SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । मवधिः सर्वकालं नियतोऽवस्थित एव भवति, न त्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः, विशेषा० RBI केषांचित् तेनैवाकारेण सर्वकालं भवतिः केषांचित् त्वन्याकारेण परिणमतीति ॥ ७०८ ॥ ७०९ ॥ ७१०॥७११॥ ___अथ यदुक्तम्- "तिरिय-मणुएसु ओही' इत्यादि, तद् व्याचिख्यासुराह॥३५५।। नाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्ध तस्सिह पुण तं पि होज्जाहि ॥७१२॥ तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यग्-मनुष्येषु, 'तस्यावधेः' इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति ॥ ७१२ ।। तदेवं संस्थाने प्रोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयन्नाह भवणवइ-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ ७१३ ॥ नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानाप्रकारः- केषांचिदूर्ध्वं बहुः, अन्येषां त्वधः, अपरेषां तिर्यक् ; केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथासप्तकार्थः।।७१३॥ . ॥ इत्यवसितं संस्थानद्वारमिति ॥ अथ सप्रतिपक्षमानुगामुकद्वारमाह अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्स-तेरिच्छे।।७१४॥ अनुगमनशील आनुगामुकः, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्यर्थः । ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितशृङ्खलादिनियन्त्रितप्रदीपवद् विपरीतः। यस्य तूत्पन्नस्यावधेर्देशो व्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ ७१४ ॥ १ गाथा ७०६। २ नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिदं तस्येह पुनस्तदपि भवेत् ॥ १२॥ ३ भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । नारक-ज्योतिष्काणां तिर्यगीदारिकश्चित्रः ॥ १३॥ ४ अनुगामुकवावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ १४ ॥ ॥३५५|| Jan Edu www.jainelibrary.org For Personal and Private Use Only Internatio
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy