________________
विशेषा०
॥३३७॥
कराला
अगुरुलहुसमारद्धो उड्ढं वड्ढइ कमेण सो नाहो । वड्ढंतो च्चिय कोई पेच्छइ इयराइं सयराहं ॥६५६॥
गुरुलघुद्रव्यारब्धोऽवधिस्तैजसपत्यासन्नद्रव्यारब्ध इत्यर्थः । किमिति ? । अत्रोच्यते- वर्धमानोऽधस्तात् तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा कश्चित् पश्चाद् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषादिद्रव्याणि पश्यति, यस्तु न विशुद्धिमासादयति स तेष्वेव गुरुलघुद्रव्येषु कियन्तमपि कालं स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रव्यसमारब्धोऽवधि षासन्नद्रव्यारन्ध इत्यर्थः, स ऊर्ध्वमेव क्रमेण वर्धते, नाधस्तात् , उपरिवर्तीन्येवाऽगुरुलघूनि भाषाद्रव्याणि पश्यति; कश्चित्तु तथाविधविशुद्धिमान् वर्धमान एव । 'सयराई' युगपदितराण्यपि गुरुलघून्यौदारिकादीनि पश्यति ॥ ६५५ ॥ ६५६ ॥
अथोत्तरगाथासंबन्धनार्थं परमुखेन प्रश्नं कारयति
गुरुलहुमगुरुलहुँ वा तेया-भासंतरे ति निद्दिष्टुं । ओरालाईयाणं किं गुरुलहुमगुरुलहुयं वा ॥ ६५७ ॥
'गुरुलहु अगुरुयलहुयं तं पि य तेणेव निहाई' इति वचनात् तैजस-भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवद्भिनिर्दिष्टम् , औदारिकादिद्रव्याणां तु मध्ये 'किं गुरुलघु, किं चाऽगुरुलघु ?' इति न ज्ञायते, तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात् , तदेतत् । कथ्यतामिति प्रश्नः । इत्येकोनविंशतिगाथार्थः ।। ६५७ ॥
मूरिरुत्तरमाह
ओरालिय-वेउब्विय-आहारग-तेय गुरुलहू दव्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ॥६५८॥
औदारिक वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, अपराणि च तदाभासानि स ज्यपि वादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभाबानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-दूधणुकादीनि, व्योमादीनि चाऽगुरुलघूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६५८ ॥
अथ व्यवहार-निश्चयनयविचारणया विस्तरार्थं भाष्यकारः पाह, अगुरुलघुसमारब्ध अभ्य वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्रित प्रेक्षत इतराणि युगपत् ॥ ५॥ १ क.ख.ग. 'ई पिच्छ' । ३ क.स.ग, स्तं का'। । गुरुलध्वगुरुलधु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ॥५॥
॥३३७॥ ५ गाथा ६२७।६ औदारिक-वैक्रिया हारक-तैजसानि गुरुलघूनि द्रव्याणि । कामण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ १५८ ॥
४१
असला
For Personal and
Use Only