SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥३७३| | त्ववधिदर्शनम् , विभङ्गग्रहणेन तु विभङ्गज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तथा विभङ्गज्ञानं, तस्य च संबन्धि यत् केषाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने ; परस्परापेक्षया परस्थाने चाऽवधि-विभङ्गयोज्ञान-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितनोवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमोवेयकविमानोचितावधि-विभङ्गोत्कृष्टताप्राप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः। इदमुक्तं भवति-भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयकविमानवासिनो देवास्तावद् ये ये जघन्यतुल्यस्थितयो देवास्तत्तत्संबन्धिनी जघन्ये अवधिविभङ्गज्ञान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य परस्परतस्तुल्ये भवतः ; मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः; उत्कृष्टतुल्यस्थितीनां तूत्कृष्टे ते तथैव तुल्ये भवतः। 'परेण ओही असंखेज्जो त्ति' ग्रैवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् , मिथ्यादृष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविषयो भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कालविषयेऽप्यवधिविभङ्गज्ञान-दर्शनयोर्विचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीयम् ।। इति नियुक्तिगाथार्थः ।। ७६३ ॥ अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दसणं ति ताइं ओहि-विभंगाण तुल्लाइं॥ ७६४ ॥ आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥७६५॥ गतार्थे एव ॥ ७६४ ॥ ७६५ ॥ ॥ गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह 'नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥७६६॥ १ क.ग. 'ये ज'। २ क.ग. 'स्तत्सं' । ३ सविशेष साकार तज्ज्ञान, निर्विशेषमनाकारम् । तद् दर्शनमिति ते अवधि-विभङ्गयोस्तुल्ये ॥ ७६४ ॥ आरभ्य जघन्यादुपरिमवेयकावसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तच ॥ ७६५ ॥ । मैरयिक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ ७६६॥ ॥३७३॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy