौदारिकादिशरीराणां मध्यात् त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशा जीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने To 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे
जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्यर्थः । तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्तेः तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवेंदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सप्रदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वप्रसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र कोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति ?, इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि - न सर्वदैव गृह्णाति, किन्तु भाषणाभिप्रायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युट्प्रत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषां भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भाषको भाषते' इत्यनेनैव | गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात् ' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ ३७४॥ ___ आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह
ओरालिय-वेउब्विय-आहारओ गेण्हई मुयइ भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ ३७५ ॥ इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रियः, आहारकवानाहारकः । तदयमेवौदारिक-चैक्रिया-ऽऽहारकशरीरी जीवो गृह्णाति, मुञ्चति च भाषां पुद्गलसंहतिरूपाम् भाषां कथंभूताम् !, इत्याह- सत्या, सत्यामृपा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७५ ।। त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृहाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ ३७४ ॥ २ घ. छ, 'पदेसा'। ३ क. ग. 'वदे।
MAR१७॥ औदारिक-वैक्रिया-हारको गृहाति मुञ्चति भाषाम् । सस्यां सत्यमृषां मृषां चाऽसत्यमषां च ॥ ३७५॥
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.org