SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥३७२ ॥ Jain Education Internation तदेवाह - देव्वाओ असंखेज्जे संखेज्जे यावि पज्जत्रे लहइ । दो पज्जवे दुगुणिए लहइ य एगाओ दवाओ ||७६०|| इदं परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् विमध्यमतः संख्येयाँल्लभते प्रामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्याल्लभते - सामान्यतो वर्ण- गन्ध-रस- स्पर्शलक्षणांश्चतुरः पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव । इति नियुक्तिगाथार्थः । ७६० ।। अथ भाष्यम् एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोइ ॥ ७६१ ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य । वण्णाई य चउरो नाणंते पेच्छइ कयाइ ॥ ७६२ ॥ गतार्थे एव ।। ७६१ ।। ७६२ ।। || अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह सागारमणागारा ओहि विभंगा जहण्णया तुला । उवरिमवेज्जेसु परेण ओही असंखेज्जो ॥ ७६३ ॥ इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत - किमिह ज्ञानम् ?, किंवा दर्शनम् १ को वा विभङ्गः १; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टे :: मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् | यस्तु सामान्यरूपग्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणात् स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम्, अनाकारग्रहणेन १ द्रव्यादसंख्येयान् संख्येयांश्चापि पर्यवल्लभते । द्वौ पर्यायौ द्विगुणिती लभते चैकस्माद् द्रव्यात् ॥ ७६० ॥ २ एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यंवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयान् प्रेक्षते कश्चित् ॥ ७६१ ॥ पर्यो द्विगुणित सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ ७६२ ॥ ३ . छ. 'संखेजे' । ४ साकारा नाकाराववधि-विभङ्गौ जवन्यको तुल्यौ । उपरिममैवेयकेषु परेणाऽवधिरसंख्येयः ॥ ७६३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥३७२॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy