________________
बृहद्वतिः ।
विशेषा ॥३०८॥
अथाऽक्षेप-परिहारावाह
ओही खओवसमिए भावे भणिओ भवो तहोदईए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥५७३॥ सो वि हु खओवसमओ किंतु स एव खओवसमलाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥५७४॥
व्याख्यातार्थे एव । नवरम् 'दोहं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवाधिः । 'खओवसमउ त्ति 'क्षयोपशमादेव । स च तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥५७३।५७४॥
ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याह
उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प॥५७५॥
यतः सक्-चन्दना-हि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखादयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो दृश्यन्ते च । अतः सुर नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति । ५७५ ॥
अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम्
ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया।वोच्छि त्ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥५७६॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ ५७६ ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह
ओही खत्तपरिमाणे संठाणे आणुगामिए । अवाट्ठिए चले तिव्व-मंदपडिवाउप्पयाई य॥ ५७७ ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ ५७८ ॥ 1 अवधिः क्षायोपशमिके भावे भणितो भवस्तथीदयिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधिईयोः १॥ ५७३ ॥
सोऽपि खलु क्षयोपशमतः किन्तु स एवं क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययस्ततः सः ॥ ५४॥ २ उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः । द्रव्यं क्षेत्र कासं भवं च भावं च संप्राप्य ॥ ५७५ ॥ । इति सर्वप्रकृतिमा कथं कमवशवर्णवर्तिनी वाचा । वक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन ॥ ५७६॥
Ex॥३०८। " भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिक ॥ ५७७ ॥ ज्ञान-दर्शन-विभगा देषाः क्षेत्रं गतिरिति । कतिप्राप्तानुयोगवैवमेताः प्रतिपत्त्यः ॥ ५७८ ॥
SSIBखसखसरलय