SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ PATE विशेषा० 290 बृहद्वृत्तिः । ॥२९ ॥ विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ ५३९ ॥ तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह 'मिच्छ-भवंतर-केवल-गेलन्न-पमायमाइणा नासो । आह किमत्थं नासह किं जीवाओ तयं भिण्णं ॥५४०॥ इहभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चोदसपुवी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम् , सामान्येन श्रुतगतिपातकारणभणनप्रक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, “ नहम्मि उ छाउमस्थिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परःपाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद् भिन्नं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भिन्नस्यैव नाशो युज्यते नाभिनस्यति भावः ॥ ५४०॥ भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह जैइ भिन्नं तब्भावे वि तो तओ तस्सम्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व्व समं पईवेण ॥५४१॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति' ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः ?, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न पश्यदित्यर्थः। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्मकाश्यमर्थ न पश्यतीति ॥ ५४१ ॥ अत्र मूरिरुत्तरमाहतं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होज्जा ॥५४२॥ १ मिथ्या-भवान्तर-केवल-पलान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् ? ॥ ५४॥ २ गाथा ५३९। ३ नष्टे तु छानस्थिके ज्ञाने । यदि भित्रं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एवं नित्यमन्ध इव समं प्रदीपेन ॥ ५४१ ॥ ५ तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तदज्ञानं वा केवलज्ञानं वा स भवेत् ॥ ५४२ ॥ ॥२९॥ Jan Education intem For Personal and Private Use Only www.jaineitrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy