SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ MANOOK विशेषा ॥२१५॥ PAPARPORARE नाऽगृहीतं कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनार्या सान्तरमुक्तम् । कुतः?, इत्याह- 'गहणंतरियं ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे- बृहद णाऽपि ग्रहणसद्भावात् । अतः स्वतन्त्र ग्रहणं, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "संतरं निसिरई" इति प्रज्ञापनायाः मूत्रावयवो विषयविभागे व्यवस्थापितः। अथ 'नो निरंतरं निसिरइ' इति तदवयवस्यैव भावार्थमाह- 'न निरंतरं तीत्यादि' किमुक्तं भवति ?-न निरन्तरं निसृजति, न समकं, न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति ?। उच्यते- न ग्रहणसमकालं निसृजति । किं तर्हि ?, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु "एंगेणं समयेणं गिण्डइ, एगेणं समयेणं निसिरई" इत्येतस्य भावार्थो नाद्याप्युक्तः । सत्यम् , किन्तूक्तानुसारेण स्वयमध्ययमवगन्तव्यः- तत्रायेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वितीयादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेः पर्यन्तवर्तिना त्वेकेन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिप्रायोपरमादितिः मध्यमसमयेषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् । | तदेवं समस्तमपि सूत्रं व्यवस्थापितं विषये ॥ ३७० ॥ अथ ग्रहणादेर्जधन्यं, उत्कृष्टं च कालमानमाह म ] य गैहणं मोक्खो भासा समयं गह-निसिरणं च दो समया। होति जहण्णाजरओवंतस्साच बीयसमयम्मि॥३७॥ गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भेयो सिं ॥३७२॥ इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भापा, एतानि त्रीण्यपि जघन्यतः प्रत्येकमेक समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस्य, तिष्ठतो वा वचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह-ननु मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषाऽपि निसर्ग एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? । सत्यम् , किन्त्वनेनैव भाषायाः पृथग्रहणेन ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः समयमानत्वात् । न तूभयं भाषा, तस्य जघन्यतो सान्तरं निस्जति । २ नो निरन्तरं निसृजति । ३ एकेन समयेन गृहाति, एकेन समयेन निसजति । EHIR१५॥ ४ ग्रहणं मोक्षो भाषा समयं ग्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ ३01॥ ___ ग्रहणं मोक्षो भाषा ग्रहण-विसौ च भवन्त्युत्कृष्टतः । अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥ ३०२ ॥ ५घ. 'हुंति' क. 'होइ ज'। TANSARGHAKHABAR JanEduote हम
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy