SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥३२७॥ SONGSeleasee चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतज्ज्ञापयतिप्रतिपातिन्यवधिज्ञानेऽयं न्यायः, न चैतदवश्यं प्रतिपतत्येव ॥ इति नियुक्तिगाथार्थः ।। ६२७ ।। अथ भाष्यम् पेट्ठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ ६२८ ॥ गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडइ तं चेव ॥ ६२९ ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तैजसद्रव्यासन गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलघु पश्येदिति।।६२८॥६२९॥ तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम् , अतो विनेयः पृच्छति तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं। ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ ६३० ॥ यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्यं, अयोग्यं वा तदन्तराले यदुक्तं तत् किं- कतमस्वरूपं, कियत्मदेशं वा? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाणु-द्वयणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणामरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ॥ ६३०॥ अत उच्यते ओराल-विउवा-हार-तेय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥६३२॥ एतां नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्यतीति ॥ ६३१ ॥ तथा च भाष्यम्१५. छ. 'क्तद्रव्यखरूपेणो'। २ प्रस्थापको नामावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्यं प्रेक्षते तैजस-भाषान्तरे द्रव्यम् ॥ २८ ॥ गुरुलघु तेजसासवं भाषाससमगुरु च पश्येत् । आरम्भे यद् दिष्टं रष्ट्वा पतति तदेव ॥ ६२९॥ ३ तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादितनुवर्गणाक्रमेण तत् साध्यम् ।। ६३०॥ ४ औदारिक-वैकिया हार-तैजस भाषा-ऽऽनपान-मनः कर्मसु । अथ द्रव्यवर्गणानां क्रमो विपयांसतः क्षेत्रे ॥ ११॥ ॥३२७॥ JHEducational
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy