________________
निशेषा० ॥२९०॥
Jain Educationa Internationa
अपर्यन्तता च । ततः श्रुतस्याऽपि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पचिप्रसङ्गात् । नापि सतोऽत्यन्तीच्छेदः सर्वशून्यतापत्तेः । यदि हि यद् यदेव नारकादिकं घटपटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति तदा कालस्याsपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्माच्छ्रुताधारद्रव्याणां सर्वदैव सच्चात् तदव्यतिरेकिणस्तस्थापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम्, अनित्यत्वाज्जीवस्य नारकादिगतिपर्यायवत्; तथाहि श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यापयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्रादर्शनात्, तदनुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ ५३७ ॥
अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र काल भावानाश्रित्येदं साद्यादिखरूपं चिन्त्यत इति । एतदाह
देव्वाणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ ५३८ ॥ द्रव्यादिना वा द्रव्य-क्षेत्र काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्यश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्पीत्यादि' द्रव्यत एकपुरुषं प्रतीत्य सादि सनिधनं च श्रुतं भवति ।। ५३८ ।।
कथम् ?, इति चेत् । इत्याह
चौदसपुव्वी मणुओ देवत्ते तं न संभरइ सव्वं । देसम्मि होइ भयणा सट्ठाणभवे विभयणा उ ॥ ५३९ ॥ इह कश्चिच्चतुर्दशपूर्वरः साधुर्मृत्वा देवलोकं गतः । तत्र च देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति १, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाङ्गलक्षणे' इति कल्पचूर्णिः, कोट्याचार्यव्याख्यानं तु 'देशे सूत्रार्थे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधमाप्तेः, भजना विकल्पना भवति यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्व प्राप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोस्विदिह भवेऽपि १, इत्याह- स्वस्थाने मनुष्यत्वे योऽसौ भवो जन्म तत्रापि तिष्ठतो भजना
१ द्रव्यादिना वा सादिकमनादिकं सान्तमन्तरहितं वा । द्रव्य एकपुरुषं प्रतीत्य सादि सनिधनं च ॥ ५३८ ॥ ३. चतुर्दशपूर्वो मनुज देवत्वे तद् न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना तु ॥ ५३९ ॥
For Personal and Private Use Only
२ क.ख.ग. 'आह' ।
बृहद्वृत्तिः ।
॥२९०॥
www.jainelibrary.org