Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
Catalog link: https://jainqq.org/explore/600163/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Educationa International शास्त्रविशारदजैनाचार्य श्रीविजयधर्मसूरिगुरुभ्यो नमः । ॥ अहेम् ॥ श्रीयशोविजयजैनग्रन्थमाला [२७] श्रीजिनभद्र गणिक्षमाश्रमणपादविरचितम् विशेषावश्यकभाष्यम् । मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम् । ( द्वितीयो विभागः ) राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् । Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press, Benares City. वीरसंवत् २४३८ । For Personal and Private Use Only www.jainelltrary.org Page #2 -------------------------------------------------------------------------- ________________ Jan Education international For Personal and Private Use Only www.jainerary.org Page #3 -------------------------------------------------------------------------- ________________ HDH बृहद्वात्तिः । विशेषा० ॥२०१॥ "'जेणे जया मणूसा तसिं जे होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाण पुणे इमं तु" ।। १ ।। द्वितीयं तु "परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवढिया कमसो" ॥१॥ इत्यादिग्रन्थोक्तम् । तृतीयं तु "उस्सेहंगुलमेग हवइ, पमाणगुलं सहस्सगुणं । तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥ आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देह । नग-पुढवि-विमाणाई मिणसु पमाणंगुलेणं ति" ॥२॥ एवं स्थिते आत्माङ्गुलेनेदं चक्षुषो विषयपरिमाणं, न शेषाङ्गुलाभ्याम् ॥ इति गाथार्थः ॥ ३४०॥ अत्र प्रेरकः प्राह नेणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाइ । देहपमाणं चिय तं न उ इंदिय-विसयपरिमाणं ॥३४॥ ननु "उस्सेहपमाणओ मिणे देहं" इतिवचनाद् अन्यत्र भणितमुक्तम् । किं तत् ?, इत्याह- "नारकादिजीवदेहमानादि केन ?" इत्याह-"उच्छ्याङ्गुलप्रमाणतः" देहग्रहणस्योपलक्षणार्थत्वादिन्द्रियं, इन्द्रियविषयपरिमाणं च तत्र गृह्यते, इति मन्यमानेन परेणाऽऽदिशब्दः कृतः, इन्द्रियं हि देहस्थत्वाद् देहग्रहेणैव गृह्यते, तद्विषयपरिमाणमप्यासन्नत्वात् तद्ग्रहणेन गृह्यत इति भावः । ततश्च देहस्य, इन्द्रियाणां, तद्विषयपरिमाणस्य चोच्छ्याङ्गुलमेयत्वात् किमितीह चक्षुषो विषयपरिमाणमात्माङ्गुलेनोच्यते ? इति ॥ अत्रोत्तरमाह-'देहेत्यादि' यदुच्छ्याङ्गुलमेयत्वेनाऽन्यत्रोक्तम् , तदेहप्रमाणमात्रमेव बोद्धव्यं, न त्विन्द्रिय-विषयपरिमाणमपि, तस्यात्माङ्गुलमेयत्वात् ॥ इति गाथार्थः ॥ ३४१॥ कथं पुनरेतद् विज्ञायते ?, इत्याह , येन यदा मनुष्यास्तेषां यद् भवति मानरूपं तु । तद् भणितमिहाऽऽत्माऽङ्गुलमनियतमानं पुनरिदं ॥१॥ २ परमाणुखसरेणू रथरेणुरमकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः ॥१॥ ३ उत्सेधाङ्गुलमेकं भवति, प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं खलु वीरस्याऽऽरमाउछुलं भणितम् ॥१॥ आत्मानुलेन वस्तु, उत्सेधप्रमाणतो मिनुयाद् देहम् । नग-पृथिवी-विमानानि मिनुयात् प्रमाणाङ्गुलेनेति ॥२॥४ क.ग. 'गुलस' । ५ ननु भणितमुच्छ्याङ्गुलप्रमाणतो जीवदेहमानादि । देप्रमाणमेव तद् न त्विन्द्रिय-विषयपरिमाणम् ॥ ३१॥ २०१॥ Page #4 -------------------------------------------------------------------------- ________________ उसका DOHORORS विशेषा. ॥२०२॥ जं तेण पंचधणुसयनराइविसयववहारवोच्छेओ। पावइ, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥३४२॥ यद् यसान तेनोच्छ्रयाङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-ऽर्धपञ्चमधनुःशतादि- बृहद्वात्तिः। प्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवइ, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यादिनगर्यः, स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि 'वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः | समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? । इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः ।। ३४२ ॥ अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमा| णम् ?, इति दर्शयति इंदियमाणे वि तयं भयाणिजं जंति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेजा ॥ ३४३ ॥ ___ इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुष्फ-गोलय-ममूर-अइमुत्तयकुसुमं व" इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि व गृह्यन्ते । तेषां मानं प्रमाणमङ्गलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं- कापि व्यापार्यते, | कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि त्वात्माङ्गुलेनैवेति भावः। कुतः१, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि १ यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहवगुणितं येन प्रमाणागुलं ततः ॥ ३४२ ॥ २५. छ. 'नेन्द्रियादि। ३ द्वादशभियोजनैः श्रोत्रमभिगृह्णाति शब्दम् ।। ४ इन्द्रियमानेऽपि तद् भजनीयं यदिति कोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्येत ॥ ३३॥ ॥२०२॥ ५ कादम्बपुष्प-गोलका-तिमुक्तककुसुममिव । Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #5 -------------------------------------------------------------------------- ________________ विशेषा ॥२०३॥ मानानां युगलधर्मिणां जिह्वेन्द्रियादिमानं याच्छ्याङ्गुलेन गृह्यते, तदा संव्यवहारे कल्पद्रुमरसादिपरिज्ञानलक्षणे विरुध्येत न घटेतेत्यर्थः । इदमुक्तं भवति-"बाहल्लओ य सव्वाई अंगुल असंखभाग, एमेव पुंहुत्तओ, नवरं अंगुलपुंहुत्त रसणं" इत्यादिवचनादङ्गुलपृथक्त्वविस्तरं बृहद्वतिः । जिहेन्द्रियं निर्णीतम् । त्रिगन्यूतादिमानानां च जन्तूनां तदनुसारितया विशालानि मुखानि,जिह्वा च । ततो याच्छ्याङ्गुलेन तेषां क्षुरपाकारतयोक्तस्य जिडेन्द्रियस्याऽङ्गुलपृथक्त्वलक्षणो विस्तरो गृह्येत, तदाऽत्यल्पतया सर्वामपि जिहां न व्याप्नुयात् । ततश्च सर्वयाऽपि तया रसवेदनलक्षणो व्यवहारो न घटेत । तस्मादात्माङ्गुलेनैव जिहादिमानं घटते । ततश्च देहात्मभूतानीन्द्रियाण्यपि सर्वाण्युच्छ्याङ्गुलेन । | यदा न मीयन्ते, तदेन्द्रियविषयपरिमाणस्य दूरे वार्ता, इति भावः ।। इति गाथार्थः ॥ ३४३ ॥ तदेवं “उस्सेहपमाणओ मिणे देह" इत्यत्र पारिशष्याद् देहशब्देन यल्लभ्यते, तद् दर्शयन्नाह तणुमाणं चिय तेणं हेविज भणियं सुए वि तं चेव । एएण देहमाणाई नारयाईणमिति ॥ ३४४ ॥ तस्मादिन्द्रियपरिमाणे, इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्याङ्गुलेनेष्यमाणे दोषस्य दर्शितत्वात् पारिशेष्यात तनुमानमेव तेनोत्सेधाङ्गुलेन भवेत् , न पुनरिन्द्रियपरिमाणं, तद्विषयपरिमाणं चेति भावः। युगलधर्मिणां रसवेदनव्यवहारस्य, चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाभावप्रसङ्गस्य दर्शितत्वादिति । किञ्च, इन्द्रियपरिमाणं, तद्विषयपरिमाणं चोच्छ्याङ्गुलेन परः स्वमनीपिकयार्थापत्त्यैव ब्रूते, न पुनः श्रुते साक्षादेतत् काऽप्यभिहितम् । किं पुनस्तर्हि साक्षात् तत्राभिहितम् ?, इत्याह-'भणियं सुए वित चेवेत्यादि' श्रुतेऽपि तदेव देहमानमेवोच्छ्याङ्गुलेन भणितं, नाऽन्यदिति । केन पुनर्ग्रन्थेनैतच्छूतेऽभिहितम् ?, इत्याह- 'एएणेत्यादि' अर्थनिर्देश एवाऽयं, सूत्रालापकस्त्वेष द्रष्टव्यः, तद्यथा- "ईच्चेएणं उस्सेहंगुरप्पमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाउ मिजंति"। तदस्मिन् सूत्रे शरीरावगाहनैवोच्छ्याङ्गुलमेयत्वेनोक्ता, न विन्द्रियविषयपरिमाणविरतस्तदात्माङ्गुलेनैव द्रष्टव्यम् , इति स्थितम् ।। इति गाथार्थः ।। ३४४ ॥ अथ परः सिद्धान्तस्य पूर्वापरविरोधमुद्भावयन्नाह १ बाहुल्यतश्च सर्वाण्यगुलासंख्यभागम्, एवमेव पृथक्त्वतः, नवरभङ्गुलपृथक्त्वं रसनम् । २ घ. 'पुहत्त'। ३ उत्सेधप्रमाणतो मिनुयाद् देहम् ।। ४ तनुमानमेव सेन भवेद् भणितं सूत्रेऽपि तदेव । एतेन देहमानानि नारकादीनां मीयन्ते ।। ३५५ ॥ ५ घ.छ. 'हवेज्ज'। ६ घ.छ. 'रगाई। क.ग. 'मिच्छति'। ८ इत्येतेनोत्सेधाजुलप्रमाणेन नैरयिक-तिर्यग्योनिक-मनुष्य-देवानां शरीरावगाहना मीयन्ते । २०३॥ For Personal and Private Use Only www.jaineltrary.ory Page #6 -------------------------------------------------------------------------- ________________ विशेषा० ॥२०४॥ लैक्खेहिं एकवीसाए साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ ३४५॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आ उस्सेहपमाणंगुलाण एक्केण वि ण जुत्तं ॥३४६॥ ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्यार्वाग्भागवर्तिन्यर्षे मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति- अवलोकयन्ति । किय९रं व्यवस्थितम् ?, इत्याह- सातिरेकेरेकविंशतिल:ोजनानाम् । एतदुक्तं भवति "सीयालीससहस्सा दो य सया जोयणाण ते बैद्धा । एगवीससट्ठिभागा कक्कडमाइम्मि पेच्छ नरा" ॥१॥ इतिवचनाद् यथाऽत्र कर्कसंक्रान्तावुत्कृष्टे दिवसे एतावति दूरे व्यवस्थित सूर्य मनुष्याः पश्यन्ति, तथा पुष्करार्धेऽपि मानुषोत्तरसमीपे प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति । तत्र भ्रमितिबाहुल्यात् , सूर्याणां च शीघ्रतरगतित्वातः उक्तं च "ऍगवीसं खलु लक्खा चउँतीसं चेव तह सहस्साई । तह पंच सया भणिया सत्तत्तीसाए अइरित्ता ॥१॥ इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं" ॥२॥ इत्यादि । तस्माद् नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम् , तथा तेन प्रकारेणाऽऽत्माङ्गुलो-स्सेधाकुल-प्रमाणाङ्गलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणाङ्गुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् । तस्मादेकत्र सातिरेकं लक्षम् , अन्यत्र तु सातिरेकैकविंशतिलक्षा| णि योजनानां नयनस्य विषयप्रमाणं युवतः श्रुतस्य पूर्वोपरविरोधः । इति परस्याऽऽकूतम् ॥ इति गाथाद्वयार्थः॥ ३४५ ॥ ३४६ ।।। लक्षैरेकविंशत्या सातिरेकैः पुष्करार्धे । उदये पश्यन्ति नराः सूरमुत्कृष्टे दिवसे ॥ ३४५ ॥ नयनेन्द्रियस्य तस्माद् विषयप्रमाणं यथा श्रुतेऽभिहितम् । आ उत्सेधप्रमाणानुलानामेकेमापि न युक्तम् ॥ ३४६ ॥ २ पट्चत्वारिंशत्सहस्राणि द्वेच शते योजनाना तान् बद्धान् । एकविंशतिषष्टिभागान् कर्कटादौ पश्यन्ति नराः॥१॥३५.छ. 'वहा' । ४ क.ग, 'भ्रमति' । ५ एकविंशतिः खलु लक्षाणि चतुर्विंशश्च तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशताऽतिरिक्तानि ॥1॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चाऽपरेण च पृथक् पृथग् भवति ज्ञातव्यम् ॥२॥६घ, 'उवीसं' । ७ घ..'यप्रमा'। २०४॥ For Personal and Private Use Crey Page #7 -------------------------------------------------------------------------- ________________ CLICE विशेषा० ॥२०५॥ तदेतत् परिहरति सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणंया ,३४७॥ सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिप्राय इयं विवक्षा यदुत-स्वयं तेजोरूपप्रकाशरहितत्वात् परप्रकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्षं नयनविषयप्रमाणतया द्रष्टव्यम् , न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-अर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति- कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलक्षे स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम् , प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिप्रायो गम्यते, इत्याह- व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञप्रणीतस्याऽलक्षणता- असमअसाभिधायिता व्यवस्थापनीया- व्याख्यानात् मूत्रं विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः । उक्तं च "जं जह सुत्ते भणियं तहेब जइ तं, वियालणा नत्थि । किं कालियाणुओगो दिवो दिटिप्पहाणेहिं !" ॥१॥ इति गाथार्थः ।। ३४७॥ तदेवमप्राप्तकारिताविचारपक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहिंतो । गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ ३४८ ॥ मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति । ननु मेघगर्जितादिविषयः शब्दः प्रथमप्रावृषि, प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पशौं तु कथम् ?, इति चेत् । उच्यते- दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभवं कदाचित् , सूत्राभिप्रायोऽयं प्रकाशनीये तद् न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ ३४७ ॥ RON२०५॥ २ यद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा नास्ति । किं कालिका(सिद्धान्ता)ऽनुयोग आदिष्टो दृष्टिप्रधानैः ॥३॥ ३ द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति प्राप्तमर्थमेतस्मात् परतो न गृहन्ति ॥ ३४८॥ हसाब8888oceases J aunainter For Personal and Private Use Only www.jannelbrary.org Page #8 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । To केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णाविशेषा० दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिद्दूरादपि ॥२०६॥ शिशिरपद्मसरः-सरित्-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ ३४८ ॥ यद्यवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवज्जाण ॥ ३४९ ॥ द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथाविधः परिणामो भवति, येन श्रोत्र-घ्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायातानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्टं विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 'अवरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं गन्धादिकं घाणादीनि गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्य विषयप्रमाणम् , न, इत्याह- नयनवजोनाम् ॥ ३४९ ।। नयनस्य तर्हि का वार्ता ?, इत्याह संखेज्जइभागाओ नयणस्स, मणस्स न विसयपैमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥३५०॥ अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽञ्जनशलाका-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर्तत - इत्यर्थः । कुतः ?, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-ऽमूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्तते' इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् : यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि न भवति, यथाऽवधि-मनःपर्यायज्ञाने इति । अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात्। तथाहि-मूतों-ऽमूर्त १ व्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाजलभागाद् नयनवर्जानाम् ॥ ३४९॥ २ संख्येयभागाद् नयनस्य, मनसो न विषयप्रमाणम् । पुद्गलमात्रनिबन्धाभावात् केवलपेव ॥ ३५० ॥ ३ घ. छ. 'परिमा' । २०६॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary Page #9 -------------------------------------------------------------------------- ________________ 14PTCAATIT बृह समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अथ च दृश्यते श्रोत्रादीन्द्रियप्रभवयोस्तयोादशयोजनादिकं क्षेत्रतो विषयविशेषा प्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियप्रभवयोरेव तयोरिदं विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनिय- तान्येव, इति कुतो व्यभिचारः१, मनःप्रभवयोस्तु तयोरस्ति पुद्गलमात्रनिवन्धाभावः, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, ॥२०७|| FA अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण ॥ इति गाथात्रयार्थः ॥ ३५॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितानि, आहोस्विद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रृंयेरन् , वासितानि वाऽन्यानि, येत आह भौसासमसेढीओ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सई सुणेइ नियमा पराघाए ॥ ३५१ ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणय आकाशमदेशपतयो | भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनान्तरं, भाषासमश्रेणीतः । इदमुक्तं भवतिभाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेोदिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यम् , भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मञ्चाः क्रोशन्ति' इतिन्यायाद् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणः पुनः श्रोता शब्द नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि', भेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकायुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरद्रव्याणामेव तत्संभवात् , एषां च मूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनसंभवात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात् “भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि चउहिं समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि १ गाथा ३३६ । २ प. 'अत'। ३ भाषासमश्रेणीतः शब्दं यं शृणोति मिश्रकं ऋणोति । विश्नेणिः पुनः शब्द शृणोति नियमात्पराघाते ॥ ३५१ ॥ ४ घ. छ. ' निश'। ५ गाथा ३७९ । ॥२०७॥ Page #10 -------------------------------------------------------------------------- ________________ विशेषा ० ॥२०८॥ Jain Educationa Internatio समयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह - ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग्-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषेणैव सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनाऽलक्षणादिति । भवत्वेवं, तथापि " भाष्यमाणैव भाषा" इतिवचनाद् निसर्गसमयवर्तिन्येव भाषा, ततो 'विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोति' इत्यायातम् । नैतदेवम्, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तदविशेषत्वाद् भाषात्वं न विरुध्यते । अत एव 'वीसेढी पुण सद्द' इत्यत्र पुनरपि यच्छदग्रहणं तत्राघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतम् इति तावद् वयमवगच्छामः, तत्त्वं बहुश्रुतादयो विदन्तीति । घ्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते । तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात्, वातायनोपलभ्यमानरेणुवत् इति वृद्धटीकाकारः । इति नियुक्तिगाथार्थः ।। ३५१ ॥ अत्र भाष्यम् - "सेढी पएसपंती वदतो सव्वस्त छद्दिसिं ताओ । जासु विमुक्का धावइ भासो समयम्मि पढमम्मि || ३५२॥ इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुस्ताः पूर्वा ऽपर-दक्षिणो तरो-व-धोरूपासु षट्स्वपि दिक्षु सन्त्येव । भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ।। ३५२ ।। ततः किम् ?, इत्याह भासासमसेढिठिओ तब्भासामीसियं सुणइ सदं । तदव्वभावियाइं अण्णाई सुणइ विदिसत्थो || ३५३ ॥ 'भाषासम श्रेणीतः' इति किमुक्तं भवति १, इत्याह- भाषासमश्रेणिस्थितः । स किम् १, इत्याह- तस्य भाषकस्य, शङ्खभेर्यादेर्वा भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तमिश्रितं शब्दं शृणोति । विदिग्व्यवस्थितः पुनः श्रोता तद्द्द्रव्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि ॥ ३५३ ॥ कुतः १, इत्याह १ श्रेणिः प्रदेशपक्तिर्वदतः सर्वस्य षदिक्षु ताः । यासु विमुक्ता धावति भाषा समये प्रथमे ॥ ३५२ ॥ २घ. छ. 'सा पढमम्मि समयम्मि' । ३. भाषासम श्रेणिस्थितस्तद्भाषामिश्रितं शृणोति शब्दम् । तद्द्द्रव्यभावितान्यन्यानि शृणोति विदिकस्थः ॥ ३५३ ॥ ४ घ. छ. 'अन्नाई' । For Personal and Private Use Only बृहद्वृत्तिः । ॥२०८॥ Page #11 -------------------------------------------------------------------------- ________________ विशेषा० बृहदा ॥२०९॥ अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ । समयंतराणवत्थाणओ य मुक्काई न सुणेइ ॥ ३५४ ॥ तेषामनुश्रेणिगमनात् । अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद् विश्रेणिगमनं भविष्यतीति चेत् , इत्याह- प्रतिघातस्य स्खलन- स्याऽभावात् । एतदपि कुतः १, इत्याह- अनिमित्तात् कुड्यादेस्तन्निमित्तस्याऽसंभवात् , बादरद्रव्याणामेव तत्संभवात् , एषां च सूक्ष्मवादिति भावः । न च वक्तव्यं-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति । कुतः, इत्याह- 'समयंतरेत्यादि' निसर्गसमयानन्तरं द्वितीयादौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषां भाषकाद्युत्सृष्टद्रव्याणामनवस्थानात् , इति प्रागुक्तमेव । इति मुक्तानि भाषकाद्युत्सृष्टशनि द्रव्याणि विदिग्व्यवस्थितो न शृणोति ।। इति गाथात्रयार्थः ॥ ३५४ ॥ आह-केन पुनर्योगेनाऽमीपां वाग्द्रव्याणामादानम् ?, उत्सर्गो वा कथम् , इत्याह गिण्हइ य काइएणं निसिरइ तह वाइएण जोएणं । एगंतरं च गिण्हइ निसिरइ एगंतरं चेव ॥ ३५५ ॥ कायेन निवृत्तः कायिकः, योजनं योगो व्यापारः, कर्म, क्रिया, इत्यनान्तरम् । तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । चशब्दस्त्वेवकारार्थः, तस्य च व्यवहितसंबन्धात् कायिकेनैवेति द्रष्टव्यम् । निसृजति, उत्सृजति, मुश्चति, इति पर्यायाः। तथेति ग्रहणानन्तरमित्यर्थः । उक्तिर्वाक् तया निवृत्तो वाचिकस्तेन वाचिकेन योगेन निसृजति । किमनुसमयमेव गृह्णाति, निसृजति वा; उताऽन्यथा ?, इत्याशक्याह- एकान्तरमेव गृह्णाति, निसृजत्येकान्तरं चैव । अयमत्र भावार्थ:- प्रतिसमयं गृह्णाति, मुञ्चति च । कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वाऽन्यः पुरुषो निरन्तरोऽपि सन् पुरुषान्तरम् , एवमेकैकस्मात् समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः, विस्तरार्थस्तु भाष्यादवसेयः ॥ ३५५ ॥ ____तच्चेदम् गिव्हिज्ज काइएणं किह निसिरइ वाइएण जोएणं ? । को वाऽयं जोगो किं वाया कायसंरंभो ? ॥ ३५६ ॥ वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए निसिँरिज्जइ स च्चिय निसिरिजए जम्हा ॥ ३५७ ॥ , अनुश्चेणिगमनात् प्रतिघाताभावतोऽनिमित्तात् । समयान्तराऽनवस्थानतश्च मुक्तानि न शृणोति ॥ ३५४ ॥ २ क.ग. 'तेषां' । ३ गृहाति च कायिकेन निसृजति तथा वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ ३५५ ॥ ४ गृह्णीयात् कायिकेन कथं निसृजति वाचिकेन योगेन । को वाऽयं योगः किं वाक् कायसंरम्भः ॥ ३५६॥ ५५. 'गेण्हेज। बाग् न जीवयोगः पुद्गलपरिणामतो रसादिरिख । न च तया निसृज्यते सैव निसृज्यते यस्मात् ॥ ३५ ॥ (क.ग. 'एण' 10 क.ग. "सिरब' । ॥२०९॥ Jan Education Intemato For Dev enty HEAmww.jaineltrary.org Page #12 -------------------------------------------------------------------------- ________________ विशेषा. ॥२१॥ अह सो तणुसरंभो निसिरह तो काइएण वत्तव्वं । तणुजोगविसेस चिय मण-वइजोग त्ति जमदोसो ॥ ३५८ ॥ अत्र परः प्राह- ननु 'गिण्हइ य काइएणं' इति यदुक्तं तद् मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वागद्रव्याणि भाषकः, नेदमयुक्तम् , कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात् । यत् पुनरुक्तम्- 'निसिरइ तह वाइएण जोएणं' इति, तदेतद् नविगच्छामः, यतः कथं नाम निसृजति वाचिकेन योगेन?, गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतद् घटत इत्यर्थः । इति संक्षेपेणोक्त्वा विस्तराभिधित्सया माह- 'को वाऽयमित्यादि' वेत्यथवा, किमनेन संक्षेपेण?, विस्तरेणाऽपि पृच्छामः- कोऽयं नाम वाग्योगः, येन निसृजतीत्युक्तम् । 'किं वाय त्ति' बागेव निसज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरम्भः कायव्यापारस्तनिसर्गहेतुर्वाग्योगः, इति विकल्पद्वयम् । तत्र प्रथमविकल्पपक्षं निराकुर्वन्नाह- 'वाया न जीवजोगो इत्यादि योगोत्र शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिवत् । यस्तु जीवव्यापाररूपो योगः स पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः । अपि च, 'न य ताए त्ति न च तया वाचा किञ्चिद् निसृज्यते, तस्या एव निसज्यमानत्वात् । न च कर्मैव करणं भवति । | अतो वागेच वाग्योग इति प्रथमविकल्पो न घटते । अथ द्वितीयमधिकृत्याह- 'अहेत्यादि' अथाऽसौ वाग्योगस्तनुसंरम्भः कायव्यापारः, | ततः 'कायिकेन निसजति' इत्येवमेव वक्तव्यं स्यात, अतः किमुक्तम् - "निसिरइ तह वाइएण जोएणं' इति ? । अत्रोत्तरमाह- 'तणु इत्यादि' ननु द्वितीयविकल्प एवाऽवाङ्गीक्रियते, केवलमविशिष्टः काययोगो वाग्योगतया नाऽस्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनो-वाग्योगाविष्येते यद् यस्मातः ततोऽयमदोषः । न हि कायिको योगः कस्यचिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तनिहत्तेरिति, अतो वाग्निसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ ३५६ ॥ ३५७ ॥ ३५८ ॥ ___ तर्हि समुच्छिद्यतां मनो-चाग्योगकथा । न, इत्याह किं पुण तणुसरंभेण जेण मुंचइ स वाइओ जोगो । मण्णइ यस माणसिओ तणुजोगो चेव य विभत्तो॥३५९॥ 'किं पुण' इति 'तथापि' इत्यस्याऽर्थे । ततश्चेदमुक्तं भवति- यद्यपि काययोगः सर्वत्राऽनुगतोऽस्ति, तथापि येन मनो वाग्द्रव्याणामुपादानं करोति स कायिको योगः, येन तु संरम्भेण तान्येव मुश्चति स वाचिकः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति १ अध स तनुसंरम्भो निसृजति ततः कायिकन वक्तव्यम् । तनुयोगविशेष एव मनो-वाग्योगाविति यददोषः ॥३५॥ २ गाथा ३५५ । ३ किं पुनस्तनुसंरम्भेण येन मुञ्चति स वाचिको योगः । मन्यते च स मानसिकस्तनुयोग एव च विभक्तः ॥ ३५९ ॥ BarshawalpaOS ॥२१॥ For Personal and Prevate Une Grey T w w.jaineltrary.org Page #13 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥२१॥ स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इतिः एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवहियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ ३५९ ।। तथाच प्रमाणयन्ति तणुजोगो च्चिय मण-वइजोगा काएण दव्वगहणाओ। आणापाणे व्व, न चे, तओ वि जोगंतरं होज्जा ॥ ३६० ॥ तनुयोग एव मनो-चाग्योगौ- तदन्तर्गतावेवैतावित्यर्थः, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, प्राणा-पानवदिति दृष्टान्तः यथा कायेन द्रव्यग्रहणात् प्राणा-ऽपानव्यापारः कायिकयोगाद् न भिद्यते, एवं मनो-वाग्योगावपीति भावः । न चेदेवं-न चेत् । त्वया प्राणा-पानव्यापारस्तनुयोगतया-ऽभ्युपगम्यते, तर्हि तकोऽपि सोऽपि प्राणा-ऽपानव्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयप्रसङ्गः, अनिष्टं चैतत्, तस्मात् कायिकयोग एवाऽयमिति ॥ ३६० ।। अत्र परः पाह तुल्ले तणुजोगत्ते कीस व जोगंतरं तओ न कओ । मण-वइजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥३६॥ ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ प्राणा-पानव्यापारः कायिकयोगाद् योगान्तरं न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगौ काययोगाव किमिति पृथक् कृतौ ?। तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रियन्ताम् । अन्यथा पक्षपातमात्रमेव स्यात्, न युक्तिः, इति भावः ॥ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम् । किं तत् ?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थ प्रसिद्धिनिमित्तं मनो-वाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६१ ।। ___ व्यवहारोऽपि किमितीत्थं प्रवृत्तः, इत्याह कायकिरियाइरित्तं नाणा-पाणफलं जह वईए । दीसइ मणसो य फुडं तणुजोगभतरो तो सो ॥ ३६२ ॥ १ तनुयोग एव मनो-वाग्योगी कायेन द्रव्यग्रहणात् । आना-पानाविव, न चेत् , सकोऽपि योगान्तरं भवेत् ॥ ३६०॥ २ झ. 'णु व्व' क.ग. 'गंव' । ३ तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको न कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् ।। ३६१ ॥ . कायक्रियातिरिक्तं नाऽऽना-पानफलं यथा वाचः । श्यते मनसश्च स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ ३६२ ॥ ५ क. 'णाणा' Jan Education Internationa For Personal and Private Use Only Dirw.jaineltrary.org Page #14 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । odeio ॥२१२॥ 57516 कायक्रिया कायव्यापारः, तदतिरिक्तं तदभ्यधिकं प्राणा-पानफलं न किमपि दृश्यते, यथा वाचो मनसश्च स्फुटं तद् दृश्यते । इदमुक्तं भवति- यथा वाचः स्वाध्यायविधान-परप्रत्यायनादिकं, मनसश्च धर्मध्यानादिकं विशिष्ट स्फुटं कायक्रियातिरिक्तं फलमुपलभ्यते, नैवं प्राणा-ऽपानयोः, इति तनुयोगाभ्यन्तरवर्येवाऽसौ प्राणा-ऽपानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जीवत्यसौ' इति प्रतीतिजननादिकं प्राणा-ऽपानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गनादिव्यापारस्याऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराभूतपरप्रत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६२ ॥ तदेवं तनुयोगो वाग्निसर्गविषये व्याप्रियमाणो वाग्योगः, मनने तु व्याप्रियमाणो मनोयोगः; वाग्विषयो योगो वाग्योगः, मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव वाग-मनोयोगी' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैतौ' इति दर्शयन्नाह अहवा तणुजोगाहिअवइदब्वसमूहजीववावारो । सो वइजोगो भण्णइ वाया निसिरिजए तेणं ॥३६३॥ तह तणुवावाराहिअमणदव्वसमूहजीववावारो। सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ ३६४ ॥ अथवा तनुयोगेन कायव्यापारेणाऽऽदृतो गृहीतो योऽसौ वाग्व्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्यापारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति कृत्वा । किं पुनस्तेन क्रियते, इत्याह-सैव वाक् तेन जीवव्यापारेण निसृज्यते परप्रत्यायनार्थमुच्यत इति ॥ तथा, तनुव्यापारेणाऽऽदृतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः १, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिकं मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति ।। तदेवमत्र पक्षे वारद्रव्यनिसर्गादिकाले तनोापारः सन्नपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति खतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-पानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्रः पृथक् प्राप्नोति, इति चेत् । न, 'भंण्णइ ववहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात् ।। इति गाथानवकार्थः ॥ ३६३ ।। ३६४ ॥ अथवा तनुयोगाऽऽरतवारनपसमूहजीवव्यापारः । स वाग्योगो भण्यते वाचा निरुज्यते तेन ॥ ३५॥ . तथा तनुन्यापाराऽऽदतवारजन्यसमूहजीवव्यापारः । स मनोयोगो भष्यते मन्यते शेयं यतस्तेन ॥ ३६४ ॥ २ गाथा 161। । ॥२१२॥ For Pesond er Page #15 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा० ॥२१॥ अथ 'ऐगंतरं च गिण्हई' इत्यादि व्याचिख्यासुराह जह गामाओ गामो गामंतरमेवमेग एगाओ। एगंतरं ति भण्णइ समयाओग्णंतरो समओ ॥ ३६५ ॥ यथैकस्माद् ग्रामादन्यो ग्रामोऽनन्तरितोऽपि लोकरूड्या ग्रामान्तरमुच्यते, पुरुषाद् वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते; एवमिहापि एकस्मात् समयाद् योऽयमन्यः समयः सोऽयममान्तरोऽपि सन्नेकान्तरमित्यभिधीयते । ततः किमुक्तं भवति ?, इत्याहएकस्मात् समयादनन्तरः समय एकान्तरमिति, एवं चाऽनुसमय एव गृह्णाति, मुश्चति चेति पर्यवसितं भवति ।। ३६५ ।। अन्ये तु 'एकान्तरम्' इत्येकैकेन समयेनाऽन्तरितं ग्रहणं, निसर्ग चेच्छन्ति, इति दर्शयति केई एगंतरियं मण्णन्ते गंतरं ति, तेसिं च । विच्छिन्नावलिरूवो होइ धणी, सुयविरोहो य ॥ ३६६ ॥ इह केचिद् व्याख्यातारो मन्यन्ते-ग्रहणं, निसर्जनं चैकैकेन समयेनाऽन्तरितमेकान्तरमुच्यते । एतच्चाऽयुक्तम् , यतस्तेषामेवं व्याख्यातृणामन्तरान्तरविच्छिन्नरत्नावलीरूपो ध्वनिः प्राप्नोति, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रवणात् । तथा, श्रुतविरोधश्च, यत उक्तं श्रुते “अणुसमयमविरहिअं निरंतरं गिण्हइ" इति; तथाहि- इदं सूत्रं पतिसमयग्रहणप्रतिपादकत्वात् प्रतिसमयनिसर्गप्रतिपादकमपि द्रष्टव्यम् , गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति ।। ३६६ ॥ क्षेत्र परः प्राह आह, सुए चिय निसिरइ संतरियं न उ निरंतरंभणियं । एगेण जओ गिण्हइ समयेणेगेण सो मुयइ ॥३६७॥ परः पाह- ननु यथा स्वपक्षसमर्थकं मूत्रं त्वया दर्शितं, तथा श्रुत एवाऽस्मत्पक्षसमर्थकमपि तद् भणितमेव । किं तत् ?, इत्याह'निसिरईत्यादि' इदं प्रज्ञापनोक्तमूत्रं गाथायामुपनिबद्धं, तच्चेदम्- "संतरं निसिरइ, नो निरंतरं निसिरइ एगेणं समयेणं गिण्हइ, एगेणं समयेणं निसिरइ" इत्यादि । तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वाद् मव्याख्यानमुपपन्नमेव । इति परस्याभिप्रायः॥ ३६७ ॥ १ गाथा ३५५। २ यथा प्रामाद् ग्रामो प्रामान्तरमेवमेक एकस्मात् । एकान्तरमिति भण्यते समयादनन्तरः समयः ॥ ३६५ ॥ ३ केचिदेकान्तरितं मन्यन्त एकान्तरमिति, तेषां च । विच्छिन्नावलिरूपो भवति ध्वनिः, भुतविरोधन ॥ ३६॥ ४ अनुसमयमविरहितं निरन्तरं गृह्वाति । ५ क. ग. 'अप'। ६ आह, श्रुत एव निसृजति सान्तरितं न तु निरन्तर भणितम् । एकेन यतो गृह्वाति समयेनकेन स मुञ्चति ॥ ३६॥ • सान्तरं निसृजति, नो निरन्तरं निसृजति; एकेन समयेन गृह्णाति, एकेन समयेन निस्जति । २१३॥ Page #16 -------------------------------------------------------------------------- ________________ विशेषा० ॥२९४॥ Jain Educationa Internatio अत्रोत्तरमाह अणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरों च्चिय, भणइ, कह संतरो भणिआ ? ॥ ३६८ ॥ आचार्यः प्राह - हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं प्राक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेवाऽनन्तरसमये निसर्गादिति । मेरकः पुनरपि भणति । किम् १, इत्याह- 'कह संतरो भणिउ त्ति ' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम्, किन्तु विषयविभागोऽत्र द्रष्टव्यः || ३६८ ॥ कः पुनरयम् १, इति गुरुराह गैहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चैव निसिरड़ जह पढमे निसिरणं नत्थि ॥ ३६९ ॥ ahisar निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । नतु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनग्रहणापेक्षया सान्तरत्वम् १, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जनं निसर्गः, किन्तु द्वितीयसमये; एवं द्वितीय समयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ ३६९ ॥ आह- यद्येवम्, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम्, ग्रहणस्य स्वतन्त्रत्वात्, निसर्गस्य तु ग्रहणपरतन्त्रत्वात् । कुतः १, इत्याह निसिरिज्जइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होंति पज्जाया ॥ ३७० ॥ १ अनुसमयमनन्तरितं ग्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः १ ॥ ३६८ ॥ २ प. 'विमोक्खो' । ३ ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिन्नेव निस्सृजति यथा प्रथमे निसर्जनं नास्ति ॥ ३६९ ॥ ४ निस्सृज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन । न निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥ ३७० ॥ ५ घ. 'हुति' । For Personal and Private Use Only वृहद्वृत्तिः । | ॥२१४ ॥ Page #17 -------------------------------------------------------------------------- ________________ MANOOK विशेषा ॥२१५॥ PAPARPORARE नाऽगृहीतं कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनार्या सान्तरमुक्तम् । कुतः?, इत्याह- 'गहणंतरियं ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे- बृहद णाऽपि ग्रहणसद्भावात् । अतः स्वतन्त्र ग्रहणं, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "संतरं निसिरई" इति प्रज्ञापनायाः मूत्रावयवो विषयविभागे व्यवस्थापितः। अथ 'नो निरंतरं निसिरइ' इति तदवयवस्यैव भावार्थमाह- 'न निरंतरं तीत्यादि' किमुक्तं भवति ?-न निरन्तरं निसृजति, न समकं, न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति ?। उच्यते- न ग्रहणसमकालं निसृजति । किं तर्हि ?, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु "एंगेणं समयेणं गिण्डइ, एगेणं समयेणं निसिरई" इत्येतस्य भावार्थो नाद्याप्युक्तः । सत्यम् , किन्तूक्तानुसारेण स्वयमध्ययमवगन्तव्यः- तत्रायेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वितीयादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेः पर्यन्तवर्तिना त्वेकेन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिप्रायोपरमादितिः मध्यमसमयेषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् । | तदेवं समस्तमपि सूत्रं व्यवस्थापितं विषये ॥ ३७० ॥ अथ ग्रहणादेर्जधन्यं, उत्कृष्टं च कालमानमाह म ] य गैहणं मोक्खो भासा समयं गह-निसिरणं च दो समया। होति जहण्णाजरओवंतस्साच बीयसमयम्मि॥३७॥ गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भेयो सिं ॥३७२॥ इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भापा, एतानि त्रीण्यपि जघन्यतः प्रत्येकमेक समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस्य, तिष्ठतो वा वचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह-ननु मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषाऽपि निसर्ग एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? । सत्यम् , किन्त्वनेनैव भाषायाः पृथग्रहणेन ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः समयमानत्वात् । न तूभयं भाषा, तस्य जघन्यतो सान्तरं निस्जति । २ नो निरन्तरं निसृजति । ३ एकेन समयेन गृहाति, एकेन समयेन निसजति । EHIR१५॥ ४ ग्रहणं मोक्षो भाषा समयं ग्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ ३01॥ ___ ग्रहणं मोक्षो भाषा ग्रहण-विसौ च भवन्त्युत्कृष्टतः । अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥ ३०२ ॥ ५घ. 'हुंति' क. 'होइ ज'। TANSARGHAKHABAR JanEduote हम Page #18 -------------------------------------------------------------------------- ________________ विशेषा ॥२१६| द्विसमयमानत्वात् ; ग्रहणमा तु केवलं 'भाष्यत इति भाषा' इति व्युत्पत्त्यर्थस्यैवाऽघटनाद् भाषा न भवत्येवेति । यदि चेह भाषा | पृथग् न गृहीता स्यात् , तदोभयस्याऽपि कश्चिद् भाषात्वं प्रतिपयेत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात् , ततश्च " भासिज्जमाणा भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाषैव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् , किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपद्येत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेण इति/ ग्रहणं, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा ग्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्रं कालं भवन्ति, परतो योगान्तरमुपगच्छति, म्रियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महाप्रयत्नस्य तदेवाऽन्तर्मुहूर्त लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्प्रमाणं भवतीति ॥ ३७१ ।। ३७२ ॥ तदत्र प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतुः मध्यमसमयेषु तु यौ ग्रहण-निसगौं, तयोरयुक्तत्वमुत्पश्यन्नाह परःगैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ? । समए दो उवओगा न होज्ज, किरियाण को दोसो ?॥३७३॥ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युगपदापततः। एतौ च परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते- ग्रहण-विसर्गयोर्विरोध एवात्र तावदसिद्धः । यदि हि | येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ग्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, प्राक्समयगृहीतानामेवाऽग्रेतनसमये निसर्गात् , तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकत्र समये उपयोगद्वयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये दो इत्यादि' एकस्मिन् समये द्वावुपयोगी न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधात् । क्रियाणां बढीनामप्येकस्मिन् समये को दोषः ? न कश्चिदित्यर्थः, तथाहि- आगमे "भंगियसुयं गणतो वट्टइ तिविहे वि ज्झाणम्मि" इत्यादिवचनाद् वाङ्-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव । तथा, अङ्गल्यादिसंयोग-विभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पाद-व्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोषः ? । तथा, वामहस्तेन घण्टिका चलयति, दक्षि . भाष्यमाणा भाषा। २ श्रीभगवतीसूत्रम् । ३ ग्रहण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौ न भवेता, क्रियाणां को दोषः ॥ ३७३ ॥ 1 ॥२१६॥ ४ युगपद् द्वौ न त उपयोगी । ५ भङ्गिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने । JainEducationa.Intemat For Personal and Private Use Only www.jaineltrary.ary Page #19 -------------------------------------------------------------------------- ________________ न धूपमुद्ग्राहयति, दृशा तीर्थकरप्रतिमादिवदनं वीक्षते, मुखेन वृत्तं पठति, इत्यादिबहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि विशेषा०वीक्ष्यते ॥ इति गाथानवकार्थः ॥ ३७३ ॥ बृहदत्तिः । 'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्रव्य॥२१७॥ ग्रहणमवसेयम् , इति दर्शयन्नाह 'तिविहम्मि सरीरम्मि जीवपेएसा हवंति जीवस्स । जेहि उगेण्हइ गहणं तो भासइ भासओ भासं ॥३७४॥ भौदारिकादिशरीराणां मध्यात् त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशा जीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने To 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्यर्थः । तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्तेः तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवेंदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सप्रदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वप्रसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र कोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति ?, इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि - न सर्वदैव गृह्णाति, किन्तु भाषणाभिप्रायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युट्प्रत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषां भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भाषको भाषते' इत्यनेनैव | गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात् ' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ ३७४॥ ___ आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह ओरालिय-वेउब्विय-आहारओ गेण्हई मुयइ भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ ३७५ ॥ इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रियः, आहारकवानाहारकः । तदयमेवौदारिक-चैक्रिया-ऽऽहारकशरीरी जीवो गृह्णाति, मुञ्चति च भाषां पुद्गलसंहतिरूपाम् भाषां कथंभूताम् !, इत्याह- सत्या, सत्यामृपा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७५ ।। त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृहाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ ३७४ ॥ २ घ. छ, 'पदेसा'। ३ क. ग. 'वदे। MAR१७॥ औदारिक-वैक्रिया-हारको गृहाति मुञ्चति भाषाम् । सस्यां सत्यमृषां मृषां चाऽसत्यमषां च ॥ ३७५॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org Page #20 -------------------------------------------------------------------------- ________________ विशेषा० ॥२१८॥ बृहद्वत्तिः । GRANDIPHOTOSसहरसासनकट अथान विषमपदव्याख्यानाय भाष्यम् सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था वा । तबिवरीआ मोसा मीसा जा तदुभयसहावा॥३७६॥ अणहिगया जा तीसु वि सहो च्चिय केवलो असच्चमुसा । एया सभेयलक्खणसोदाहरणा जहा सुत्ते ॥ ३७७॥ इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा प्रोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता, इत्याह-सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिप्रापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः प्रोच्यन्ते, तेभ्योऽसौ हिता- अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु मृषाभाषाभिधीयते । मिश्रा तु सत्यामृषा । का ?, इत्याह- या तदुभयस्वभावा सत्या-मृषात्मिकेति । या पुनः सत्या-मृषो-भयात्मकामूक्तलक्षणासु तिसृष्वपि भाषाखनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवलः, साऽसत्यमपा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकमूत्र नियुक्तयादिकसूत्रे आगमे भणितास्तथा तत्रैव बोद्धव्याः; इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥ ३७६ ॥ ३७७ ॥ औदारिकादिशरीरवान् भाषां गृह्णाति, मुञ्चति चेत्युक्तम् । सा पुनर्मुक्ता सती कियत् क्षेत्रं व्यामोति ? इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आह- यद्येवम्. केईहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए कइभाओ होइ भासाए ॥३७८॥ अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं मन्दपरिणामत्वाद् द्रव्याणामित्युक्तम् । तत्र किं परतोऽपि शब्दद्रव्याणामागतिरस्ति ? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्यम् , एवं बहिरप्यस्ति, उत न ? इति । उच्यते- अस्ति केषांचित् कृत्स्नलोकव्याप्तेः। आह- यद्येवम् , 'कई हिं०' । इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते- लोक्यत इति लोकश्च TOON PARICHODACHOOK १ सत्या हिता सनया, इह सन्तो मुनयो गुणाः पदार्थाश्च । तद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा ॥३७६ ॥ अनधिकृता या तिसृष्वपि शब्द एव केवलोऽसत्यमृषा । एषा सभेद-लक्षण-सोदाहरणा यथा सूत्र ।। ३७७ ॥ २ कतिभिः समयैलोंको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च कतिभागे कतिभागो भवति भाषायाः ॥ ३०८॥ ॥२१॥ For Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । ॥२१९॥ PARANASEASE । तुर्दशरज्ज्वात्मकः क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाद्रव्यौनरन्तरमेव भवति स्पृष्टो व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् । इति ॥ ३७८ ।। अत्रोच्यते चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥३७९॥ चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्यर्थः, तस्मिंश्चरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७९ ॥ आह- किं सर्वस्याऽपि भाषा लोकं व्यामोति ?, नैतदेवम् , इति दर्शयन्नाह भाष्यकार: कोई मंदपयत्तो निसिरइ सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिंदिउं ताई ॥ ३८० ॥ कोऽप्युरःक्षतायुपेतत्वेन मन्दप्रयत्नो वक्तो सर्वाण्यपि भाषाद्रव्याणि प्रथमं सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत्, निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ ३८॥ तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाइं । भिजंति धंसेति य संखिज्जे जोअणे गंतुं ॥ ३८१ ॥ भिन्नाई सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ ३८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा १ चतुर्भिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ ३७९ ॥ १ कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वगव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥३८॥ ३ घ.छ.'का भा'। ४ क.'यन्नाह-" गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसन्ते च संख्येयानि योजनानि गरवा ॥ ३८१ ॥ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकम् ॥ ३८२ ॥ ॥२ Page #22 -------------------------------------------------------------------------- ________________ द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यविशेषा० भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजहतीत्यर्थः । उक्तं च बृहद्वात्तिः। | प्रज्ञापनायां भाषापदे- “जाइं अभिन्नाई निसिरइ, ताई असंखेज्जाओ ओगाहणाओ गत्ता भेयमावज्जति, संखिज्जाई जोयणाई गत्ता ॥२२॥ विद्धंसमागच्छंति" । यानि तु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाचाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्तिः शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पन्नभाषापरिणामद्रव्यसंहतिरूपया । सर्व लोकं निरन्तरमापूरयन्ति “वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- "जाई भिन्नाई निसिरइ ताई अणतगुणपरिवड्ढीए परिवड्ढमाणाई लोयतं फुसंति" ॥३८१ ॥ ३८२ ॥ अथ यदुक्तम्- “चउहि समयेहिं लोगो" इत्यादि । तत्राह इणसमुग्घायगईए केई भासंति चउहिं समएहिं । पूरइ सयलो लोगो अण्णे उण तीहि समएहि ॥३८॥ रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासौ समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या " दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥ १ ॥ इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्ताद् निराकरिष्यमाणत्वादिति । अन्ये पुनत्रिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ ३८३ ॥ किं वामात्रेण ?, न, इत्याह- पंढमसमए च्चिय जओ मुक्काइं जंति छद्दिसिं ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्मंथा॥३८॥ . यान्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति । २ यानि भिन्नानि निपजति तान्यनन्तगुणपरिवृतथा परिवर्धमानानि लोकान्तं स्पृशन्ति । गाथा ३७९ । ॥२२॥ जैनसमुदातगत्या केचिद् भाषन्ते चतुर्भिः समयैः । पूर्यते सकलो लोकोऽन्ये पुनखिभिः समयैः ॥ ३८३ ॥ ५ प्रथमसमय एव यतो मुक्तानि यान्ति पदिक्षु तानि । द्वितीयसमये त एष षद् दण्डा भवन्ति षट् मन्धानः ॥ ३८४ ॥ Jan Educ a tio For Personal and Private Use Only Page #23 -------------------------------------------------------------------------- ________________ विशेषा BN ॥२२॥ 'मंथंतरेहिं तईए समये पुन्नेहिं पूरिओ लोगो । चउहि समएहिं पूरइ लोगते भासमाणस्स ॥ ३८५ ॥ यतो लोकमध्यस्थितेन महाप्रयत्नभाषकेण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति, बृह जीव-सूक्ष्मपुद्गलानामनुश्रेणि गमनात् । ततो द्वितीयसमये त एव षड् दण्डाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य त्रसनाड्या बहिर्वा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति स्वयमपि द्रष्टव्यम् , चतुर्भिः समयैर्लोकः सर्वोऽपि पूर्यत इति ॥ ३८४ ॥ ३८५ ॥ कथम् १, इत्याह दिसि विट्ठियस्स पढमोऽतिगमे ते चेव सेसया तिन्नि । विदिसि ट्ठियस्स समया पंचातिगमम्मि जं दोण्णि॥३८६॥ वसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यप्रवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेज्जइमे भागे' इत्यादिवक्ष्यमाणगाथावृत्तौ 'कथमिति चे इत्यादिना वक्ष्यते । लोकान्तेऽपि स्वयंभूर| मणपरतटवर्तिनि चतसृणां दिशामन्यतरस्यां दिशि व्यवस्थितस्य भाषकस्यो;-धोलोकस्खलितत्वाद् भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, त्रयस्तु समयाः शेषास्तथैव । सनाडीबहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पञ्च समया लगन्तीति विशेषः। कुतः १, इत्याह- 'अतिगमम्मि जं दोण्णि त्ति' विदिशः सकाशाद् भाषाद्रव्याणि लोकनाडीवहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः, शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति ॥ ३८६॥ ननु याक्तन्यायेन त्रिभिः, चतुर्भिः, पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् १, इत्याशङ्कयाह चउसमयमझगहणे ति-पंचगहणं तुलाइमज्झस्स । जह गहणे पजंतगहणं चित्ता य सुत्तगई ॥ ३८७ ॥ १ मन्थान्तरैस्तृतीये समये पूर्णैः पूरितो लोकः । चतुर्भिः समयैः पूर्यते लोकान्ते भाषमाणस्य ॥ ३८५ ॥ DO||२२१॥ २ दिशि व्यवस्थितस्य प्रथमोऽतिगमे ते एव शेषकात्रयः । विदिशि स्थितस्य समयाः पञ्चातिगमे यद् द्वौ ॥ ३८६॥ ३ गाथा ३९० । चतुःसमयमध्यमहणे नि-पञ्चमहणं तुलादिमध्यस्य । यथा प्रहणे पर्यन्तमहणं चित्रा च सूत्रगतिः ॥ ३८७ ॥ For Personal and v e ry Page #24 -------------------------------------------------------------------------- ________________ 'ति-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहविशेषा० चतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम् , आदिशब्दाद् नाराच-यष्ट्यादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराद्यन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमि॥२२२॥ हाऽपीति । नन्वयं न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य गतिः प्रवृत्तिर्दृश्यते ॥ ३८७॥ तथाहि कत्थइ देसग्गहणं कत्थइ घेप्पति निरवसेसाइं । उक्कम-कमजुत्ताइं कारणवसओ निउत्ताई॥ ३८८ ॥ कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतुःसमयलक्षणस्य । कचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं EL विचित्रा सूत्रगतिः॥ ३८८॥ अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह चैउसमयविग्गहे सति महल्लबंधम्मि तिसमओ जहवा ।मोत्तुं ति-पंचसमय तह चउसमओ इह निबद्धो॥३८९॥ यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिके विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन, पञ्च च समयान मुक्त्वा चतुःसामयिक एव लोकव्याप्तिपक्ष उपनिबद्ध इत्यदोष इति ॥ ३८९ ॥ यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ ३९ ॥ चतुर्दशरज्जूच्छूितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमय कुत्रापि देशमहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्कम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ ३८८ ॥ २ चतुःसमयविग्रहे सति महाबन्धे निसमयो यथा वा । मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ ३८९ ॥ ३ गाथा ३७८ । । भवस्पसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागो भजना शेषेषु समयेषु ॥ ३९ ॥ SPARAGZ-15 RPIOOOOOOOK ॥२२२॥ For Des s ert Page #25 -------------------------------------------------------------------------- ________________ बृहद्वा द्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नाऽन्यः । त्रिसमयव्याप्तौ हि विशेषा. प्रथमसमये दण्डपदकं भवति, द्वितीयसमये तु पट् मन्थानः संपद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्पमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाऽङ्गुलानि लोकासंख्येयभा॥२२३॥ गवर्तीन्येव । इति सिद्धस्त्रिसमयव्याप्ती प्रथम द्वितीयसमययोर्लोकासंख्येयभागे भाषाऽसंख्येयभागः। चतुःसमयव्याप्तावप्येतदित्यमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एवं प्रवेशात् : द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पश्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां विदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् व्यादिसमयव्याप्ती सर्वत्र प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसु त्ति' उक्तशेषेषु तृाय-चतुर्थ-पञ्चAN मसमयेषु भजना विकल्परूपा बोद्धव्या-कापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, कचित् पुनर्लोकस्य संख्ये यभागे भाषासंख्येयभागः, कापि समस्तलोकव्याप्तिः; तथाहि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलो कव्याप्तिः चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः । कथम्, इति चेत् । उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते, वसनाडीवहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरङ्गुलादिबाहल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति । ततो द्वितीयसमये तस्माद् दण्डाधिश्चतुर्दशरज्जूच्छूितः पूर्वापरतस्तिरवीनरज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति । लोकमध्ये तु दक्षिणतः, उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरखुलादिवाहल्यं रज्जुविस्ती दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोलगति । एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति । तृतीयसमये तूर्ध्वाधोव्यवस्थितदण्डाच्चतुर्दिशं प्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसर्वतोरज्जुविस्तीर्णच्छत्वरादूर्ध्वाधःप्रसृतः पुनः स एवं त्रसनाडी समस्तामपि पूरयति । एवं च सति सर्वापि वसनाडी ऊर्ध्वाधोव्यवस्थितदण्डमन्यिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भागः। तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥ पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकाऽसंख्येयभागे भाषाऽसंख्येयभागः। कुतः १, इति चेत् । उच्यते- तस्यां तस्य दण्डसमयत्वात् , तत्र चा संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्ती मेन्थान्तरपूरणात् समस्त- १क. 'दिश्येवाग' घ. छ. 'दिशो दिशो। वा ग'। २ घ. 'नं । ३ घ.छ. 'मभ्यन्तरालपू। २२३॥ For Personal and Prevate Une Grey Page #26 -------------------------------------------------------------------------- ________________ विशेषा० ॥२२४॥ HARSeeleses लोकव्याप्तिः । पञ्चसामयिक्या तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मथिसमयत्वात्, तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थान्तरालपूरणात् समस्तलोकव्याप्तिरिति ॥ एवं तृतीय-चतुर्थ-पञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा सेसेसु समएसु' इति । एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तम्, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेणं तेषां लोकपूरणाऽसंभवादिति॥३९०॥ अथ यदुक्तम्- 'लोगस्स य चरिमंते चरिमंतो होइ भासाए'। तदेतद् भावयन्नाह आपूरियम्मि लोगे दोण्ह वि लोगस्स तह य भासाए । चरिमंते चरिमन्तो चरिमे समम्मि सव्वत्थ ॥३९॥ त्र्यादिसमयैरापूरिते लोके द्वयोरपि लोक-भाषयोश्चरमान्ते चरमान्तो भवति । क ?, इत्याह- चरमे समये । केषु विषये योऽसौ चरमसमयः ?, इत्याह- सर्वत्र सर्वेष्वपि त्र्यादिसमयव्याप्तिपक्षेषु । इदमुक्तं भवति-त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथाखं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति- भाषायाश्च चरमः पर्यन्तवर्ती अन्तो भवति, व्यादिसमयानां चरमसमये लोके निष्ठां गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः, जीव-पुद्गलानां तत्र गतेरेवाऽभावादिति । इह च विवक्षयाऽऽदिरप्यन्तो भवति, तव्यवच्छेदार्थ चरमग्रहणं चरमः पर्यन्तवर्ती अन्तो न पुनरादिभूत इत्यर्थ इति ॥ ३९१॥ तदेवं 'कईहिं समएहिं लोगों' इत्यादिनियुक्तिगाथाद्यव्याख्यानेन निराकुलीकृत्य 'जैइणसमुग्धायगईए केई भासंति' इत्यादिना यदादेशान्तरमुक्तं, सोऽनादेश एव, इति ख्यापनार्थम् । तत्र दूषणमाहम ने समुग्धायगईए मीसयसवणं, मयं च दंडम्मि । जइ तो वि तीहि पूरइ समएहिं जओ पराघाओ॥३९२॥ 'न समुग्धायगईए त्ति' जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न प्राप्नोति । किम् ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवणं 'सर्वासु दिक्षु' इति शेषः । इदमुक्तं भवति- जैनसमुद्धाते ऊर्ध्वा-ज्योदिग्द्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वप्येवमिष्यते, तर्हि ऊर्ध्वा-धोदिग्य एव मिश्रशब्दश्रवणं प्रामोति, न पूर्व-पश्चिम-दक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततद्र्व्याणामेव श्रवणादिति; अविशेषेण तु भासासमसेढीओ सई जं सुणइ मीसयं सुणई' इत्यनेन १ 'मथ्यन्तरालपू'। २ गाथा ३७९। ३ आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः । चरमान्ते चरमान्तश्चरमे समये सर्वत्र ॥ ३९१ ॥ ४ गाथा ३७८। ५ न समुद्घातगत्या मिश्रकश्रवणं, मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समपर्यतः पराघातः ॥ ३९२ ॥ ६ गाथा ३५१। ॥२२४॥ For Peso Private Use Only Page #27 -------------------------------------------------------------------------- ________________ Notics विशेषा० ॥२२५ A NDAR दिक्षु मिश्रशब्दश्रवणमुक्तम् । अथवा,व्याख्यानतो विशेषप्रतिपत्तेयदि तव मतं संमतं-ऊर्ध्वा-धोदिग्यवर्तिदण्ड एव मिश्रशब्दश्रवणं,शेषदिक्षु पराघातवासितद्रव्यश्रवणेऽप्यदोषादिति । भवत्वेवम् , 'तो वि' तथापि त्रिभिः समयैः पूर्यते लोको न चतुर्भिः, यतो भाषाद्रव्येषु पराघातोऽस्ति । यदि नाम तेषु पराघातस्ततः किम् ?, इति चेत् । उच्यते- स खलु दण्ड ऊो-धो गच्छन्नविशेषेण चतुर्दिशमपि शब्दप्रायोग्यद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणामवन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदन्तरालपूरणात् पूर्यते लोक इति । एवं त्रिभिः समयैर्लोकपूरणं पामोति ॥ ३९२ ॥ ननु यथा जैनसमुद्धातश्चतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैस्तमापूरयिष्यति, को दोषः १, इत्याशङ्कयाह जइणे न पराघाओ स जीवजोगो य तेण चउसमओ । हेऊ होजाहिं तहिं इच्छा कम्मं सहावो वा ॥३९३॥ इह जैनसमुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्याऽपि पराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः, किन्तु कपाट एव भवति । किञ्च, स केवलिसमुद्धातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याऽयं चत्वारः समयाः, यत्र' चतुःसमयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह- तत्र तस्मिन् जीवव्यापारलक्षणे केवलिसमुदाते द्वितीयसमये मध्यभावे हेतुर्भवेत् । कः ?, इत्याह- 'इच्छेत्यादि' तथाहि-तत्रैतच्छक्यते वक्तुम् - केवलज्ञानरूपा येयमिच्छाऽभिप्रायस्तदशाद् गुण-दोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति । भवोपग्राहिकर्मवशाद् वा, स्वभावाद् चाऽसौ तदा तं न करोति । ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वन्तरालपूरणम्, इति युज्यते जैनसमुद्धाते चतुःसमयता । भाषापुद्गलानां त्वनुश्रेणि गमनं, पैराघातस्वभावश्च लोकव्याप्ती हेतुः, तत्र च प्रथमे समये ऊर्जा-धो दण्डे कृते द्वितीयसमये चतसृष्वपि दिक्ष्वनुश्रेणि गमनं संभवत्येव, इति किं ते मन्थानं न साधयन्ति ?, पराघातो हि ऊर्धा-ऽधोगतदण्डादन्यद्रव्याणां सिद्ध एव, स्वभावास्तु | सर्वत्र सुलभ एव, इत्यशक्यप्रतिषेध एव द्वितीयसमये मथिभावः । ततस्तृतीयसमयेऽन्तरालपूरणात् समस्तलोकपरिपूर्तेस्त्रिसमयतैवान, न चतुःसमयतेति ॥ ३९३ ॥ यद्येवम् , अचित्तमहास्कान्धजीवयोगत्वाभावेऽपि कथं द्वितीयसमये कपाटमात्रस्यैव भावात् प्रज्ञापनादिषु चतुःसमयता प्रोक्ता ?, इत्याशङ्कयाह BIOGRESSARASTRITESHERPRIMARPAL ॥२२५॥ १ जैने न पराघातः स जीवयोगश्च तेन चतुःसमयः । हेतुर्भवेत् तत्रेच्छा कर्म स्वभावो वा ॥ ३९३ ॥ २ घ. छ. 'रापू' । ३ छ. 'परोपघा'। ४ क.ग.'थमस'। २९ For Personal and Private Use Only Page #28 -------------------------------------------------------------------------- ________________ विशेषा० ॥२२६॥ Jain Educationa Internatio धो वि वीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओं हविज्ज तो सो वि तिसमइओ ॥ ३९४॥ स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणामश्च विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलैरेव लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् त्रिभिरेव समयैर्लोकमा पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ ३९४॥ अथाऽनादेशप्रस्तावाद परमपि मतमुपन्यस्य दूषयति ऐगादिसमाइसमये दंड काऊण चउहिं पूरेइ । अन्ने भणंति, तं पिय नागम- जुत्तिक्खमं होइ ॥ ३९५ ॥ अन्ये केचिद् भाषन्ते- आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये तावदूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तंत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन्थानं करोतिः चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नागमक्षमम्, कचिदप्यागम एवमश्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनुश्रेणिगमनस्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्तृमुखताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम्, यतो वक्ता कदाचिद् विश्रेण्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, ततश्च विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तृप्रयत्नस्य तेष्वभावात् । तस्माद् युक्त्या ssगमविरुद्धत्वादुपेक्षणीयमेवेदम् ।। इति गाथाषोडशकार्थः ॥ ३९५ ॥ -भेद - पर्यायैव्यख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशजविनेयानुग्रहार्थं तत्पर्यायान भिधित्सुराह "ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ ३९६ ॥ १ स्कन्धोऽपि विवसया न पराघातश्च तेन चतुः समयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ ३९४ ॥ २ एकदिकमादिसमये दण्डं कृत्वा चतुर्भिः पूरयति । अन्ये भणन्ति, तदपि च नाऽऽगम-युक्तिक्षमे भवति ॥ ३९५ ॥ ३ष. 'उहि पू' | ४क.ग. 'न्यथा' । ५.ग. 'मुखान' ६ ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ ३९६ ॥ For Personal and Private Use Only बृहद्वृतिः । ॥२२६॥ Page #29 -------------------------------------------------------------------------- ________________ Oli SAREE विशेषा. ॥२२७|| ईह चेष्टायाम् , ईहनमीहा- सतामन्वयिना, व्यतिरेकिणां चार्थानां पर्यालोचना । अपोहनमपोहो निश्चयः । विमर्शनं विमर्शः, अपायात् पूर्व ईहायाश्चोत्तरः 'प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्ते' इति संप्रत्ययः । तथा, मार्गणमन्वयधर्मान्वेषणं मार्गणा । चशब्दः समुच्चयार्थः। गवेषणं व्यतिरेकधर्मालोचनं गवेषणा । तथा, संज्ञानं संज्ञा, अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः पूर्वाऽनुभूतार्थालम्बनः प्रत्ययः । मननं मतिः कथश्चिदर्थपरिच्छि तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा, प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिवोधिकम्- कथश्चित् किश्चिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः ।। इति नियुक्तिश्लोकार्थः ॥ ३९६ ॥ अत्रैतद्व्याख्यानाय भाष्यम् होइ अपोहोऽवाओ सई धिई सब्वमेव मइ-पण्णा । ईहा सेसा, सव्वं इदमाभिणिबोहियं जाण ॥ ३९७ ॥ अपोहस्तावत् किमुच्यते ?, इत्याह- अपोहो भवत्यपायः- योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः, स्मृतिः पुनधृतिर्धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । मति-अज्ञे- मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञानमुच्यते । | 'ईहा सेस त्ति' शेषाभिधानानि त्वीहा-विमर्श-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि ईहा- ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथश्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिवोधिकज्ञानमेव जानीहि, यत ईहा-पोहादयः सर्वेऽप्यमी आभिनिबाधिकज्ञानस्यैव पर्यायाः, केषाश्चिद् वचनपर्यायत्वात् ,केषाश्चित्वर्थपर्यायत्वादिति ॥ ३९७ ।। एतदेव दर्शयति मेइ-पन्ना-भिणिबोहिय-बुद्धीओ होंति वयणपज्जाया ।जा उग्गहाइसण्णा ते सव्वे अत्थपज्जाया ॥ ३९८ ॥ इह ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादयन्ति ते वचनरूपा बस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु तदेकदेशमभिदधति तेऽथैकदेशप्रतिपादकाः पर्याया अर्थपर्याया उच्यन्ते । तत्र मति-प्रज्ञा-ऽऽभिनिवोधिक-बुद्धयो वचनपर्याया भवन्ति- मति-प्रज्ञा-अभिनिबोधिक-बुद्धिलक्षणाश्चत्वारः शब्दा आभिनिबोधिकज्ञानस्य ज्ञानपञ्चकाद्यभेदलक्षणस्य वचनपर्याया द्रष्टच्या इत्यर्थः, संपूर्णस्याऽपि तस्याऽमीभिः प्रतिपाद्यमानत्वात् । ये त्ववग्रहे-हादिकाः संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः, तदेकदेशप्रतिपादक १ क.ग.'म्बनत' । २ भवत्यपोहोऽपायः स्मृतिर्थतिः सर्वमेव मति प्रज्ञे । ईहा शेषाः, सर्वमिदमाभिनिबोधिक जानीहि ॥ ३९७ ॥ ३५.छ. 'यो भे। ४ घ.छ, 'मेव म' । ५ मति-प्रज्ञा-ऽऽभिनिबोधिक-बुद्धयो भवन्ति वचनपर्यायाः । या अवग्रहादिसंज्ञास्ते सर्वेऽर्थपर्यायाः ॥ ३९८ ॥ ॥२२७|| Education Internatio For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ विशेषा० ॥२२८|| Jain Education Internatio त्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति प्रज्ञाशब्दौ तु तस्यैव वचनपर्यायौ । अतः सर्वमेवेदं सामान्येनाऽऽभिनिवोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापन्ना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक-केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-वग्रहे हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थ पर्याया इत्यत्र सेयमिति । इह पूर्व मति- प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ ३९८ ॥ अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते इति दर्शयति— सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ ३९९ ॥ 'वा' इत्यथवा, इह सर्वमाभिनिबोधिकज्ञानमवग्रहे- हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तर्ह्यवग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात्, बहुपुरुषोच्चारितघटाद्येकशब्दवत् इत्याशङ्कयाह- ' केवलमित्यादि ' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिवोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्नाः, तत्त्वतस्त्वभिधेयं सर्वेषामाभिनिवाधिकज्ञानमेव । अथवा, आह- ननुं यदि सर्वमप्याभिनिवोधिकमवग्रहादिवचनेन संगृह्यते, तविग्रहे- हा ऽपायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् ; इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति - यद्यप्यर्थावग्रहणे-हना ऽवगमन-धारणमात्रस्य सामान्यस्य प्रत्येकं सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्देनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि - यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चापाय-धारणयोः; यथाभूता चेहायां मतिचेष्टा, न तथाभूताsन्यत्र, किन्तु विशिष्टा, विशिष्टतरा चावाय धारणयोः, अविशिष्टतरा चाडवग्रहे; अर्थावगमनमप्यपायाद् विशिष्ट धारणा १ सर्व वाऽऽभिनिबोधिक मिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ॥ ३९९ ॥ २ घ छ, 'नु स' । ३ . छ. 'शोऽव' । For Personal and Private Use Only बृहद्वृत्ति ॥२२८॥ Page #31 -------------------------------------------------------------------------- ________________ HY विशेषा० ॥२२९॥ सम्म याम्। अविशिष्टम् , अविशिष्टतर चेहा-ऽवग्रहयोः; अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां ग्राह्यः प्राग् विस्तरेण दर्शित एव, इत्येवं बृहदा वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति ।। ३९९ ।। कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिवाधिकं संगृह्यते ?, इत्याह उग्गहणमोग्गहो त्ति य अविसिट्ठमवग्गहो तयं सव्वं । ईहा जं मइचेट्ठा मइवावारो तयं सव्वं ॥४०॥ अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिवोधिकज्ञानमवग्रहो भवति, यथा ह्यवग्रहः कमप्यर्थमवगृह्णाति, एवमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि इति सर्वमप्याभिनिबोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम् , ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेश्चेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिवोधिकमविशिष्टं मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः ।। ४००॥ तथा__ अवगमणमवाउ त्ति य अत्थावगमो तयं हवइ सव्वं । धरणं च धारण त्ति य तं सव्वं धरणमत्थरस ॥ ४०१॥ __यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्त्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे हा-धारणास्वपि सामान्येनार्थावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिबोधिकमर्थधरणरूपत्वाद्धारणा, अवग्रहे हा ऽपायेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरप्राप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना 3 परिहतैव ।। इति गाथापचकार्थः ॥ ४०१॥ तदेवं तत्व-भेद-पर्यायराभिनिवाधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउबिहं नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सव्वं दव्वाइचउबिहं मुणइ ॥ ४०२ ॥ , अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ ४०॥ ॥२२९॥ २ अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥ ४० ॥ ३ गाथा ३९९ । । तत् पुनश्चतुर्विधं ज्ञेवभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सर्व द्रव्यादिचतुर्विधं जानाति ॥ ४०२ ॥ For Pesona Pe User Page #32 -------------------------------------------------------------------------- ________________ विशेषा० ॥२३०॥ Jain Educations Internat तत् पुनराभिनिवोधिकज्ञानं चतुर्विधं चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः ? । सत्यम्, ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदं, ज्ञानस्य तु तद्भेदादेव भेदोऽत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिमूत्रम् - ""तं समासओ चउन्विहं पण्णत्तं तं जहा- दव्बओ, खेत्तओ, कालओ, भावओ । तत्थ दव्वओ णं आभिणिवोहियनाणी आदेसेणं सव्वदच्वाई जाण, न पास" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् १, इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिवोधिकज्ञानेन सर्वद्रव्यादि मुणति इति संबन्धः । कथंभूतम् १, इत्याह- चतुर्विधं चतुर्भेदं द्रव्य-क्षेत्र-काल- भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति १, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन १, इत्याह- आदेशेनेति ॥ ४०२ ॥ कोऽयमादेशः १, इत्याह आसो ति पगारो ओहादेसेण सव्वदव्वाई | धम्मत्थिआइयाइं जाणइ न उ सव्वभेण ॥ ४०३ ॥ sssदेशो नाम ज्ञातव्यवस्तुप्रकारः । स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारथ । तत्रौघादेशेन सामान्यप्रकारेण द्रव्यसामान्येनेत्यर्थः सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति - 'असंख्येयमदेशात्मको लोकव्यापको मूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकायः' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैर्विशेषैर्न सर्वैरपि पर्यायैः केवलिदैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्व पर्यायाणामिति भावः ॥ ४०३ ॥ धर्मास्तिकायादिभेदेन कथित सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूपं विशेषतः प्राह "खेत्तं लोगा - लोगं कालं सव्वमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ ४०४ ॥ क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाऽद्धारूपम्, अतीतानागत- वर्तमानभेदतस्त्रिविधं वेत्येक एवार्थः । भावतस्तु सर्वभावानामनन्तभागं जानाति, औदयिकौ पशमिक क्षायिक क्षायिकौपशमिक-पारिणामिकान् वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः १, इत्याह- यद् यस्मा १ तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । २ आदेश इति प्रकार ओघादेशेन सर्वद्रव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ ४०३ ॥ ३ घ. छ. 'सर्वैरपि वि' । ४क. 'नि तानि । ५ क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चदयिकादीन् भावान् यद् ज्ञेयमेवेदम् ॥ ४९४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥२३०॥ Page #33 -------------------------------------------------------------------------- ________________ विशेषा. ॥२३॥ देतावदेव ज्ञेयमस्ति, नान्यदिति । इह क्षेत्र-कालौ सामान्येन द्रव्यान्तर्गतावेव, केवलं भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥४०४॥ आदेशस्य व्याख्यानान्तरमाह आएसो त्ति व सुत्तं सुउवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणा वि सुत्तानुसारेण ॥४०५|| अथवाऽऽदेशव सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिनः सर्वद्रव्यादिविषयं मतिज्ञानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु यज्ज्ञानं तच्छ्रतमेव भवति, कथं मतिज्ञानम् ?, इत्याह- 'तब्भावणया इत्यादि' तद्भावनया श्रुतोपयोगमन्तरेण तद्वासनामात्रत एव यद् द्रव्यादिषु प्रवर्तते, तत् सूत्रादेशेन मतिज्ञानमिति भावः । एतच्च पूर्वमपि 'पुन्वं सुयपरिकम्मियमइस्स जं संपर्य सुयाईय' इत्यादिप्रक्रमे प्रोक्तमेव ॥ इति गाथाचतुष्टयार्थः ॥ ४०५॥ तदेवं तत्व-भेद-पर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, सांप्रतमिदमेव सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्विचारयितुमाह संतपयपरूपणया दव्वपमाणं च खित्त-फुसणा य । कालो य अंतरं भाग भाव.अप्पा-बहुं चेव ॥ ४०६ ॥ सच्च तत् पदं च सत्पदं तस्य प्ररूपणं सत्पदमरूपणं गत्यादिद्वारेषु विचारणं तद्भावः सत्पदप्ररूपणता- 'कस्मिन् गत्यादिके द्वारे इदं सत् ?' इत्येवं सतो विद्यमानस्याऽऽभिनिबोधिकज्ञानस्य गत्यादिद्वारेषु प्ररूपणा कर्तव्येत्यर्थः । तथा, द्रव्यप्रमाणमिति 'मतिज्ञानिजीवद्रव्याणामेकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्ते, सर्वे वा कियन्तस्ते ?' इत्येवं प्रमाणं वक्तव्यमित्यर्थः। चशब्दः समुच्चये। तथा, क्षेत्रमिति 'कियति क्षेत्रे तत् संभवति ?' इत्येवं मतिज्ञानस्य क्षेत्रं वक्तव्यम् । तथा 'कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?' इत्येवं स्पर्शना वक्तव्या। यत्रावगाढस्तत् क्षेत्रं, पार्वतोऽपि च स्पर्शना, इत्येवं क्षेत्र-स्पर्शनयोर्विशेषः । चः समुच्चये । तथा, कालः स्थितिलक्षणो मतिज्ञानस्य वाच्यः । चस्तथैव । 'एकदा प्रतिपद्य वियुक्तः कियता कालेन पुनरपि प्रतिपद्यते' इत्येवमन्तरं च तस्य वक्तव्यम् । तथा 'मतिज्ञानिनःशेषज्ञानिना कतिभागे वर्तन्ते ?' इत्येवं भागोऽस्य वक्तव्यः। तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते ?' इत्येवं भावो भणनीयः।। तथा, अल्प-बहुत्वं वक्तव्यम् । भागद्वारादपि तल्लब्धमिति चेत् । नैवम् , यतोऽत्र मतिज्ञानिनां स्वस्थान एवं पूर्वप्रतिपन्न प्रतिपद्यमानका १ आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानम् । प्रसरति तनावनया विनाऽपि सूत्रानुसारेण ॥ ४.५ ॥ २ गाथा १६९ । ३ सत्पदमरूपणता दग्यप्रमाणं च क्षेत्र-स्पशेने च । काकश्चान्तरं भाग-भावा-ऽरूप-बहु (ख) चेव ॥ ४० ॥ SCORPISSISTANTAR २३२॥ Page #34 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥२३२॥ पेक्षयाऽल्प-बहुत्वमभिधानीयम् , भागस्तु शेषज्ञानापेक्षया चिन्तनीय इति विशेषः ॥ इति नियुक्तिगाथा पार्थः । विस्तरार्थ तु भाष्यकार एव वक्ष्यति ॥ ४०६॥ अथ सत्पदप्ररूपणता किमुच्यते ?, इत्याहसंतं ति विजमाणं एयरस पयस्स जा परूवणया। गइयाईएसु वत्थुसु संतपयपरूवणा सा उ॥ ४०७ ॥ जीवस्स च जं संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसुं परूवणया ॥४०८॥ गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात् पदं सदुच्यते । ततश्च सतो विद्यमानस्य पदस्य या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा सत्पदमरूपणतोच्यते । अथवा, जीवस्य यत् सज्ज्ञान-दर्शनादिकं तत् तैः क रणभूतैः, तेषु वाऽधिकरणभूतेषु यस्मात् 'पयति त्ति' पद्यतेऽनुगम्यते विचार्यते, ततस्तस्मात् सतः पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मत्यादेः' इति गम्यते, सत्पदमरूपणता ।। इति गाथाद्वयार्थः ।। ४०७॥ ४०८ ॥ तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयति गैइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्त-नाण-दसण-संजय-उवओग-आहारे ॥ ४०९॥ . भासग-परित्त-पज्जत्त-सुहम-सण्णी य भविय-चरिमे य । पुवपडिवन्नए वा पडिवजंते य मग्गणया||४१०॥ एतेषु गत्यादिषु द्वारेषु मतिज्ञानस्य पूर्वप्रतिपन्नाः, प्रतिपद्यमानकाः, तदुभयम् , उभयाभावश्च, इत्येतच्चतुष्टयं चिन्त्यते।।४०९॥४१०॥ तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानकाः, नापि पूर्वप्रतिपन्नाः, किन्तूभयाभावः, तान्यपोधृत्य दर्शयति एगिदियजाईओ सम्मामिच्छो य जो य सव्वन्नू । अपरित्ता अभव्वा अचरिमा य एए सया सुण्णा॥४१॥ इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्येकेन्द्रियजातीय एकेन्द्रियमकार एकेन्द्रियभेद इत्यर्थः, एष सर्वोऽपि मतिज्ञानेन सदिति विद्यमानमेतस्य पदस्य या प्ररूपणता । गत्यादिषु वस्तुपु सत्पदप्ररूपणा सा तु ॥ १० ॥ जीवस्य च यत् सद् यसात् तत् तस्तेषु वा पद्यते । ततः सतः पदानि तानि तेषु प्ररूपणता ॥ ४०८ ॥२ घ. छ.'माणामु गल्लादिषु प्र । ३ गती-न्द्रिययोश्च काये योगे वेदे कषाय-लेश्ययोः । सम्यक्त्व-ज्ञान-दर्शन-संयमो-पयोगा-हारेषु ॥ ४०९ ॥ ___ भाषक-परीत-पर्याप्त-सूक्ष्म-संशिषु च भव्य-चरम योश्च । पूर्वप्रतिपना वा प्रतिपयमानाब मागणया ॥ ४१०॥ ४ एकेन्द्रियजातीयः सम्यग्मिथ्यः (ध्याष्टिः) च यश्च सर्वज्ञः । अपत्तिा अभव्या अचरमाश्चैते सदा शून्याः ॥ ७॥ Sen ॥२३२॥ CD For Personal and Prevate Une Grey Page #35 -------------------------------------------------------------------------- ________________ | शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानकः, नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः "उभयाभावो एगिदिएसु सम्मत्तलद्धीए" इति वचनाविशेषादिति । कः पुनरेकेन्द्रियजातीयः, इति चेत् । उच्यते- इन्द्रियद्वारे तावदेकेन्द्रिय एव, कायद्वारे पृथिवी-अप-तेजो-वायु-वनस्पतयः, बहटत्तिः । सूक्ष्मद्वारे तु मूक्ष्म इत्यादि । तथा, सम्यग्-मिथ्यादृष्टिरपि सम्यक्त्वद्वारे मतिज्ञानशून्यः । “ सम्मा-मिच्छट्ठिी णं भंते ! किं नाणी, ॥२३३॥ अन्नाणी?। गोयमा ! नो नाणी, अन्नाणी" इत्यादिवचनादिति । यश्च कापि द्वारे सर्वज्ञः केवली संभवति, सोऽपि तच्छ्न्य एव; तद्यथा- गतिद्वारे सिद्धिगतौ सिद्धः, इन्द्रियद्वारेऽतीन्द्रियः, कायद्वारेऽकायः, योगद्वारेऽयोगः, लेश्याद्वारेऽलेश्यः, ज्ञानद्वारे केवलज्ञानी, दर्शनद्वारे केवलदर्शनी; तथा, संयम-परीत्त-पर्याप्त मूक्ष्म-संज्ञि-भव्यद्वारेषु यथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त-नोमूक्ष्म-नोसंज्ञि-नोभव्या इति । एते सर्वेऽपि सर्वज्ञत्वाद् मतिज्ञानशून्याः, छद्मस्थस्यैव तत्संभवादिति भावः । तथा, परीत्त-भव्य-चरमद्वारेष्वपरीत्ता-ऽभव्या-ऽचरमा अपि मिथ्यादृष्टित्वाद् मतिज्ञानशून्याः। तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या मन्तव्याः, उभयाभावात् ॥ इति गाथार्थः ॥ ४११ ॥ अथ गत्यादिद्वारेष्वेव पूर्वप्रतिपन्न प्रतिपद्यमानकचिन्तां कुर्वन्नाहवियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । असण्णी अणगारोवओगिणो पुव्वपडिवन्ना ॥४१२॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भइया । भयणा पुव्वपवण्णा अकसाया ऽवेयया होंति॥४१३॥ विकला द्वि-त्रि-चतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथाऽविशुद्धलेश्या भावलेश्यामङ्गीकृत्य कृष्ण-नील-कापोतलेश्यावृत्तयः, तथा । मनःपर्यायज्ञानिनः, अनाहारकाः, असंज्ञिनः, अनाकारोपयुक्ताः एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति तदा पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः; तथाहि- इन्द्रियद्वारे केचिद् विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्याद् मतिज्ञानम् , प्रतिपद्यमानकास्त्वस्य विकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्ध्यभावात् । तथा, लेश्याद्वारे विशुद्धलेश्या अपि पूर्वप्रतिपन्नाः केचिद् भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभावलेश्यानामेव तत्पतिपत्तेः । ज्ञानद्वारे मनःपर्यायज्ञानिनः सर्वेऽपि पूर्वप्रतिपन्ना भवन्त्येव, न तु प्रतिपद्यमानकाः, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मनःपर्यायज्ञानोत्पत्तेः उभयाभाव एकेन्द्रियेषु सम्यक्त्वलब्धौ। २ घ. छ. 'ते- एकेन्द्रि'। ३ घ. छ. 'म्यग्द्वा' । ४ सम्यग्-मिथ्यादृष्टयो भगवन् ! किं ज्ञानिनः, अज्ञानिनः । गौतम ! नो ज्ञानिनः, अज्ञानिनः ।। ५ विकला अविशुद्धलेश्या मनःपर्यायज्ञानिनोऽनाहाराः । भसंजिनोऽनाकारोपयोगिनः पूर्वप्रतिपन्नाः ॥ १२॥ २३३॥ घोषाः पूर्वप्रपन्ना नियमात् प्रतिपद्यमानका भाज्याः। भजना पूर्वप्रपन्ना अकपाया भवेदका भवन्ति ॥ १३॥ Jain Education Internatio For Donald Use Only Page #36 -------------------------------------------------------------------------- ________________ ROSO बृहदत्तिः । PRESENSEENRAPAR सम्यक्त्वसहचरितचारित्रलाभे तु मतिसहचरितं मनःपर्यायज्ञानं नोत्पद्यत एव, अत एव वचनात, अन्यथाऽवधिज्ञानीव मनःपर्यायज्ञान्यपि विशेषा० निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । आहारकद्वारे, अनाहारकाः केचिद् देवादयः पूर्वभवाद् गृहीतसम्यक्त्वा मनुष्यादिपुत्पद्यमाना मतेः पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संज्ञाद्वारे, असंज्ञिनो विकलेन्द्रियवद् भावनीयाः। उपयो॥२३४॥ गद्वारे, अनाकारोपयोगिनः कोचित् पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात् , तदुत्पत्तेश्चाऽनाकारोपयोगे प्रतिषिद्धत्वादिति । उक्तशेषास्तु- गतिद्वारे नारकादयः, इन्द्रियद्वारे तु पञ्चेन्द्रियाः, कायारे तु बसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः- कदाचिद् भवन्ति, कदाचिद् नेति । अतिव्याप्तिनिषेधार्थमाह- 'भयणा पुव्वपवना इत्यादि' कषायद्वारेऽकषायाः, वेदद्वारे त्ववेदका भजनया पूर्वप्रतिपन्न व भवन्ति, छद्मस्थाः पूर्वप्रतिपन्ना मतेर्भवन्ति, न तु केवालनः, प्रतिपद्यमानकास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव क्षपकोपशमणिप्रतिपत्तेः॥ इति गाथाद्वयार्थः ।। ४१२ ॥ ४१३ ॥ तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदमरूपणा । अथ विनेयानुग्रहार्थं किश्चिद् विस्तरतोऽप्यसौ विधीयते-तत्र मतिज्ञानं किमस्ति, न वा । यद्यस्ति, क तत् ? । गत्यादिस्थानेषु । तत्र नारक-तिर्यग-नरा-ऽमरभेदाद् गतिश्चतुर्धा । तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्याः- विवक्षितकाले कदाचिद् भवन्ति, कदाचित्तु नेत्यर्थः । आभिनिवोधिकमतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोविशेषः। इन्द्रियद्वारे-एकेन्द्रियेभयाभावः सैद्धान्तिकमतेन । कार्मिकग्रन्थिकास्तु-लब्धिपर्याप्तवादरपृथिवी-अब्-वनस्पतीन् करणापर्यासान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । विकलन्द्रियास्तूभयमतेनापि करणापर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, न तु प्रतिपद्यमानकाः, पञ्चेन्द्रियास्तु सामान्येन पूर्वपतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः। कायद्वारे- पृथिवी-अप्-तेजो-वायु-वनस्पति-त्रसकायभेदात् पोढा कायः । तत्राऽऽद्यकायपञ्चके उभयाभावः । त्रसकाये तु पञ्चेन्द्रियवद् वाच्यम् । योगद्वारे-- काय-वाङ्-मनोभेदात् त्रिधा योगः, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियवद् P वाच्यम् , मनोरहितवाग्योगिनां विकलेन्द्रियवत् , केवलकाययोगिनां त्वेकेन्द्रियवदिति । वेदद्वारे-स्त्री-पुं-नपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवद् भावनीयम् । कषायद्वारे तु चतुर्खनन्तानुवन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः, शेषेषु द्वादशसु कषायेषु पश्चेन्द्रियवदेव । लेश्याद्वारे- भावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवन्ति, न वितरे; १ क. 'रेत्र। ॥ ३४॥ For eso Po se Only Page #37 -------------------------------------------------------------------------- ________________ विशेषा० ॥२३५|| Jain Educationa Internation प्रशस्ते तु लेश्यात्रये पञ्चेन्द्रियवदेव । सम्यक्त्वद्वारे निश्चय व्यवहारनयाभ्यां विचारः । तत्र व्यवहारनयो मन्यते - मिथ्यादृष्टिरज्ञानी च सम्यक्त्व-ज्ञानयोः प्रतिपद्यमानको भवति, न तु सम्यक्त्व- ज्ञानसहितः । निश्चयनयस्तु ब्रूते - सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न तु मिथ्यादृष्टिः, अज्ञानी च । तथाचाऽऽह भाष्यकारः संम्मत्त-नाणरहियस्स नाणमुप्पज्जइत्ति ववहारो । नेच्छइयनओ भासइ उप्पज्जइ तेहिं सहिअस्स ||४१४ ॥ पोतनयैव व्याख्याता ॥ ४१४ ॥ अत्र तावद् व्यवहारो निश्वयैस्य दूषणमाह हारमयं जायं न जायए भावओ कयघडो व्व । अहवा कयं पि कज्जइ कज्जउ निच्चं न य समत्ती ॥ ४१५ ॥ यदि हन्त ! 'सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते' इति त्वयाऽभ्युपगम्यते तर्हि जातमपि तत् सम्यक्त्वं ज्ञानं चाऽसौ पुनरप्युत्पादयतीति सामर्थ्यादापन्नम् । न च जातं विद्यमानं पुनरपि जायते - न केनाऽपि ततः क्रियत इत्यर्थः । कुतः, इत्याह- भावतो विद्यमानत्वात् पूर्वनिष्पन्नघटवत् । इत्येतद् व्यवहारनयमतम्, असत्कार्यवादित्वात् तस्य । प्रमाणयति चासौ - यद् विद्यमानं तद् न केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्व-ज्ञाने, अतो न तत्करणमुपपद्यते । अथ कृतमपि क्रियते, तर्हि क्रियतां नित्यमपि, इति क्रियाऽनुपरमप्रसङ्गः, न चैवं सत्येकस्याऽपि कदापि कार्यस्य परिसमाप्तिः । इति प्रस्तुतस्याऽऽभिनिबोधिकस्यापि प्रतिपत्त्यनवस्थेति ॥ ४१५ ॥ अपि च, यदि कृतमपि क्रियते, तदाऽन्येऽपि दोषाः । के १, इत्याह " किरियफलं चि पुव्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ ४१६॥ यदि 'कृतमपि क्रियते' इत्यभ्युपगम्यते, तर्हि घटादिकार्ये उत्पाद्ये क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता प्राप्नोति, कार्यस्य प्रागेव सत्त्वात् । किञ्च, अध्यक्षविरोधः सत्कार्यवादे, यतः पूर्वं मृत्पिण्डावस्थायामभूतमविद्यमानं, पश्चात्तु कुम्भकारादिव्यापारे १ सम्यक्त्व-ज्ञानरहितस्य ज्ञानमुत्पद्यत इति व्यवहारः । नैश्वयिकनयो भाषते उत्पद्यते ताभ्यां सहितस्य ॥ ४१४ ॥ २ अवतरणिकया। ३ क. 'यदू' । ४ व्यवहारमतं जातं न जायते भावतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ॥ ४१५ ॥ ५ क्रियावैफल्यमेव पूर्वमभूतं च दृश्यते भवत् । दृश्यते दीर्घश्च यतः क्रियाकालो घटादीनाम् ॥ ४१६ ॥ ६क. ग. झ. ' याइवे' । For Personal and Private Use Only बृहद्वाचः॥ ॥२३५|| Page #38 -------------------------------------------------------------------------- ________________ विशेषा ॥२३६॥ घटादिकार्य भवज्जायमानं दृश्यते । अतः कथमुच्यते- 'सदुत्पद्यते' इति । यस्मिन्नेव समये प्रारभ्यते तस्मिन्नेव निष्पद्यते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदादिति चेत् । नैवम् । कुतः ?, इत्याह- 'दीसईत्यादि' दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात् , ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समये निष्पद्यते, मृदानयन-तस्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव तदुत्पत्तेरिति ॥ ४१६ ॥ भवतु दीर्घक्रियाकालः, कार्य त्वारम्भसमयेऽप्युपलभ्यते, इत्याह नारंभे च्चिय दीसइ न सिवादद्धाए, दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥४१॥ यदि क्रियाप्रथमसमय एव कार्य निष्पद्यत तदा तत् तत्रैवोपलभ्येत । न चाऽऽरम्भसमय एव तद् दृश्यते, नापि शिवकाधद्धा| यां शिवक-स्थास-कोश-कुशूलादिकाले । क तर्हि दृश्यते , इत्याह- दृश्यते घटादि कार्य तस्य दीर्घक्रियाकालस्याऽन्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति । तस्मात् क्रियाकालपर्यन्त एव तस्य सत्त्वं युज्यते, न तु पूर्वम् , अनुपलभ्यमानत्वात् । यस्मादेवम् , इत्यतो न गुरुसंनिधाने सिद्धान्तश्रवण-चिन्तने-हनादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तम् । किन्तु तस्य श्रवणादिक्रियाकालस्याऽन्तस्तदन्तस्तस्मिन्नेव तद् युक्तम् , तत्रैवोपलभ्यमानत्वादिति प्रस्तुतोपयोगः। तदेवं न क्रियाकाले कार्यमस्ति, अनुपलभ्यमानत्वात् । किन्तु तन्निष्ठाकाल एव तदस्ति, तत्रैवोपलभ्यमानत्वात् । ततो न प्रतिपद्यमानं प्रतिपन्न कार्य, क्रियाकाल एव तस्य प्रतिपद्यमानत्वात् , निष्ठाकाल एव च प्रतिपन्नत्वात् , क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तस्माद् मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न सम्यग्दृष्टिः, ज्ञानी च ॥ इति व्यवहारनयः ।। ४१७॥ अत्र निश्चयनयः प्रतिविधानमाह*निच्छइओ नाऽजायं जाय अभावत्तओ खपुष्पं व । अह च अजायं जायइ, जायउ तो खरविसाणं पि॥४१८॥ निश्चये भवो नैश्चयिको नयः प्राह-यथा 'जातं न जायते, कृतघटवत्' इति भवताऽसत्कार्यवादिनाऽभिधीयते, तथा वयमपि सत्कायेवादिनो ब्रूमः-नाऽजातं जायते, “अचोऽचि" इतीकारलोपः, नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा, अभावत्वात्- अविद्यमानत्वादिति हेतुः, खपुष्पवदिति दृष्टान्तः । अयमपि विपर्ययबोधामाह- अथाऽजातमपि जायते, जायतां ततः खरविषाणमपि, अभावाविशेषादिति ॥४१८॥ ॥२३६।। नारम्भ एव दृश्यते न शिवाद्यद्धायां, दृश्यते तदन्ते । इति न श्रवणादिकाले ज्ञान युक्तं तदन्तः ॥४१७॥ २ क. घ. छ. 'नी'। ३ घ. छ. 'अथ नि । ४ नैश्चयिको नाजातं जायतेऽभावत्वात् खपुष्पमिव । अथ चाऽजातं जायते, जायतां ततः खरविषाणमपि ॥ १८॥ बासस न For Post ery Page #39 -------------------------------------------------------------------------- ________________ विशेषा० ॥२३७॥ Jain Educationa International अपि च, 'निच्च किरियाइदोसा नणु तुल्ला, असइ कट्टतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ॥ २१९ ॥ ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्ताः, तेऽसति कार्येऽसत्कार्यवादेऽपीत्यर्थः, तुल्याः समानाः, तथाहि - अत्रापि शक्यते वक्तुम् - यद्यसत् क्रियते, तर्हि क्रियतां नित्यमेव, असत्त्वाविशेषात् न चैवमेकस्याऽपि कार्यस्य निष्पत्तिर्युज्यतेः खरविषाणकल्पे ser कार्ये मुत्पाद्ये क्रियावैफल्यमित्यादि । किं तुल्या एवाऽसति कार्येऽमी दोषाः १, न, इत्याह- कष्टतरा वा दुष्परिहार्यतरा वा, सोहि कार्यस्य नापि पर्यायविशेषेण करणं संभवत्यपि, लोकेऽपि सतामाकाशादीनां पर्यायविशेषाऽऽधानापेक्षया करणस्य रूढत्वात् । तथाच तत्र वक्तारः समुपलभ्यन्ते- 'आकाशं कुरु, पृष्ठं कुरु, पादौ कुरु' इत्यादि। खरविषाणकल्पे त्वसति कार्ये न केनाऽपि प्रकारेण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा इति भावः । यदुक्तम्- 'पुण्वमभूयं च दीसए होतं' इति, तत्राह - 'पुब्वमित्यादि' उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमानं कार्यमुत्पद्यत इतीष्यते, तर्हि ते तव मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पद्यमानं न दृश्यते, प्रागसत्त्वाविशेषात् १ इति ॥ ४१९ ॥ यदुक्तम्- "दीसइ दीहो य जओ किरियाकालो' इति । तत्राह पैइसम उप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दसिइ किं च कुंभस्स || ४२०॥ समयं समयं प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां 'मृत्खनन- संहरण-पिटक - रासभपृष्ठारोपणा-ऽवतारणाSम्भः सेचन-परिमर्दन-पिण्डविधान-भ्रमण चक्रारोपण-शिवक-स्थास कोश- कुशूलादिकार्याणाम्' इति शेषः, यदि दीर्घो द्राघीयान् क्रियाकालो दृश्यते, तर्हि किमत्र हन्त ! कुम्भस्य घटस्याऽऽयातम् । इदमुक्तं भवति प्रतिसमयं भिन्ना एव क्रियाः, भिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि, घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव । ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति, तर्हि चरमैकक्रियाक्षणमात्र भाविनि घटे दीर्घक्रियाकालप्रेरणं परस्याऽज्ञतामेव सूचयतीति ।। ४२० ।। यदुक्तम्- 'नारंभे च्चिय दीसइ' इत्यादि । तत्राह १ नित्यक्रियादिदोषा ननु तुल्याः, असति कष्टतरका (रा) वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि ? ॥ ४१९ ॥ २ असत्कार्यवादे । ३ गाथा ४१६ । ४ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किं च कुम्भस्य ? ॥ ४२० ॥ For Personal and Private Use Only ५ गाथा ४१७ । बृहद्वृत्तिः । ॥२३७॥ Page #40 -------------------------------------------------------------------------- ________________ विशेषा. ॥२३८॥ अण्णारंभे अण्णं कह दीसइ, जह घडो पडारंभे ?। सिवकादओ न घडओ किह दीसइ सो तदहाए ? ॥४२१॥ इह 'नारंभे च्चिय दीसई' इत्यत्र भवतोऽयमभिप्रायो यदुत-मृच्चक्र-चीवर-कुम्भकारादिसामग्याः प्रथमेऽपि प्रवृत्तिसमये घटः कि नोपलभ्यते ?, अनुपलम्भाचाऽयमसंस्तत्र पश्चादुत्पद्यते । एतच्चायुक्तमेव, यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धः, किन्तु चक्रमस्तकमृत्पिण्डारोपणादीन्येवाऽऽरब्धानि । अन्यारम्भे चाऽन्यत् कथं दृश्यते ? न दृश्यत एवेत्यर्थः, यथा पटारम्भे घटः । यदुक्तम्- 'ने सिवादद्धाए' इतिः तत्राह- "सिवकादओ इत्यादि ' शिवकादिकाले घटो न दृश्यत इत्युक्तम् , तदेतद् युक्तमेव, यतो शिवकादयो घटो न भवन्ति । अतो यत एव शिवकादिकालोऽसौ, अत एव तददायां तत्काले कथमसौ घटो दृश्यताम् ?, अन्यारम्भकालेऽन्यस्य दर्शनानुपपवेरिति ॥ ४२१॥ यदुक्तम्- 'दीसइ तदंते' तत्राह अन्ति च्चिय आरहो जइ दीसइ तम्मि चेव को दोसो ?। अकयं व संपइ गए किह कीरइ, किह व एसम्मि॥४२२॥ अन्त्य एव क्रियाक्षण आरब्धो घटो यदि तस्मिन्नेव दृश्यते, तर्हि को दोषः - न कश्चिदित्यर्थः । अतः किमुच्यते- 'यतोऽन्त्यसमय एवोपलभ्यते, नाऽन्यत्र, ततोऽयं पूर्वस्मिन्नेव क्रियत इति । स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धः, न च दृश्यते, अन्त्ये तु क्रियाक्षणे प्रारब्धः, दृश्यते च । स च तस्मिन् क्रियासमये क्रियमाणः कृत एव, समयस्य निरंशत्वात् । यच्च कृतं तत् सदेव । ततः सदेव क्रियते नासत् , यच्च सत् तदुपलभ्यत एवेति स्थितम् । अथ यस्मिन् समये क्रियमाणं तस्मिन्नेव कृतं नेष्यते, तत्राह- 'अकयं वेत्यादि' अकृतं वा संपतिसमये क्रियमाणसमये यदीष्यते, तर्हि तद्गतेऽतीते समये कथं क्रियतां, तस्य विनष्टत्वेनाऽसत्त्वात् । । कथं वा एष्यति भविष्यत्यनन्तरागामिनि समये क्रियताम् , तस्याऽप्यनुत्पन्नत्वेनाऽसत्त्वादेव। अथ व्यवहारवादी ब्रूयात्-क्रियासमयः सर्वोऽपि क्रियमाणकालः । तत्र च क्रियमाणं वस्तु नास्त्येव । उपरतायां तु क्रियायां योऽनन्तरसमयः स कृतकालः, तत्रैव कार्यनिष्पत्तेः । अतः कृतमेव कृतमुच्यते, न क्रियमाणमिति । साध्वेतत, किन्त्विदं प्रष्टव्योऽसि-किं भवतः क्रियया कार्य क्रियते, अक्रियया वा! । यदि क्रियया, तर्हि कथमियमन्यत्र, कार्य त्वन्यत्रेति । न हि 'खदिरे च्छेदनक्रिया, , अन्यारम्भेऽन्यत् कर्थ रश्यते यथा घटः पटारम्भे । शिवकादयो न घटका कर्थ दृश्यते स तदवायाम् ? ॥ ४२१॥ २ गाथा ४१७॥ ३ क, 'पि । ४ अन्त्य एवाऽऽरब्धो यदिश्यते तस्मिन्नेव, को दोषः । अकृतं वा संप्रति गते कथं क्रियते, कथं वैष्यति ॥४२२॥ ५ ष. छ. 'ततः'। MAPN ARA २३८॥ For som e Use Only Page #41 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वा पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चातु भवति, इत्यनेनैतदापद्यते यदुत- क्रियेव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् ह्येषा प्रवर्तते तावद् वराकं कार्य नोत्पद्यते, अतः प्रत्युताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवलं तद्विरामे ॥२३९॥ तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तत्कुर्वत्या अप्यस्यास्तत्कालमतिवाह्य पश्चाद् निष्पद्यते, न पुनस्तत्कालेऽपि । क्रियोपरमेऽपि च जायमानं कार्य तदनारम्भेऽपि कस्माद् न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिन्नत्वात् ! इति । अथाऽक्रिययेति द्वितीयः पक्षः, तर्हि हिमवद्-मेरु-समुद्रादिवद् घटादयोऽप्यकृतका एव प्राप्ताः, तद्वत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्ते, तपः-स्वाध्यायादिक्रियाविधानं च मोक्षादीन् प्रति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव सर्वकार्योत्पतेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि भुवनानि, क्रियारम्भविरहेणाऽप्यहिका-ऽऽमुष्मिकसमस्तसमीहितसिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुनस्तदुपरमे। अतः क्रियमाणमेव कृतमिति स्थितम् ॥ ४२२ ।। आह-ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते । । दृश्यत एवेति चेत् । नन्वहमपि किमिति तद् न पश्यामि ?, इत्याशङ्कयाह पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पइसमयकजकालं थूलमइ ! घडम्मि लाएसि ॥४२३॥ इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधनं हे स्थूलमते ! त्वं घटे लगयसि । किम् ?, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्व| मपि 'घटस्यैवाऽयं समस्तोऽपि मृत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकालः' इत्येवमेकस्मिन्नेव घटे संबन्धयसीत्यर्थः । कथंभूतः सन् ?, ER इत्याह- प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्धक्केबलिप्रभृवीनां ज्ञानजननादिकासु च कार्यकोटिषु निरपेक्षः। कुतः पुनरेतत् , इत्याह- यतो घटगताभिलाषोऽसि त्वं, घटोऽस्यां मृद्-दण्ड-चक्र-चीवरादिसामग्रचामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलापयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-ऽपराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो १५.छ. 'ततः स्था'। २ घ.छ. 'वत' । ३ प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगवासि ॥ ४२३ ॥ ४ घ. छ. 'रवेक्खो' । ॥२३९॥ ICICICISMENTS Page #42 -------------------------------------------------------------------------- ________________ विशेषा० बृहदा ॥२४॥ त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूतवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयास । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्दैवं ब्रूषे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि । इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटः प्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ ४२३ ॥ व्यवहारवादी पाह को चरिमसमयनियमो पढमे चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥४२॥ प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्यु| त्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्त्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये | एवास्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ ४२४ ।। ____तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनिबोधिकज्ञानमेवाऽधिकत्योच्यते उप्पाए वि न नाणं जइ तो सो कस्स होइ उप्पाओ ?। तम्मि य जइ अण्णाणं तो नाणं कम्मि कालम्मि ? ॥४२५॥ उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य | त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पद्यमानस्याऽसत्चात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्येवोत्पादो युक्तः। यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्नमिति ? । उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ ४२५॥ १ घ.'तू-ची'। २.कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तञ्चैवं तस्मिंस्तस्य समये ॥ ४२ ॥ ३ उत्पादेऽपि न ज्ञानं यदि ततः स कस्य भवस्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले १ ॥ ४२५ ॥ ॥२४०॥ For Donald v s Only Page #43 -------------------------------------------------------------------------- ________________ विशेषा० ॥२४१॥ Jain Educationa Internal यदुक्तम्- 'ईय न सवणाइकाले नाणं' इति तत्राह -- को व सवणाइकालो उप्पाओ जम्मि होज्ज से नाणं । नाणं च तदुप्पाओ य दो वि चरिमम्मि समयम्मि ॥४२६ ॥ बृहद्वृत्तिः । वाशब्द शब्दार्थे । कथ श्रवणादिकालो व्यवहारवादिन् ! भवतोऽभिप्रेतः, यत्र ज्ञानं निषेधयसि १ । हन्त ! त्वया मतिज्ञानस्योत्पाद समय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत्, नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकालः, नापरोऽवगम्यत इति चेत् । नैवम्, इत्याह- 'नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियालक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवतः, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्बोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तिर्युज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादयः अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एवं तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्येकस्मिंस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् । यदि कृतमपि क्रियते निश्वयवादिन् !, तर्हि पुनः पुनरपि क्रियतां कृतत्वाविशेषात्, अतः करणानवस्थेति चेत् । नैवम्, क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया मारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम्, एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रांस्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठांच याति, इति कुतः पुनरपि कार्यकरणम् १, अतो न तत्करणानवस्थेति । तस्मात् 'ईय न सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । व्यवहारनयस्तु ब्रूते - तस्मिंश्वरमसमये सम्यक्त्व- ज्ञानयोरद्याप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व - ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य ३१ १ गाथा ४१७ । २ को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ ४२६ ॥ ३ क.ग. 'गन्तव्य इ' । ४ घ. छ. 'याक्ष' । ५ क.ग. 'त्रापि कि' । For Personal and Private Use Only ॥२४९॥ Page #44 -------------------------------------------------------------------------- ________________ विशेषा. ॥२४२॥ क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिवोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाच युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः॥ ज्ञानद्वारे- मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-ऽवधि-मनःपर्यायज्ञानिन आभिनिबोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन प्रागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेर्दर्शितत्वात् , न तु प्रतिपन्नाः । निश्चयनयमतेने तु मति-श्रुता ऽवधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः समर्थितत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिनां तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः । दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् “सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदनिनां तूभयाभावः। संयतद्वारे--- संयतादय आभिनिवोधिकस्य पूर्वपतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते । सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- “नस्थि चरितं सम्मत्तविहूर्ण दसणं तु भयणिज्ज" । भजनामेवाह-- "सम्मत्त-चरित्ताई जुगवं, पुव्वं च सम्मत्तं"। उपयोगद्वारे- उपयोगो द्विधा- पञ्च ज्ञानानि, त्रीणि चाऽज्ञानानि साकारोपयोगः; चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, SHere ॥२४२॥ १ क.ग. 'न पूर्वप्र' । २ क.ग. 'न म' । ३ घ.छ. 'वः म' क. 'व एव म' । ४ सर्वा अपि लब्धय: साकारोपयुक्तस्योपपद्यन्ते । ५ क.ग. 'यश्चाभि' । ६ नास्ति चारित्रं सम्यक्त्वविहीनं, दर्शनं तु भजनीयम् । ७ सम्यक्त्व-चारित्रे युगपत्, पूर्व च सम्यक्त्वम् । HORSee For Personal and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥२४॥ BBS अनाकारोपयोगे लब्ध्युत्पत्तेः प्रतिपिद्धत्वादिति । आहारकद्वारे- आहारकाः साकारोपयोगवत् । अनाहारकास्त्वपान्तरालगतौ प्रतिपन्नाः संभवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव ।। ४२६ ॥ भाषकद्वारे भाष्यकार एवाह भासासलडिओ लभइ भासमाणो अभासमाणो वा । पुव्वपडिवन्नओ वा उभयं पि अलद्धिए नत्थि॥४२७॥ भाषालब्ध्या सह वर्तत इति भाषासलब्धिकः- भाषालब्धिमांश्चेद् भवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो वा लभते प्रतिपद्यते कश्चिद् मतिज्ञानम् , पूर्वप्रतिपन्नो वा भवति-भाषालब्धियुक्तो मनुष्यादिर्जात्यपेक्षया पूर्वप्रतिपन्नो नियमाल्लभते, प्रतिपद्यमानकोऽपि भजनयेति तात्पर्यम् । अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, स टेकेन्द्रिय एव, तस्य च मागुक्तवदुभयाभाव एवेत्यर्थः ॥ इति गाथार्थः॥ परीत्तद्वारे-परीताः प्रत्येकशरीरिणः, परीत्तीकृतसंसारा वा स्तोकावशेषभवा इत्यर्थः । एत उभयेऽपि पूर्वप्रतिपन्ना नियमालभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः । अपरीत्तास्तु साधारणशरीरिणः, अपार्धपुद्गलपरावर्तादप्युपरिवर्तिसंसारा वा; मिथ्यादृष्टित्वा| दुभयेऽप्युभयविकलाः । पर्याप्तद्वारे- षट्पर्याप्तिभिः पर्याप्ताः परीत्तवद् वाच्याः । तदपर्याप्तास्तु प्रतिपन्ना एव, न वितरे । सूक्ष्मद्वारे-सूक्ष्मा उभयविकलाः । बादरास्तु पर्याप्तकवद् वाच्याः । संज्ञिद्वारे-दीर्घकालिकोपदेशेन संज्ञिनो गृह्यन्ते, ते च बादरवद् भावनीयाः। असंज्ञिनस्त्वपर्याप्तवदिति । भवद्वारे- भवासद्धिकाः संज्ञिवत् । अभवसिद्धिकास्तूभयशून्याः । चरमद्वारे-चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमा भव्यवत् । अचरमास्त्वभव्यवदिति । तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदनरूपणता ॥ ४२७ ॥ अथ द्रव्यप्रमाणमाह"किमिहाभिणिबोहियनाणिजीवदव्वपमाणमिगसमए । पडिवजेजंतु नवा पडिवज्जे जहन्नउ एगो ॥४२८॥ खेत्तपलिओवमासंखभाग उक्कोसओ पवज्जेज्जा । पुव्वपवन्ना दोसु वि पलियासंखेज्जईभागो ॥ ४२९ ॥ किमिहाऽस्मिल्लोके आभिनिवोधिकज्ञानपरिणामापन्नजीवद्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये ? । एवं शिष्येण पृष्टे स १ भाषासलब्धिको लभते भाषमाणोऽभाषमाणो वा । पूर्वप्रतिपन्नको वोभयमप्यलब्धिके नास्ति ॥ ४२७ ॥२ घ. छ. 'पासल' । ३ क. ग. 'प्तकद्वा'। ५ किमिहाऽऽभिनिबोधिकज्ञानिजीवद्रव्यप्रमाणमेकसमये । प्रतिपद्यरंस्तु नवा प्रतिपद्यते जघन्यत एकः ॥ ४२८॥ क्षेत्रपल्योपमासंख्यभाग उत्कृष्टतः प्रपद्येत । पूर्वप्रतिपना दूयोरपि पल्यासंख्येयभागः ॥ ४२९ ॥ २४३॥ Page #46 -------------------------------------------------------------------------- ________________ BAR HIRO त्याह-प्रतिपद्येरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपद्यमानकास्तस्य विवक्षितसमये । विशेषा० पा० प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एकः प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ ॥२४ा पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेश ४ राशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्ट विशेषाधिकम् ॥ इति गाथाद्वयार्थः ॥ ४२८ ।। ४२९ ॥ __ अथ क्षेत्रद्वारमधिकृत्याह 'खेत्तं हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ ४३० ॥ नानाजीवानपेक्ष्य सर्वेऽप्याभिनिवोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् ?, इत्याह- सप्त चतुर्दशभागाः- चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा | पञ्च चतुर्दशभागाः पञ्च रज्जवः प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी मृत्वेलिकागत्याऽनुत्तरसुरेख़्त्पद्यते, तेभ्यो वात्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुप्रमाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या पष्ठनरकपृथिव्यां गच्छतः, तत आगच्छतो वा पञ्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराधितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्धिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ ४३०॥ ____ आह-भवत्वेवम् , किन्तु यः सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽऽगच्छति, तस्याऽधः षट् चतुर्दशभागाः किमिति न लभ्यन्ते ?, इत्याह आगमणं पि निसिद्धं चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जयंति मणुएसु ॥४३१ ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये H ॥२४४॥ १ क्षेत्रं भवेच्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागत्या विग्रहगतस्य गमनेऽथवाऽऽगमने ॥ ३० ॥२ घ.छ. 'वे चो'। ३ प.छ.'प्राप्नु'। ४ आगमनमपि निषिवं चरमादेति यत् तियक्षु । सुर-नारकाश्च सम्यग्दृष्टयो यद् यान्ति मनुजेषु ॥ ३१ ॥ For Personal and Private Use Only Page #47 -------------------------------------------------------------------------- ________________ त्यागच्छति तिर्यक्ष्वेव न मनुष्येषु “सत्तममहिनेरइया तेऊ-वाऊ-अण तरुवट्टा, ने य पावे माणुस्सं" इतिवचनादिति । सुर-नारकाच विशेषा सम्यक्त्वसहिता यस्माद् मनुष्येष्वेवाऽऽयान्ति, अतः सामर्थ्यात् तिर्यग्गतिगामिनः सप्तमपृथ्वीनारका मिथ्यात्वसहिता एवाऽऽगच्छन्ति ॥ इति गाथाद्वयार्थः ॥ ४३१ ॥ ॥२४५॥ अथ स्पर्शनाद्वारम् - तत्र क्षेत्र-स्पर्शनयोर्विशेषदिधीर्षया पाह अवगाहणाइरित्तं पि फुसइ बाहिं जहा ऽणुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥४३२॥ ___ इह यत्रावगाढस्तत् क्षेत्रमुच्यते, यत्त्ववगाहनातो बहिरप्यतिरिक्त क्षेत्रं स्पृशनि सा स्पर्शनाऽभिधीयते, इति क्षेत्र-स्पर्शनयोर्विER शेषः, यथा परमाणोः, आगमे यत्रैकस्मिन् प्रदेशेऽवगाढः, तदेकप्रदेश क्षेत्रमभिहितम् , सप्तपदेशा तु 'से' तस्य स्पर्शना प्रोक्ता, यत्रैकमिन् प्रदेशेऽवगाढस्तं, अन्यांश्च षड्दिक्संबन्धिनः षट् नभःप्रदेशान् परमाणुः स्पृशतीति कृत्वेति ॥ ४३२॥ प्रकारान्तरेणाऽपि क्षेत्र-स्पर्शनयोर्भेदमाह__ अहवा जत्थोगाढो त खेत्तं, विग्गहे मया फुसणा । खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥४३३॥ पाठसिद्धैव ॥ ४३३ ॥ अथ नानाजीवानधिकृत्य क्षेत्र-स्पर्शने माह होत असंखेज्जगुणा नाणाजीवाण खेत्तफुसणाओ। एकस्याऽऽभिनिवोधिकज्ञानिजीवस्य ये क्षेत्र-स्पर्शने, ताभ्यां सकाशाद् नानाभिनिबोधिकर्जावानां याः क्षेत्र स्पर्श नास्ता असंख्येयगुणाः, नानाभिनिवोधिकजीवानां सर्वेषामसंख्येयत्वादिति भावः॥ कालद्वारमधिकृत्याह , सप्तममहानरविका तेजो-वायु-अनन्ततरुवर्तिनः, न च प्राप्नुयुर्मानुष्यम् । १ घ. छ, 'न वि पा'। ३ अवगाहनातिरिक्तमपि स्पृशति बहिर्यघाउणोरभिहितम् । एकप्रदेश क्षेत्रं सप्तमदेशा च तस्य स्पर्शना ॥ ४३२॥ ४ अथवा यत्रावगाढस्तर क्षेत्रं, विग्रहे मता स्पर्शना । क्षेत्रं च देहमानं संचरतो भवति तस्य स्पर्शनी ॥ ४३३ ॥ ५ भवन्त्यसंख्येयगुणा नानाजीवानां क्षेत्रस्पर्शनाः । ॥२४५|| Page #48 -------------------------------------------------------------------------- ________________ बृहद्वात्तिः। विशेषा० ॥२४६॥ PRIOR समादायकसररररर ऐगरस अणेगाण व उवओगतोमुहेत्ताओ ॥ ४३४ ॥ द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतः, लब्धितश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्वलोकवर्तिनामनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमबसेयम् ॥ ४३४॥ लब्धिमङ्गीकृत्य कालमानमाह लैडी वि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावडिं सातिरेगाइं ॥ ४३५ ॥ आभिनिबोधिकज्ञानलब्धिरपि तदावरणक्षयोपशमरूपावाप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमेवाऽन्तर्मुहूर्तमेवेत्यर्थः, परतो मिथ्यात्वगमनात् , केवलावाप्तेर्वा । परा तूत्कृष्टा तल्लब्धिरकजीवस्येयमनन्तरवक्ष्यमाणा भवति । अथ सैवोच्यते- सातिरेका|णि पद्पष्टिसागरोपमानि ॥ ४३५॥ कथं पुनरेतानि भवन्ति ?, नानाजीवानां च कियाँल्लब्धिकालः ?, इत्याह दो वारे विजयाईसु गयरस तिन्नच्चुए अहव ताइं । अइरेगं नरभावियं, नाणाजीवाण सम्बद्धं ॥ ४३६ ॥ इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्यां परिपाल्य विजय-वैजयन्त-जयन्ता-ऽपराजितविमानानामन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटी प्रव्रज्या विधाय तदैव विजयादित्कृष्टमायुः संप्राप्य पुनरप्रतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोटी जीवित्वा सिद्धयतीति । एवं विजयादिषु वारद्वयं गतस्यः अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्पष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वादं सर्वकालं मतिज्ञानस्य स्थितिः॥ इति गाथापञ्चकार्थः ॥४३६ ॥ , एकस्यानेकानां वोपयोगोऽन्तर्मुहूर्तम् ॥ ४३५॥ २ क. ग. 'हुत्तमित्तो उ' । ३ लब्धिरपि जघन्यनकस्यैवं परेयं भवति । अथ सागरोपमानि षट्पष्टिः सातिरेकानि ॥ ३५॥ द्वौ वारी विजयादिषु गतस्य श्रीनच्युतेऽथवा तानि । अतिरिक्तं नरभविक, नानाजीवानां सर्वाद्धम् ॥ १३६॥ इल २४६॥ For besond ere Only www.janelibrary.org Page #49 -------------------------------------------------------------------------- ________________ विशेषा बृहदत्तिः । ॥२४७॥ SERIODOOOKS अथाऽन्तरद्वारमाश्रित्याह ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टद्धं देसूणं दोसबहुलस्स ॥ ४३७ ।। इह कश्चिज्जीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव प्रामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति । आशातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् प्रतिपतितस्य देशोनपुद्गलपरावर्तार्धरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-ऽऽभिनिवाधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ ४३७ ॥ अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च विभणिपुराह जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मइनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ ४३८ ॥ यद् यस्मात् तैराभिनिबोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्माद् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिवोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः ॥ इति गाथाद्वयार्थः ॥ ४३८ ॥ अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह भावे खओवसमिए मइनाणं नत्थि सेसभावेसु । थोवा मइनाणविऊ सेसा जीवा अणंतगुणा ।। ४३९ ॥ मतिज्ञानावरणे हि कर्मण्युदीणे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तद् वर्तते, न तु शेषेष्वौदायिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेषज्ञानयुक्तास्तु सिद्ध केवल्यादयो जीवा अनन्तगुणा इति ।। ४३९ ॥ एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-ऽल्पबहुत्वदारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम् , पौनरुक्त्याभावादिति । एतदेवाह १ एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुत्कृष्टम् । पुद्गलपरावधि देशोनं दोषबहुलस्य ॥ ४३०॥ २ घ.छ. 'रियहद्धते दें। ३ प.छ. यदा पु' । । यदशून्यं तैस्ततो नानाजीवानामन्तरं नास्ति । मतिज्ञानिनः शेषाणां जीवानामनन्तभागे ॥ ४३८ । ५ भावे क्षायोपशामिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञानविदः शेषा जीवा अनन्तगुणाः ॥ ४३९॥ ||२४७|| Jain Educatoria internate For Personal and Private Use Only HOM sanelbrary.org Page #50 -------------------------------------------------------------------------- ________________ Rare विशेषा० ॥२४८॥ 'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत्तं ॥ ४४०॥ गताथैव ।। ४४०॥ वृहद्वत्तिः । अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसप्नु य पवन्ना होति विसेसाहिया तत्तो ॥४४॥ आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिन्नि वा; उक्कोसेणं असंखेजा" इत्येवं प्रतिपद्यमानकाः प्रोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वप्रतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितत्वात् , प्रतिपद्यमानकानां तु विवक्षितकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ ४४१ ॥ प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति अहवा मइनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ ४४२ ॥ अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मइनाणी सेसाणं जीवाणमणतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहि' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, मइनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अणतगुणा' । एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूह्यमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ ४४२ ॥ नेहार्थतो विशेषो भागाप-बहोस्तेन तस्यैव । प्रतिपद्यमानक-प्रतिपनकानामल्पबहु (स्व) युक्तम् ॥ ४४० ॥ २ स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतश्च प्रपन्ना भवन्ति विशेषाधिकारततः ॥ ४४१॥ ३ जघन्येनको वा, द्वी वा, अयो वा; उत्कृष्टतोऽसंख्येयाः। ४ अथवा मतिज्ञानिना शेषज्ञानिभिज्ञानरहितैः । कार्य सहोभयैश्वाधवा गत्यादिभेदेन ॥ ४४२ ॥ ५ प.छ. 'वक्तव्यम्। FO॥२४८॥ ६ गाथा ४३८ । ७ गाथा ४४१ । ८ सर्वस्तोका मनःपयर्वज्ञानिनः, अवधिज्ञानिनोऽ-संख्येयगुणाः, मतिज्ञानिनः श्रुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यां विशेषाधिकाः,केवलज्ञानिनोऽनन्तगुणाः। ९ घ.छ. 'विकल्पना' । For Personal and Private Use Only Page #51 -------------------------------------------------------------------------- ________________ अथोपसंहरन्नाहविशेषा लैक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुद्दिई सुयनाणमओ परूविरस ॥ ४४३ ॥ लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदप्ररूपणतादीनि, INR एतैः सर्वैरपि यथोक्तक्रमेणाभिनिवोधिकज्ञानलक्षणा वर्णिता व्याख्याता बुद्धिः । ततस्तदनन्तरोद्दिष्टं श्रुतज्ञानं प्ररूपयिष्ये ॥ इति गाथापञ्चकार्थः ॥ ४४३ ॥ ॥ तदेवमाभिनिबोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे 'आभिणियोहियनाणे अहावीसं' इत्यादिगाथा नियुक्ती दृश्यते, तां च सुगमां, उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबन्धामेवातनगाथामाह पैत्तेयमक्खराइं अक्खरसंजोग जत्तिया लोए । एवइया सुयनाणे पयडीओ होंति नायव्वा ॥ ४४४ ॥ एकमेकं प्रति प्रत्येकमक्षराण्यकारादर्दान्यनेकदानि, यथा- अकारः सानुनासिकः, निरनुनासिकश्चः पुनरे कैकस्त्रिधा- इस्वः, दीर्घः, प्लुतश्चेतिः पुनरेकैकत्रिविधः- उदात्तः, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्यादयो यावन्तो लोके, यथा- घटः, पट इत्यादि, व्याघ्रः, स्त्रीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः खपर्यायापेक्षयाऽनन्तपर्यायः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञातव्याः॥ इति नियुक्तिगाथार्थः ॥ ४४४ ॥ अथ भाष्यम् सैंजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होंति अणंता तत्थ वि एक्केकोऽणंतपज्जाओ ॥ ४४५ ॥ एकमक्षरमादिर्येषां यादीनां तान्येकाक्षरादीनि तेषां संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिसं , लक्षण-विधान-विषया-ऽनुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्ट श्रुतज्ञानमतः प्रस्पयिष्ये ॥ ४४३ ॥ २ आभिनिबोधिकज्ञानेऽष्टाविंशतिः। ३ नियुक्ती गाथा १६ । ४ प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ ४४४ ॥ ५ संयुक्ता संयुक्तानां तेषामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येकैकोऽनन्तपर्यायः ॥ ४४५॥ S ॥२४९॥ ainles For Personal and eve ry Page #52 -------------------------------------------------------------------------- ________________ विशेषा ॥२५०॥ योगाः ?, इत्याह- तेषामकार-ककाराद्यक्षराणाम् । कथंभूतानाम् ?, इत्याह- संयुक्ता-ऽसंयुक्तानाम् । तत्र संयुक्तकाक्षरसंयोगो यथाऽब्धिमाप्त इत्यादि । असंयुक्तकाक्षरसंयोगो यथा- घटः, पट इत्यादि । एते चाक्षरसंयोगा अनन्ताः । एकैकश्च संयोगः ख-परपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति ॥ ४४५ ॥ अत्र परमतमाशङ्कयोत्तरमाह संखिजक्खरजोगा होंति अणंता कहं, जमभिधेयं । पंचत्थिकायगोयरमन्नोन्नविलक्खणमणंतं ॥ ४४६ ॥ संख्येयानि च तान्यकाराद्यक्षराणि च संख्येयाक्षराणि तेषां योगाः संयोगाः कथमनन्ता भवन्ति ?-- न घटन्त एवेति भावः। अत्रोत्तरमाह- यद् यस्मात् संख्येयानामप्यक्षराणामभिधेयमनन्तम् । कथंभूतम् ?, इत्याह- अन्योन्यविलक्षणं परस्परविसदृशम् । किविषयम् ?, इत्याह-पश्चास्तिकायगोचरं पश्चास्तिकायगतस्कन्ध-देश-प्रदेश-परमाणु इयणुकादिकम् । अभिधेयानन्त्याच्चाभिधानस्याऽप्यानन्त्यमवसेयमिति ।। ४४६॥ एतदेव भावयति अणुओ पएसवुड्ढीए भिन्नरूवाइं धुवमणंताई । जं कमसो दव्वाइंतुी हवंति भिन्नाभिहाणाइं॥ ४४७॥ इह यस्मादणुतः परमाणुतः भारभ्य क्रमशः प्रदेशया पुद्गलास्तिकायेऽपि ध्रुवं सर्वदैवाऽनन्तानि भिन्नरूपाणि द्रव्याणि प्राप्यन्ते, भिन्नाभिधानानि चैतानि, यथा- परमाणुः,यणुका, त्र्यणुका, चतुरणुको यावदनन्तप्रदशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा- अणुः, परमाणुः, निरंशः, निर्भेदः, निरवयवः, निष्पदेशः, अप्रदेश इत्यादि तथा, द्वयणुकः, द्विपदेशिकः, द्विभेदः, द्वयवयव इत्यादि सर्वद्रव्य-सर्वपर्यायेवायोजनीयम् ।। ४४७ ॥ यस्माच्चैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च; तस्मात् किम् ?, इत्याह तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मि वि भणियं अणंतगम-पज्जयं सुत्तं ॥ ४४८॥ १ संख्येयाक्षरयोगा भवन्त्यनन्ताः कथं, यदभिधेयम् । पञ्चास्तिकायगोचरमन्योन्यविलक्षणमनन्तम् ॥ ४४६ ।। २ क.ख.ग. णि ते' । ३ घ.छ. 'गाः । ४ अणुतः प्रदेशवृद्ध्या भिन्नरूपाणि भुवमनन्तानि । यत् क्रमशो द्रव्याणीह भवन्ति भिन्नाभिधानानि ॥ ४४७॥ ५क. 'तः प्रा'। ६ तेनाभिधानमानमभिधेयानन्तपर्यवसमानम् । यच्च श्रुतेऽपि भणितमनन्तगम-पर्ययं सूत्रम् ॥ ४५८ ॥ २५०॥ For Personal and Private Use Only Page #53 -------------------------------------------------------------------------- ________________ PERICA यतोऽभिधेयमनन्त, भिन्नरूपं, भिन्नाभिधान; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं विशेषा० तदपि भवति । कियत् ?, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थः, अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधे॥२५॥ यैकत्वप्रसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् यतः सूत्रेऽप्यभिहितम्BH "अणंता गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- "संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ ४४८॥ यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, अतः___ कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? । चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥४४९॥ कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । काः?, श्रुतज्ञानसर्वप्रकृतीः सर्वांस्तद्भेदान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिष्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आपशब्दादुभ-8 यविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-ऽनक्षरादिश्रुते ॥ इति नियुक्तिगाथार्थः॥ ४४९ ॥ अथैतद्भाष्यम् पैयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स मावो वा । ते याणंता सव्वे तओ न तीरंति वोत्तुं जे ॥४५॥ इह प्रकृतिरिति किमुच्यते ?, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गभविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पत्रंलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः प्रोच्यते । एते चांशाः, हेतवः, स्वभावाश्चाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ ४५० ॥ १५.छ. 'यतश्च सू' क.ख, 'यत् ततः' । २ अनन्ता गमा अनन्तपर्यवाः । ३ गाथा ४४५ । कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृतीः । चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥४४९॥ ५ क. 'अत्रैत'।' ६ प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ ४५०॥ ७ स. 'नलक्षिता'। NAHATMANASTEREMCHANNERALIATER ॥२५॥ Page #54 -------------------------------------------------------------------------- ________________ Sare विशेषा० बृहद्वृत्तिः । ॥२५२॥ एतदेव भावयति जावंतो वयणपहा सुयाणुसारेण केइ लब्भंति । ते सव्वे सुयनाणं ते याणंता मइविसेसा ॥ ४५१ ॥ इह यावन्तः केचन श्रुतानुसारेण संकेता. श्रुतग्रन्थानुसारेण लभ्यन्ते प्राप्यन्ते वचनस्य पन्थानो मार्गा मतिज्ञानाविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं 'ते' वि य मईविसेसे सुयनाणभंतरे जाण' इत्यादिमति-श्रुतभेदविचारे पूर्व प्रतिपादिताः, ते च श्रुतानुसारिणो मतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् ?, इति तु न प्रेर्यम् , श्रुतानुसारिणो विशिटस्य मतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण समर्थितमेवेति ॥ ४५१॥ यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाह उकोससुयन्नाणी वि जाणमाणो वि ते भिलप्पे वि । न तरइ सव्वे बोत्तुं न पहुप्पइ जेण कालो से ॥४५२॥ उत्कृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, आभिलप्यानपि तान् श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्नोति । कुतः, इत्याह- येन कारणेन 'से' तस्योत्कृष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति न पूर्यते, आयुषः परिमितत्वात् , वाचश्च क्रमवतित्वात् । यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, तदाऽन्यस्याऽस्मदादेः का वार्ता ? इति भावः ।।४५२॥ 'चोदसविहनिक्खेवं' इत्याद्युत्तरार्धं व्याचिख्यासुराह नाणम्मि सुए चोदसविहं चसद्देण तह य अन्नाणे । अविसद्देणुभयम्मि वि किंचि जहासंभवं वोच्छ ॥४५३|| सम्यकश्रुतादौ श्रुतज्ञाने चतुर्दशविधं निक्षेपं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च दर्शन-परिग्रहविशेपादक्षरी-ऽनक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये ॥ इति गाथाचतुष्टयार्थः ॥ ४५३ ॥ तमेव चतुर्दशविधं निक्षेपमाहअक्खर सपणी सम्म साईयं खलु सपजवसियं च । गमियं अंगपविटुं सत्त वि एए सपडिबक्खा ॥४५४॥ यावन्तो वचनपथाः श्रुतानुसारेण केऽपि लभ्यन्ते । ते सर्दे श्रुतज्ञानं ते चाऽनन्ता मतिविशेषाः ॥ ४५ ॥ २ गाथा १४३ । ३ उत्कृष्टभुतज्ञान्यपि जानशपि तानभिलप्यानपि । न शक्नोति सर्वान् वक्तुं न प्रभवति येन कालस्तस्य ॥ ४५२ ॥ ४ गाथा ४४९ । ५ ज्ञाने श्रुते चतुर्दशविध चशब्देन तथा चाऽज्ञाने । अपिशब्देनोभयस्मिनपि किञ्चिद् यथासंभवं वक्ष्ये ॥४५३॥ ६ प.छ. 'रादि। ७ अक्षरं संजि सम्यक् सादिकं खलु सपर्यवसितं च । गमिकमश्पविष्टं सप्ताऽप्येते सप्रतिपक्षाः ॥ ४५४ ॥ ८ क.ग. 'तु' । ॥२५२॥ Page #55 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥२५३॥ अक्षरादीनि सप्त द्वाराण्यनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति ॥ ॥ ४५४ ॥ तत्रायद्वारं व्याचिख्यासुराह ने क्खरइ अणुवओगे वि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाण क्खरं चेव ॥४५५॥ 'क्षर संचलने ' न क्षरति न चलति- अनुपयोगेऽपि न प्रच्यवत इत्यक्षरं, स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः । एतच्च नैगमादीनामविशुद्धनयानां मतम् । शुद्धानां तु ऋजुमूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति ॥ ४५५ ।। कुतः', इत्याह उवओगे वि य नाणं सुद्धा इच्छंति जं न तम्बिरहे । उप्पाय-भंगुरा वा जं तेसिं सव्वपज्जाया ॥४५६॥ पद् यस्माच्छुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति, नानुपयोगे, घटादेरपि ज्ञानवत्प्रसङ्गात् । अथवा, यद् यस्मात् तेषां शुद्धनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पाद-भङ्गुरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः, न पुनः केचिद् नित्यत्वादक्षरा इति भावः । अतो ज्ञानमप्युत्पाद-भङ्गुरत्वेन क्षरमेवेति प्रकृतम् । अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्वाज्ज्ञानमयक्षरमिति ॥ ४५६॥ एवं तावदभिलापहेतोर्विज्ञानस्याऽक्षरता, अनक्षरता चोक्ता, इदानीं साभिलापविज्ञानविषयभूतानामाभलाप्यार्थानामप्यक्षराऽनक्षरते नयविभागेनाह अभिलप्पा वि य अत्था सव्वे दव्वाट्टयाए जं निच्चा । पजायेणानिच्चा तेण खरा अक्खरा चेव ॥ ४५७ ॥ अभिलप्या अप्यर्था घट-व्योमादयः सर्वेऽपि द्रव्यास्तिकनयाभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्वनित्यत्वात् क्षरा एवेति ॥ ४५७ ॥ अथ परोऽतिव्याप्तिमुद्भावयन्नाह ऎवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ? ॥४५८ ॥ न क्षरत्यनुपयोगेऽप्यक्षरं स च चेतनाभावः । अविशुद्धनयानां मतं, शुद्धनयानां क्षरमेव ॥ ४५५ ॥ २ उपयोगेऽपि च ज्ञानं मुद्धा इच्छन्ति यद् न तहिरहे । उत्पाद-भङ्गुरा वा यत् तेषां सर्वपर्यायाः ॥ ४५६ ॥ ३ अभिलप्या भपि चार्थाः सर्वे च्यास्तिकेन येद् नित्याः । पर्यायेणाऽनित्यास्तेन क्षरा अक्षरा एवं ॥ ४५७ ॥ ४ एवं सर्वमेव ज्ञानमक्षरं यदविशेषितं सूत्रे । अविशुद्धनयमतेन कः श्रुतज्ञाने प्रतिविशेषः ॥ ४५८ ॥ ॥२५३॥ Jain Education interna For Donald Use Only Page #56 -------------------------------------------------------------------------- ________________ विशेषा० ॥२५४॥ SHRISTIBRAR यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्वं पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाऽविशेषितं सूत्रेऽप्यभिहितमित्युषस्कारः, तद्यथा- "सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति । तत्र ह्यक्षरशब्देनाऽविशेषितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाऽक्षरा एव, ततोत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति ? ॥ ४५८ ॥ अत्रोत्तरमाह जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ वन्नो । भण्णइ अक्खरमिहरा न खरइ सव्वं सभावाओ॥४५९॥ यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद् न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याद्यविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथानाप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-ऽनक्षररूपमुच्यत इति ।। ४५९ ॥ अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह वैण्णिज्जइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइज्जइ भण्णइ तेणक्खरं वण्णो ॥ ४६॥ वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यथा किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्रं भित्त्याद्यालेख्यं वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दवं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दयते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ ४६॥ वर्णश्च स्वर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाह अक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स। अत्थे य खरइ न य जेण खिजइ अक्खरं तेणं ॥४६१॥ राजपाका , सर्वजीवानामपि चाक्षरस्याऽनन्तभागो नित्योद्घाटितः। २ यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूदितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ ४५९ ॥ ३ वर्यते येनाऽर्थश्चित्रं वर्णेन वाऽथवा द्रव्यम् । वर्ण्यते, दयते भण्यते तेनाऽक्षरं वर्णः ॥ ४६० ॥ १ अक्षरस्वरणेन स्वरा ग्यजनमपि व्यञ्जनेनाऽर्थस्य । अर्थे च क्षरति न च येन श्रीयतेऽक्षरं तेन ॥४५॥ ॥२५४॥ For Pesand Private Use Only Page #57 -------------------------------------------------------------------------- ________________ बृहदा विशेषा ॥२५५॥ 'स्वृ शब्दो-पतापयोः' अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनन स्वरा अकारादयः प्रोच्यन्ते । अथवा, अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात् स्वराः, शब्दोच्चारणमन्तरेणाऽन्तर्विज्ञानस्य बोधुमशक्यत्वात्, शब्दे च स्वरसद्भावादिति । व्यञ्जनमपि कादिक- मुच्यते केन', इत्याह--व्यञ्जनेन व्यक्तीकरणेन प्रकटनेनार्थस्य । अक्षरशब्दः पूर्व ज्ञानवाचकत्वेन व्युत्पादितः, सांपतं वर्णवाचकत्वेन व्युत्पादयति- 'अत्थे य इत्यादि' अर्थान-- अभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिना र्थकारलोपादक्षरम् । अथवा, क्षीयत इति क्षरं, न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेऽनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन, तेनाऽक्षरमिति भावः ॥ ४६१॥ संक्षेपण स्वरव्यञ्जनशब्दार्थो दर्शितः; अथ विशेषतस्तमुपदर्शयति सुद्धा वि सरंत सयं सारंति य बंजणाई जं तेणं । होंत सरा न कयाइ वि तेहिं विणा वंजणं सरइ ॥४६२॥ वंजिज्जइ जेणत्थो घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥४६३॥ शुद्धाः केवला व्यञ्जनरहिता अप्यकारादयः स्वराः स्वयमेव स्वरन्ति शब्दयन्ति विष्णुप्रमुखं वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः स्वरयन्ति उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते । न हि कापि तैः खरैविना व्यञ्जनस्य स्वरणमर्थप्रतिपादनं दृश्यते । नापि परगमने पिण्डीभूतानि व्यञ्जनानि स्वरैर्विनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनस्वरणादप्येते स्वरा उच्यन्त इति भावः । व्यज्यते प्रकटीक्रियते प्रदीपेनेव घटादिरर्थोऽनेनेति कृत्वा व्यञ्जनमभिधीयते, व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वराः प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा 'सम्यग्दर्शन-ज्ञान-चारित्राणि' इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वराः समवतिष्ठन्ते- 'अ-अ-अ-अ-अ-आ-अ-आ-इ-आ-ई। न चैते विवक्षितमर्थ प्रतिपादयितुं समर्थाः । अकारे-कारादयः केवला अपि विष्णु-मन्मथादिकमर्थं प्रतिपादयन्तीति पायोग्रहणम् । ___ अत्राह- नन्वकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यञ्जनेनाप्यसो भविष्यति, तत्कथं पूर्वगाथायामुक्तम्- 'न कयावि तेहिं विणा वंजणं सरइ' इति ? | सत्यम् , तत्राऽयमभिप्राय:स्वरैः केवलैरपि काचित् कचित् संज्ञा दृश्यते, व्यञ्जनैस्तु सर्वथा तद्रहितैर्न काचित् संज्ञा वीक्ष्यत इति ॥ ४६२ ॥ ४६३ ॥ नामदारासमराह ॥२५५॥ १ क.ख.ग. 'तो वि। २ शुद्धा अपि स्वरन्ति स्वयं स्वरयन्ति च व्यञ्जनानि यत् तेन । भवन्ति स्वरा न कदाचिदपि तैर्विना व्यजनं स्वरति ॥ ४६२ ॥ - व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं ततस्तत् । अर्थ प्रायेण स्वरा व्यञ्जन्ति न केवला येन ॥ ४६३॥ ३ के.ख.ग. 'व सर। Jan Educontent For Personal and Private Use Only www.jaineltrary.ary Page #58 -------------------------------------------------------------------------- ________________ बृहद्वतिः । S तदेवमक्षरं वर्ण इति पर्यायो सामान्यवर्णवाचकौ, स्वरो व्यञ्जनमित्येतौ तु प्रत्येक वर्णविशेषवाचकाविति । तत्र रूढिवादक्षरं विशेषा० वर्ण इत्युक्तम् । तच त्रिविधं भवतीति दर्शयति-- ॥२५६॥ तं सण्णा-वंजण-लद्धिसण्णियं तिविहमक्खरं, तत्थ । सुबहुलिविभेयनिययं सण्णक्खरमक्खरागारो॥४६४॥ तदक्षरं त्रिविधं भवति, तद्यथा- संज्ञाक्षरं, व्यञ्जनाक्षरं, लब्ध्यक्षरं चेति । तत्र सुबहयो या एता अष्टादश लिपयः शास्त्रेषु Ko श्रूयन्ते, तद्यथा "हंसलिवी भयलिवी जक्खी तह रक्खसी य बोधब्बा । उड़ी जवाण तुरुकी कीरी दविडी य सिंधवीया ॥१॥ मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्ती य लिवी चाणकी मूलदेवी य ॥ २॥" तद्भेदनियतमेतद्भेदसंबद्धसंज्ञाक्षरमक्षराकाररूपं, तच्च लिपिभेदादेवाऽनेकप्रकारं, यथा कस्मिंश्चिल्लिपिविशेषेर्धचन्द्राकृतिष्टकारः, घेटाकृतिष्ठकार इत्यादि ॥ ४६४ ॥ अथ व्यञ्जनाक्षरमाह वजिज्जइ जेणत्यो घडो व्व दीवेण वंजणं तो तं । भण्णइ भासिज्जंतं सबकाराइ तत्कालं ॥ ४६५ ॥ व्यज्यतेऽनेनाऽर्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जनं भण्यते, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तम् । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्येति ॥ ४६५॥ अथ लब्ध्यक्षरमाह जो अक्खरोवलंभो सा लडी, तं च होइ विण्णाणं । इंदिय-मणोनिमित्तं जो यावरणक्खओवसमो ॥४६६॥ , तत् संज्ञा-क्यजन-लब्धिसंज्ञितं त्रिविधमक्षरं, तत्र । सुबहुलिपिभेदनियतं संज्ञाक्षरमक्षराकारः ॥ ४६४ ॥ २ हंसलिपिभूतलिपिक्षिी तथा राक्षसी च बोय्या । रड्डी यवनी तुरुष्की कीरी द्राविडी च सिन्धषीया ॥1॥ मालविनी नटी नागरी लाटलिपिः पारसी च योदया। तथाऽनिमित्ती च लिपिश्चाणाकी मौलदेवी च ॥२॥ ३ घ.छ. 'रई'। ४ क. 'घद्याक' ख. 'पद्याक' । ५ व्यज्यते येनार्थो घट इव दीपेन व्यानं ततस्तत् । भण्यते भाष्यमाणं सर्वमकारादि तत्कालम् ॥ ४६५ ॥ ६ योऽक्षरोपलम्भः सा लब्धिः, तच्च भवति विज्ञानम् । इन्द्रिय-मनोनिमित्तं यश्चावरणक्षयोपशमः ॥ ४६६ ॥ २५६॥ Page #59 -------------------------------------------------------------------------- ________________ विशेषा० ॥२५७|| योऽक्षरस्योपलम्भो लाभः सा लम्भनं लब्धि:- तल्लब्ध्यक्षरमित्यर्थः। तच्च किम् ?, इत्याह- इन्द्रिय-मनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणक्षयोपशम इति- यः श्रुतज्ञानोपयोगः, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः।। उक्तं त्रिविधमक्षरम् ।। ४६६॥ अथात्र किं द्रव्यश्रुतं, किंवा भावश्रुतम् ?, इत्याह देव्वसुयं सण्णा-वंजणक्खरं, भावसुत्तमियरं तु । मइ-सुयविसेसणम्मि वि मोत्तूणं दवसुत्तं ति ॥ ४६७ ॥ संज्ञाक्षरं, व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वाद् द्रव्यश्रुतं, इतरत्तु लब्ध्यक्षरं भावश्रुतम् । अत्र विनेयः माह- ननु पूर्व मैति-श्रुतभेदविचारे येयं गाथा प्रोक्ता 'सोइंदिओवलद्धी होइ सुर्य सेसयं तु मइनाणं । मोत्तूर्ण दव्वसुयं अक्खरलंभो य सेसेसु' ॥ १॥ इति । अस्यां किमस्य त्रिविधस्याऽक्षरस्य संग्रहोऽस्ति नवा, श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् । यद्यस्ति, तर्हि दर्यतां कथमसौ । अथ नास्ति, तीत्रापि किमनेनाप्रस्तुतेन । इत्याशङ्कय मूरिः पूर्वापरग्रन्थसंवाद दिदर्शयिषुस्तत्राऽप्यस्याक्षरत्रयस्य संग्रहमुपदर्शयति-'मइ-सुये| त्यादि' मति-श्रुतविशेषणेऽपि मति-श्रुतभेदविचारेऽपि 'सोइंदिओवलद्धी' इत्यादिगाथायां 'मोत्तूर्ण दव्वसुर्य' इत्यनेन गाथावयवेन॥४६७॥ किम् ? , इत्याह देवसुयं सण्णक्खरमक्खरलंभो त्ति भावसुयमुत्तं । सोउँवलडिवयणेण वंजणं भावसुत्तं च ॥ ४६८ ॥ संज्ञाक्षरमुक्तम् । कथंभूतम् ?, इत्याह-द्रव्यश्रुतं भावकारणत्वाद् द्रव्यश्रुतरूपम् । 'अक्खरलंभो य सेसेसु' इत्यनेन त्ववयवेन लब्ध्यक्षरमुक्तमिति शेषः। कथंभूतम् ?, इत्याह-भावश्रुतं विज्ञानात्मकत्वाद् भावश्रुतरूपम् । 'सोइंदिओवलद्धी होइ सुर्य' इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्येति बहुव्रीहिसमासाश्रयणाद् व्यञ्जनं व्यञ्जनाक्षरमुक्तम् , श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितम् , इत्येवं न पूर्वा-परविसंवादः ।। ४६८ ॥ ननु लब्ध्यक्षरं कथं प्रमाता लभते ?, इत्याह१.छ. 'णक्ष'। २ व्यश्रुत संज्ञा-व्यञ्जनाक्षरं भावभुतमितरत् तु । मति-श्रुतविशेषणेऽपि मुक्त्वा द्रव्यसूत्रमिति ॥ ४६७ ॥ ३ क. 'तिपूर्वधु' । ४ गाथा ११७। ५ वष्यश्रुतं सज्ञाक्षरमक्षरलाभ इति भावभुतमुक्तम् । श्रोत्रोपलब्धिवचनेन व्यञ्जनं भावसूत्रं च ॥ ४५८ ॥ ॥२५७|| ३३ For Pesond ere Page #60 -------------------------------------------------------------------------- ________________ विशेषा ० ॥२५८॥ Jain Educationa Interna पेच्चक्खमिंदिय-मणेहिं लभइ लिंगेण चक्खरं कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ ४६९ ॥ तच्चाक्षरं लब्ध्यक्षरं कश्चित् प्रत्यक्षं लभते - प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः । काभ्यां कृत्वा १, इत्याह- इन्द्रिय-मनोभ्याम् - इन्द्रिय-मनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचिल्लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्यर्थः । अन्यस्य तु लिङ्गेन धूमादिना तदुत्पद्यते धूमादिलिङ्गं दृष्ट्वाऽग्न्यादिरूपं तत् कस्यचिदुपजायत इत्यर्थः । लिङ्गं किमुच्यते १, इत्याह- अनुमानमिति । ननु लिङ्गग्रहणसंबन्धस्मरणाभ्यामनु पश्चाद् मानमनुमानं लिङ्गजं ज्ञानमुच्यते, कथं लिङ्गमेवाऽनुमानमिति चेत् ? । सत्यम्, किन्तु कारणे कार्योपचारात् तदप्यनुमानं यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति । तदेतदिह तात्पर्यम्- लब्ध्यक्षरं श्रुतज्ञानमुच्यते तच्चेन्द्रिय मनोनिमित्तं प्रत्यक्षं वा स्यात्, अनुमानं वा स्यात्, नान्यत् शेषस्याऽऽत्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः । ' अण्णे सारिक्खाई पभासंति ति' सादृश्यादिभ्यो जायमानत्वात् तदनुमानं पञ्चविधमिति केचित् प्रभाषन्ते ॥ ४६९ ॥ एतदेवाह - सौरिख-विवक्खो -भय-मुवमागममेव सव्वमणुमाणं । किंचिम्मत्तविसेसेण वा न तं पंचहा ठाइ ॥ ४७० ॥ सादृश्यादन्यस्मिन् प्रत्यक्षेऽप्यर्थे स्मृतिज्ञानमुपजायते, यथा सदृशे एकस्मिन् भ्रातरि कापि दृष्टेऽन्यस्मिंस्तत्सदृश्येतद्भ्रातरि पूर्वदृष्टे सादृश्यात् स पूर्वदृष्टोऽस्य भ्राता' इति स्मृतिज्ञानमुत्पद्यते । विपक्षादप्युरगादेस्तद्विपक्षे नकुलादौ स्मृतिज्ञानमुपजायते । उभयस्मादुभयरूपाद् वेगसरात् खरा ऽश्वयोः स्मृतिज्ञानमाविर्भवतीत्यादि । उपमानाद् गवादेर्गवयादौ, आगमात् स्वर्गादौ ज्ञानमुत्पद्यते । एवं सादृश्यादिभेदेनानुमानं पञ्चविधम् । अत्र सूरिराह - सर्वमेवेदमनुमानम् - अनुमानाद् नातिरिच्यते, संबन्धादन्यतो विवक्षितार्थप्रतिपत्तेः । अथ किञ्चिद्भेदेन भेदो विवक्ष्यते, तत्राह - ' न तं पंचहा ठाइ त्ति' तदनुमानं पञ्चधा नावतिष्ठते नाडनेन भेदपञ्चकमात्रेण सर्वतद्भेदसंग्रहो भवतीत्यर्थः, धूमादग्निज्ञानस्य, बलाकादेर्जलायनुमानस्य च सकललोकमती तस्याऽनेनाऽसंग्रहादिति । अत्रान्तरे 'माय अहियस्स' इत्यादिगाथा कचिद् दृश्यते सा च प्रक्षेपरूपा मूलटीकयोरगृहीतत्वादुपेक्ष्यते ॥ ४७० ॥ १ प्रत्यक्षामन्द्रिय मनोभ्यां लभते लिङ्गेन चाक्षरं कोऽपि । लिङ्गमनुमानमन्ये सादृश्यादि प्रभाषन्ते ॥ ४६९ ॥ २ क. ख. ग. 'तदि' । ३ सादृश्य- विपक्षोभयमुपमाऽऽगममेव सर्वमनुमानम् । किञ्चिन्मात्रविशेषेण वा न तत् पञ्चधा विष्ठति ॥ ४७० ॥ ४ भागाधिकस्य For Personal and Private Use Only | बृहद्वृत्तिः । ॥२५८॥ J Page #61 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥२५९॥ इन्द्रिय-मनोनिमित्तमपि ज्ञानं तत्त्वतोऽनुमानमेवेति दर्शयति 'इंदिय-मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमिइ पञ्चक्खोवयारो त्थ ॥४७१॥ इह यदिन्द्रिय-मनोनिमित्तं साक्षात्पुरोवस्थितं घटाद्यर्थ दृष्ट्वा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादुत्पत्तेः, धृमॉग्निमानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाद्भूतार्थानि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः इति भावः । आह- नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ दृष्ट्वा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता पोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् ?, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पद्यते, न पुनर्धमादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोऽत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ ४७१॥ अथ तत्रापि किश्चिद्देदाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वंमयुक्तमिति दर्शयति नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ ४७२ ॥ येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र | सादृश्याविशेषात् पुनरुक्तदोषदुष्टैवेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाञ्च पौनरुक्त्यम् । न च समस्तलिङ्गसंग्राहिकेयम् , सकललोकमतीतानामपि कार्यखभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथावापि केनाऽप्यंशेन सादृश्यमस्ति, तडॅकमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽप्यंशेन सादृश्यस्यैव गमकत्वात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात ? इति ॥ ४७१ ।। भवत्वेवम् , तथाऽप्यनुमानात पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा इत्याशडक्याह- माजभानीया नाहिगयाऽणुवलडी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उजुत्तो तिविहनियमो से॥४७३॥ १ इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भिद्यते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ ४७१ ॥ २ नाऽपुनरुक्ता न समस्तलिङ्गसंग्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलव्ध्या ? ॥ ४७२ ।। -३ नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन वा न तु युक्तविविधनियमस्तस्य ।। ४७३ ।। PERTRE ॥२५९॥ Jan Education interna For Personal and Private Use Only Page #62 -------------------------------------------------------------------------- ________________ Jos बृहद्वतिः । या त्रिविधाऽनुपलब्धि : कैश्चित् प्रकल्प्यते, तपथा- अत्यन्तानुपलब्धिः खरविषाणादीनाम् , सामान्यानुपलब्धिर्यथा- रूपविशेषा०लक्षितस्यापि मापकणादेमहति माषकणादिराशी प्रक्षिप्तस्यानुपलब्धिः, विस्मृत्यनुपब्धि:- विस्मृत्या 'अयं सः' इत्यनुसंधानमकुर्वतो ॥२६॥ विज्ञेया । सैषा त्रिविधाऽप्यनुपलब्धिर्नेहाधिकृता, अक्षरोपलब्ध्यधिकारेऽनुपलब्धेरप्रस्तुतत्वात् । अथोपलब्धिविपक्षोऽनुपलब्धिः, अतो विपक्षत्वेन साऽप्यत्राधिकृता । साध्वेतत् , केवलं त्रैविध्यनियमोऽयमयुक्तः अतिसंनिकृष्टा ऽतिविप्रकृष्टानुपलब्ध्यादिकाया अप्यनुपलब्धेः प्रसिद्धत्वात् । ततः सर्वोऽप्यसौ साक्षात् , आदिग्रहणेन वा वक्तव्या, न तु तस्यास्वविध्यनियमो युक्तः । सर्वाऽपि तद्युच्यतामिति चेत् । नैवम् , ग्रन्थविस्तरप्रसङ्गात् , अन्यत्रोक्तत्वात् , प्रत्यक्षा-ऽनुमानान्तर्भावाञ्चेति । अत्र यत् प्रक्षेपगाथान्तरं दृश्यते तत् खधिया भावनीयम् , उपेक्षणीयं वेति ॥ ४७३ ॥ तदेवं तत्व-भेद-पर्यायैर्व्याख्यातमक्षरम् । सांप्रतमक्षरश्रुताधिकारादेव यदुक्तं सूत्रे- “ अक्खरलद्धिअस्स लद्धिअक्खरं समुपज्जइ" इति तत्र प्रेर्यमुत्थापयन्नाह अक्खरलंभो सण्णीण होज पुरीसाइवण्णविण्णाणं । कत्तो असण्णीणं भणियं च सुयम्मि तेसि पि ॥१७॥ पुरुष स्त्री-नपुंसक घट-पटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिना समनस्कजीवानां भवेत् , श्रद्दध्महे एतत् , असंज्ञिनां त्वमन| स्कानां कुत एतद्वर्णविज्ञान संभवति ?- न कुतश्चिदित्यर्थः, अक्षरलाभस्य परोपदेशजत्वातः मनोविकलानां तु तदसंभवात् । मा भूत् तेषां - तर्हि तदिति चेत् , इत्याह- भणितं च वर्णविज्ञानं श्रुते तेषामप्येकेन्द्रियाद्यसंज्ञिना- “ एगिदिया में मइअन्नाणी सुयअन्नाणी य" इत्यादिवचनात् । न हि श्रुताज्ञानमक्षरमन्तरेण संभवति, तदेतत् कयं श्रद्धातव्यम् ? इति ।। ४७४ ॥ अत्रोत्तरमाहजह चेयण्णमकित्तिममसण्णीणं तहोहनाणं पि । थोवं ति नोवलब्भइ जीवत्तमिबिंदियाईणं ॥ ४७५ ॥ ONORAMASTAASमारमान १५.छ. 'तू परिक' । २ अक्षरलब्धिकस्य लब्ध्यक्षरं समुत्पद्यते । ३ अक्षरलाभः संक्षिन भवेत पुरुषादिवर्णविज्ञानम् । कुतोऽसंज्ञिना भणितं च श्रुते तेषामपि ॥ ७ ॥ ४ क. ग. 'नं भ'। ५क, ख, ग, 'तदभावात्। एकेन्द्रिया मत्यज्ञानाः, ताज्ञानाच । • यथा चैतन्यमकृनिममसंज्ञिना तथौषज्ञानमपि । स्तोकमिति नोपलभ्यते जीवस्वमिवेन्द्रियादीनाम् ॥ ५७५ ॥ २६०॥ Page #63 -------------------------------------------------------------------------- ________________ विशेषा० ॥२६१॥ Jain Educationis Interna यथा चैतन्यं जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंज्ञिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहाज्ञानमपि तेषामवगन्तव्यम्, स्तोकत्वात् स्थूलदर्शिभिस्तद् नोपलक्ष्यते, जीवत्वमित्र पृथिव्याद्येकेन्द्रियाणाम् । एकशब्दस्य चेह लोपः ' भामा सत्यभामा ' इत्यादिदर्शनादिति । यदपि परोपदेशजत्वमक्षरस्योच्यते, तदपि संज्ञा- व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमे न्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते । तदेव च मुख्यतयेह प्रस्तुतं, न तु संज्ञा व्यञ्जनाक्षरे श्रुतज्ञानाधिकारादिति ॥ ४७५ ॥ दृष्टान्तान्तरमाह जह वा सण्णीणमणक्खराण असइ नरवण्णविण्णाणे । लद्धक्खरं ति भण्णइ किंपि त्ति तहा असण्णीणं ॥ ४७६ ॥ यथ वा संज्ञिनामपि परोपदेशाभावेनाऽनक्षराणां केषांचिदतीव मुग्धर्मकृतीनां पुलीन्द्रबाल-गोपाल-गवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमॅपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात्, अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबला-बहुलादिशब्देनाssकारिता सती खनाम जानीते, प्रवृत्ति निवृत्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवा, अस्ति लब्ध्यक्षरं, नरादिविज्ञानसद्भावात् एवमसंज्ञिनामपि किमपि तदेष्टव्यमिति ।। ४७६ ॥ तदेवं साधितमेकेन्द्रियादीनामपि यच्च यावच्च लब्ध्यक्षरम् । अथैकैकस्याकारायक्षरस्य यावन्तः पर्याया भवन्ति, तदेतद् विशेषतो दर्शयति ऐक्कमक्खरं पुण स- परपज्जायभेयओ भिन्नं । तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ ४७७ ॥ इह भिन्नं पृथगेकैकमपि तदकाराद्यक्षरं पुनः स्व-परपर्यायभेदतः सर्वाणि यानि धर्मास्तिकायादीनि द्रव्याणि तत्पर्याय राशिमानं मुणितव्यम् । इदमुक्तं भवति - इह समस्त त्रिभुवनवर्तीनि यानि परमाणु-व्यणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि ये च सर्वेऽपि वर्णाः, तदभिधेयाथार्थाः, तेषां सर्वेषामपि पिण्डितो यः पर्यायराशिर्भवति स एकैकस्याऽप्यकाराद्यक्षरस्य भवति, तन्मध्ये ह्यकारस्य केचित् स्तोकाः स्व पर्यायास्ते चाऽनन्ताः, शेषास्त्वनन्तानन्तगुणाः परपर्यायाः, इत्येवं सर्वसंग्रहः । अयं च सर्वोऽपि सर्वद्रव्य-पर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षं, पदार्थाचाऽकारे कारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि किल १ यथा वा संज्ञिनामनक्षराणामसति नरवर्णविज्ञाने । लब्ध्यशरमिति भव्यते किमपीति तथाऽसंज्ञिनाम् ॥ ४७६ ॥ ५. घ. छ. 'पित' । ज्ञातव्यम् ॥ ४७७ ॥ २ क.ग. 'था से' । ३. घ. छ. 'प्रभृती' । ४ प. छ. 'पीप्यते' । ६ एकैकमक्षरं पुनः स्व-परपर्यायभेदतो भिन्नम् । तत् सर्वद्रव्य पर्यायराशिमानं For Personal and Private Use Only बृहद्वृत्तिः । ॥२६१॥ www.jainelltrary.org Page #64 -------------------------------------------------------------------------- ________________ बृहद्वात्तिः। विशेषा० ॥२६२॥ सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-यणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ ४७७ ॥ आह- के पुनः वपर्यायाः, के च परपर्यायाः ?, इत्याह 'जे लभइ केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥४७८॥ यानुदात्ता-ऽनुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , तद्व्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्प्रतिपाद्यस्य सर्वस्याऽप्येकत्वप्रसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिनः, घटादिगताश्चाऽस्य परपर्यायाः, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवमिकारादीनामपि भावनीयम् , अक्षरविचारस्यैवेह प्रक्रान्तत्वात् ॥ ४७८ ॥ ___ एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्ते सति परः प्राह जइ ते परपज्जाया न तरस, अह तरस, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥४७९॥ इह स्वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीनां, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, तर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् ?; तस्य चेत् , परस्य कथम् ? इति विरोधः । तदयुक्तम् , अभिप्रायाऽपरिज्ञानात् , यस्मात् कारणात् तस्मिन्नकारे-काराद्यक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशः, अन्यथा च्यावृत्तेन रूपेण तेऽपि संबद्धा एन, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिष्वेव संबद्धाः, इत्यक्षरस्य ते परपर्याया व्यपदिश्यन्त इति भावः । द्विविधं हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिबद्धास्ते तस्य स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः याँलभते केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषाः परपर्ययाः सर्वे ॥ ४७८॥ २ यदि ते परपर्याया न तस्य, अथ तस्य, न परपर्यायाः। यत् तस्मिन्नसंबद्धास्ततः परपर्यायव्यपदेशः ॥ ४७९॥ ॥२६२॥ For Peso Private Use Only Page #65 -------------------------------------------------------------------------- ________________ Sola बृहदत्तिः। ॥२६३॥ प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपविशेषा०% र्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संवद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभ- यत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि धेकेनैव रूपेणैकस्योभयत्र संबन्ध इष्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपद्वयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्त्वेन त्वक्षरादिषु । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि प्रागभाव-प्रध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिर्नीरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः; किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्यावृत्तिमात्रात् प्रागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रध्वंसाभावोऽभिधीयते, तद्वत् पर्यायान्तरापन्नोऽक्षरादिर्भाव एव घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिश्चिद्रूपस्यानभिलप्यत्वात् । न च वक्तव्यं- खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवः संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् । किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्वे विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात् ?, अथ तेऽपि तत्र सन्ति, तर्हि विश्वकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्याप्तेरिष्टत्वात् , अन्यथा ख-परभावायोगात् । अत एव कथश्चिद् विश्वकताऽप्यवाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ ४७९ ॥ R काठTara ॥२६३॥ Jain Education Internat For Don Pe Use Only www.janeltrary.org Page #66 -------------------------------------------------------------------------- ________________ विशेषा० ॥२६४॥ Jain Educationa Interna यदि घटादिपर्यायास्तत्राऽक्षरेऽसंबद्धत्वेन परपर्याया व्यपदिश्यन्ते, तर्हि ते तस्य कथमुच्यन्ते १, इत्याह चाय सपज्जाय विसेसणाइणा तस्स जमुवउज्जति । सधणमिवासंबद्धं भवंति तो पज्जया तस्स ॥ ४८० ॥ ततस्तस्माद् घटादिपर्याया अपि तस्याऽक्षरस्य पर्याया भवन्ति, यतोऽक्षरस्याऽपि त उपयुज्यन्ते - उपयोगं यान्ति । केन १, इत्याह- त्याग-स्वपर्यायविशेषणादिना - त्यागेन वपर्यायविशेषणेन चोपयोगादित्यर्थः । इदमुक्तं भवति-घटादिपर्यायाः सवेनाऽक्षरेसंबद्धा अपि तत्पर्याया भवन्ति, त्यागेनाऽभावेनोपयुज्यमानत्वात् । यदि हि तत्र तेषामभावो न भवेत् तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्ध्येत्, तत्रापि घटादिपर्यायाणां भावात् इत्यतोऽक्षरस्य त्यागेनाऽभावेनोपयोगाद् घटादिपर्यायास्तस्य भवन्ति । तथा, स्वपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति । न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिद्ध्यन्ति, स्व-परशब्दया पोक्षिकत्वात् । प्रयोगः - इह यद्यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम्, उपयुज्यन्ते च त्याग - स्वपर्याय विशेषणादिभावेन घटादिपर्याया अध्यक्षरस्य, अतस्ते तस्याऽपि भवन्ति । एवमक्षरपर्याया अपि घटादेर्वाच्या इति ॥ ४८० ॥ एतदेव भावयति सेधणमसंबद्धं पि हु चेयण्णं पित्र नरे जहा तस्स । उवउज्जइ त्ति सघणं भण्णइ तह तस्स पज्जाया ॥ ४८१ ॥ इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं, तथा स्वधनमसंबद्धमपि स्वधनं तस्य लोके भण्यते । कुतः १, उपयुज्यत इति कृत्वा । तथाऽक्षरेऽसंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति ॥ ४८१ ॥ अनुमेवार्थ दृष्टान्तान्तरेण साधयति - जैह दंसण - नाण चरित्तगोयरा सव्वदव्वपज्जाया । सद्धेय-नेय-किरियाफलोवओगि त्ति भिन्ना वि ॥४८२ ॥ जइणो सपज्जाया इव सकज्जनिष्फायग त्ति सघणं व । आयाण च्चायफला तह सव्वेसं पिवण्णाणं ॥ ४८३ ॥ इह यथा सर्वद्रव्य पर्याया भिन्ना अपि सन्तो यतेरेते भवन्ति यतेः संबन्धिनो व्यपदिश्यन्ते । कुतः १, इत्याह- स्वकार्य 1 त्याग - स्वपर्यायविशेषणादिना सस्य यदुपयुज्यन्ते । स्वधनमिवाऽसंबद्धं भवन्ति ततः पर्यायास्तस्य ॥ ४८० ॥ २ स्वधनमिवाऽसंघमपि खलु चैतन्यमिव नरे यथा तस्य । उपयुज्यत इति स्वधनं, भण्यते तथा तस्य पर्यायाः ॥ ४८१ ॥ ३ यथा दर्शन- ज्ञान चारित्रगोचराः सर्वद्रव्य पर्यायाः । श्रद्धेय-ज्ञेय-क्रियाफलोपयोगिन इति भिन्ना अपि ॥ ४८२ ॥ यतेः स्वपर्यांया श्ष स्वकार्यनिष्पादका इति स्वधनमिव आदान-त्यागफलास्तथा सर्वेषामपि वर्णानाम् ॥ ४८३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥२६४॥ Page #67 -------------------------------------------------------------------------- ________________ विशेषा० ॥२६५॥ Jain Education Internatio निष्पादका इति हेतोः । एतदपि कुतः १, इत्याह- श्रद्धेय-ज्ञेय- क्रियाफलोपयोगिनो यतेरिति कृत्वा श्रद्धेयत्वेनोपयोगात् ज्ञेयत्वेनोपयोगात्, त्यागा-ssदानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य पर्यायाः १, इत्याह- दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन- ज्ञान-चारित्रविषयभूताः, ते हि सम्यग्दर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्राद्युपकरण-भेषज- शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति “अव्यवहारीओ नेरइया" इति वचनात् । अथवा, "पैमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई | सेसा महत्वया खलु वैदिकदेसेण दव्वाणं " ॥ १ ॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन- चारित्रगोचराः, व्रतानां चारित्रात्मजैत्वात्, चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभावात् । अत एवैते श्रद्धेयत्वाद्युपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात्, विषयमन्तरेण विषयिणोऽनुपपत्तेः । के यथा स्वकार्यनिष्पादकाः सन्तो यतेर्भवन्ति १, इत्याह- यथा ज्ञान-दर्शनादिरूपाः स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-ऽऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम्, उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति ||४८२||४८३ || " न चैतदुत्सूत्रम् इति दर्शयति ऍगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमजाणतो नागारं सव्वहा मुणइ || ४८४ ॥ इह सूत्रेऽप्युक्तम् - ""जे एगं जाणइ से सव्र्व्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" इति । किमुक्तं भवति - एकं किमपि वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानन्नावबुध्यमानः सर्वे लोका-लोकगतं वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तु ज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाऽविनाभावित्वात् सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्व सर्वपर्यायोपेतं वस्त्वजानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारैः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानैरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ ४८४ ॥ यदि नामैवम्, तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायातम् ?, इत्याह ३४ १ अव्यवहारिणो नैरयिकाः । २ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषा महाव्रताः खलु तदेकदेशेन द्रव्याणाम् ॥ १ ॥ ३ . छ. 'तदेक' । ४ एवं जानन् सर्व जानाति सर्वं च जाननेकमिति । इति सर्वमजानन् नाका: सर्वथा जानाति ॥ ४८४ ॥ ५ य एकं जानाति स सर्व जानाति यः सर्व जानाति स एकं जानाति । ६ घ. छ. 'नायेव, ए' | For Personal and Private Use Only बृहद्वृत्तिः । ॥२६५॥ Page #68 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥४८५॥ विशेषा तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः अपि तु धर्मा एव, यथा घटस्य रूपादयः । प्रयोगः- येषामनुपलब्धौ यद् नोपलभ्यते, उपलब्धौ चोपलभ्यते, तस्य ते धर्मा एच, यथा ॥२६६॥ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यायाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धौ, इति ते तस्य धर्मा इति ॥ ४८५॥ इह चाक्षरं विचारयितव्यं प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वद्रव्य-पर्यायराशिप्रमाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु, तत् सर्वमित्थंभूतमेव, सर्वस्यापि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह न हि नवरमक्खरं सव्वदव्व-पज्जायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥४८६॥ गतार्थैव ।। ४८६ ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् ?, इति भाष्यकार एवोत्तरमाह इहक्खराहिगारो पण्णवणिज्जा य जेण तव्विसओ। ते चिंतिजंतेवं कइभागो सव्वभावाणं? ॥४८७॥ इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम् , उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः ?, इत्यादि निवेद्यताम् , इत्याह-'पण्णवणिज्जेत्यादि' तस्य सामान्येनाऽकाराPaक्षरस्य स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, न पुनरभिलाप्याः । अतस्त एवं चिन्त्यन्ते विचार्यन्ते । कथम् ?, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् ?, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वपक्षरणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञाप| नीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेऽभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ ४८७॥ १येष्वज्ञातेषु ततो न ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥ ४८५ ॥ २ ख.प.छ. 'ते तस्य ध। ३.हि नवरमक्षरं सर्वदन्य-पर्यायमानमन्यदपि । यद् बस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ ४८६॥ ४ इहाक्षराधिकारः प्रज्ञापनीयाश्च येन तद्विषयः । ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् ? ॥४७॥ ५ प.छ. 'तदभि'। ६घ.छ. 'ख-परप' । RECE ॥२६६।। For Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ विशेषा० ॥२६७॥ Jain Education Internation कथम् ?, इत्याह 'पण्णवणिज्जा भावा वण्णाण सपज्जया तओ थोवा । सेसा परपज्जाया तोऽणंतगुणा निरभिलप्पा ||४८८ ॥ यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णानामकारादीनां स्वपर्यायास्ततः स्तोका अनन्तभागवर्तिनः । शेषास्तु निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इति; अतः स्वपर्यायेभ्योऽनन्तगुणाः । सर्वस्याऽपि हि वस्तुनो लोका-लोकाकाशं विहाय स्तोकाः स्वपर्यायाः, परपर्यायास्त्वनन्तगुणाः । लोका-लोकाकाशस्य तु केवलस्याऽप्यनन्तगुणत्वात् शेषपदार्थानां तु समुदितानामपि तदनन्तभागवर्तित्वाद् विपरीतं द्रष्टव्यम् - स्तोकाः परपर्यायाः, स्वपर्यायास्त्वनन्तगुणाः । er विनेयानुग्रहार्थं स्थापना काचिद् निदर्श्यते, तद्यथा - सर्वाकाशप्रदेशराशेरन्ये सर्वेऽपि धर्मास्तिकार्य-प्रदेश- परमाणु-द्वयणुकादयः पदार्थाः सद्भावतोऽनन्ता अपि कल्पनया किल दश, सर्वाकाशप्रदेश पदार्थास्तु केवला अपि किल शतम्, प्रतिपदार्थ च पञ्च पञ्च वपर्यायाः । एवं च सति धर्मास्तिकायप्रदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः, स्तोस्वपर्यायाणां तु पञ्च शतानि, बहवश्वामी परपर्यायेभ्यः । तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्ततमभागवर्तित्वात् नभसस्तु केवलस्याऽपि तेभ्योऽनन्तगुणत्वात् स्वपर्यायाऽल्प- बहुत्ववैपरीत्यं द्रष्टव्यमिति । नभसोऽन्यपदार्थानां त्वनेनैव निदर्शनेन पर्यायाणां स्तोकत्वं, परपर्यायाणां तु बहुत्वं परिभावनीयम्, तथाहि किलैकस्मिन् धर्मास्तिकायप्रदेशे पञ्च वपर्यायाः, परपर्याणां तु पञ्चचत्वारिंशदधिकानि पञ्च शतानि । एवमक्षर-परमाण्वादावपि वाच्यम् । इत्यलं विस्तरेणेति ।। ४८८ ॥ अत्र परो भाष्यस्याssगमेन सह विरोधमुद्भावयति - 'नणु सब्वागासपएसपज्जाया वण्णमाणमाइडं । इह सव्वदव्य-पज्जायमाणगहणं किमत्थं ति ? ॥ ४८९ ॥ 'ननु' इत्यस्यायाम्, सर्वस्य लोका- लोकवर्तिन आकाशस्य प्रदेशास्तेषां मीलिता ये सर्वेऽपि पर्यायास्ते, वर्णस्य पर्यायाणां सूत्रे मानं परिमाणमादिष्टम्- सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याऽक्षरस्य पर्याया भवन्ति, इत्येतावदेवाऽऽगमे प्रोक्तमि १ प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः । शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः ॥ ४८८ ॥ ३ नमु सर्वाकाशप्रदेशपर्याया वर्णमानमादिष्टम् । इह सर्वद्रव्यपर्यायमानग्रहणं किमर्थमिति १ ॥ ४८९ ॥ For Personal and Private Use Only २ घ. छ. 'यादिप्र'। बृहद्वृत्तिः । ॥२६७॥ Page #70 -------------------------------------------------------------------------- ________________ विशेषा ० ॥२६८|| Jain Educations Internat त्यर्थः इह तु "तं सव्वदव्व-पज्जाय सिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य-पर्यायमानग्रहणं कृतम् । इदमुक्तं भवति - "सेव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ" इति नन्दिसूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तथथा "सर्वे च तदाकाशं लोका-लोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामयं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्ना काशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यायाक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते” इति । तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश- पुद्गल-जीवास्तिकाय- काललक्षणसर्वद्रव्य-पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः १ इति ॥ ४८९ ॥ अत्रोत्तरमाह थोवति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हैवंतु, किं होतु वाऽभावो १ ॥४९०॥ स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभिहिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि नन्दिसूत्रे प्रोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् के भवन्तु - किं स्वपर्याया भवन्तु १, परपर्याया वा ? किंवाऽभावः खरविषाणरूपो भवतु ?, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तैः सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भवितव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्षरादिवस्तुनः स्व- परपर्यायान्यतररूपा भवन्त्येव, यथा रूपादयः, ये स्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव, यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकस्वेनाऽनुक्ता अपि ""जे एगं जाणइ से सब्बं जाणइ" इत्यादिसूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति ।। ४९० ।। अथान्यत् प्रेरयति १ गाथा ४७७ । २ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ३ स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु किं भवतु वाऽभावः ? ॥ ४९० ॥ ४ प. छ. 'वंति किं' ५ य एकं जानाति स सबै जानाति । For Personal and Private Use Only बृहद्वत्तिः । ॥२६८ ॥ Page #71 -------------------------------------------------------------------------- ________________ । EARRRO विशेषा. ॥२६९॥ 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एक्केक्कम्मि अणंता पण्णता वीयरागेहिं ॥ ४९१ ॥ ननु “ सव्वागासपएसगं सव्वागासपएसेहिं अणंतगुणियं" इत्यत्र किमित्याकाशप्रदेशाः सूत्रेऽनन्तगुणा भणिताः ? । अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः प्रज्ञप्ताः प्ररूपिताः । ततश्चाऽयमभिप्रायः- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंवन्धिनः पर्याया अभ्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाचाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । अतः सर्वाकाशप्रदेशाग्रं सर्वाकाशमदेशैरनन्तगुणमुक्तमिति भाव इति ॥ ४९१ ॥ प्रकारान्तरेण प्रेरयन्नाह तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥४९२॥ तत्रेति- “सव्वागासपएसगं सब्वागासपएसेहिं अणंतगुणियं पज्जवक्खरं निष्फज्जई" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषितं सामान्येनैव 'नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह तु श्रुतज्ञानविचारोधिकारात् श्रुताक्षरमकाराद्येवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः, इत्याह- तच्चाऽकारादि श्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् - न कथञ्चिदित्यर्थः । अयमभिप्राय:- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पयोयमानतुल्यता ? इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपयवसितश्रुते विचार्यमाणे “ सव्वागासपएसगं" इत्यादि सूत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराद्येव गम्यते न तु केवलाक्षरम् । अथ ब्रूषे- तत्र द्वितीयमनन्तरं सूत्रं यत् पठ्यते “सबजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु . किमनन्तगुणा भणिता यदगुरुलधुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ ४९१ ॥ २ सर्वाकाशप्रदेशानं साकाशप्रदेशैरनन्तगुणितम् । ३ तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् । ॥ ४९२ ॥ • सर्वाकाशप्रदेशामं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ५ घ. छ. 'रात् धु'। ६ गाथा ४५४ । . सर्वजीवानामपि चाक्षरस्याऽनत्तभागो नित्योद्घादितः । ॥२६९॥ Page #72 -------------------------------------------------------------------------- ________________ AAPos । श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्याविशेषा ऽनुपपत्तेः। अहो ! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिनां संपूर्णस्यापि केवलाक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , ॥२७०|| अपिशब्दाद् वा केवलिनो विहायाऽन्येषामेवाऽक्षरस्याऽनन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणेविरोधः । हन्त ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्बाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ ४९२ ॥ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् ?, इत्याह 'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥४९॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः स्वपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानस्वपर्यायाणाम् ; केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिप्रमाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छूतज्ञानस्य स्वपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, ज्ञेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तईि परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह- न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन वपर्यायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायप्रमाणत्वादिति ॥ ४९३ ॥ ___आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः । उच्यते अस्ति विशेषः, यतः । स्वकपर्यवैस्ततू केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं तत् केवलेनैव ॥ ४९३ ॥ ॥२७०॥ SPITEMPITTEET Jan Education intem For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । CON ॥२७॥ अविसेसकेवलं पुण सयपज्जाएहिं चेव तत्तुल्लं । जं नेयं पइ तं सव्वभावव्वावारविणिउत्तं ॥ ४९४ ।। उभयत्र सर्वद्रव्य-पर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुत-केवलयोरस्ति विशेष इत्येवं पुनः शब्दोच विशेषयातनार्थः । कः पुन- रसौ विशेषः ?, इत्याह- अविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्व-परविशेषरहितैः सामान्यत एवाऽनन्तपर्यायैर्युक्त केवलज्ञानमविशेषकेवलमित्यर्थः । तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं- तेन प्रक्रमानुवर्तमानसर्वद्रव्य-पर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्व परपर्यायैस्तत्तुल्यमिति विशेष इति भावः । कथं पुनः केवलज्ञानस्य तावन्तः पर्यायाः१, इत्याह- 'जं नेयमित्यादि' यद् यस्मात् केवलज्ञानं सर्वद्रव्य-पर्यायलक्षणं ज्ञेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनियुक्त प्रतिसमयं प्रवृत्तिमदित्यर्थः । इदमुक्तं भवति- केवलज्ञानं सर्वानपि सर्वद्रव्य-पर्यायान् जानाति, ते च तेन ज्ञायमाना ज्ञानवादिनयमतेन तत्स्वरूपतया परिणताः, ततो ज्ञानमयत्वात् ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति । श्रुतादिज्ञानानि तु सर्वद्रव्य-पर्यायराशेरनन्ततममेव भागं जानन्ति । अतस्तेषां स्वपर्याया एतावन्त एव भवन्ति, अतो न श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वात्, इति श्रुत-केवलयोर्विशेषः । अत्र पक्षे केवलस्य परपर्यायविवक्षा न कृता । ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्वादापत्यैव वपर्यायाः मोक्ताः, न तु परपर्यायापेक्षया, इत्यविशेषकेवलत्वविरोधो नाशङ्कनीय इति ॥ ४९४ ॥ तदेवं ज्ञानवादिनयमतविवक्षयैव केवलस्य परपर्यायाभावः प्रोक्तः, वस्तुस्थित्या पुनरिदमपि स्व-परपर्यायान्वितमेवेति दर्शयति वेत्थुसहावं पइ तं पि स-परपज्जायभेयओ भिन्नं । तं जेण जीवभावो भिन्ना य तओ घडाईया ॥४९५॥ वस्तुस्वभावं प्रति यथावस्थितवस्तुस्वरूपमाश्रित्य तदपि केवलज्ञानमकाराद्यक्षरवत् स्व-परपर्यायभेदतो भिन्नमेव, न तु यथोक्तनीत्या स्वपर्यायान्वितमेवेति भावः । कुतः ?, इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावः प्रतिनियतो जीवपर्यायो न घटादिस्वरूपं तत्, नापि घटादयस्तत्स्वभावाः, किंतु ततो भिन्नाः । इति तेन ज्ञायमाना अपि कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् । तस्मादमूर्तत्वाच्चेतनवच-सर्ववेत्तृत्वा-अतिपातित्व-निरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः, घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य परपर्यायाः। , भविशेषकेवलं पुनः स्वकपर्यायरेव तस्तुल्यम् । यज्ज्ञेयं प्रति तत् सर्वभावच्यापारविनियुक्तम् ॥ ४९४ ॥ २ वस्तुस्वभावं प्रति तदपि स्व-परपर्यायभेदतो भिन्नम् । तद् येन जीवभावो भिनाश्च ततो घटादिकाः ॥ ४९५ ॥ ३ क.ख.ग. 'तंव'। ॥२७॥ For Pesona Pe User Page #74 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः। ॥२७२॥ Share अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानाति न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वद्रव्य-पर्यायैकत्वमसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य वपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं स्वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति ।। ४९५ ॥ एवं च सति किं स्थितम् , इत्याह___अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइ8 । सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्धं ॥ ४९६ ॥ एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशप्रदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि समानपर्यायत्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु ब्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रे न किमपि र्यत इति॥४९६॥ नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽब्रियते, न वा, इत्याह तैस्स उँ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥४९॥ तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवर्जानां सर्वजीवानां जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति ।। ४९७ ॥ तत्र सवेजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाह सो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ ४९८ ॥ स पुनः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाब्रियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्तमामात्रं कदापि नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं कदाँचिद् नात्रियत इति भाव इति ।। ४९८॥ ११.छ. 'लस्य' । २ अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत केवलाक्षरयोरेवं द्वयोरपि न विरुद्धम् ॥ ४९६ ॥ ३ तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ ४९७ ॥ ४ घ.छ. 'उण अ'। ५ स पुनः सर्वजघन्य चैतन्यं नावियते कदापि । उत्कृष्टावरणेऽपि जलदच्छन्नार्कभास इव ॥ ४९८ ॥ ६ घ. छ. 'ना' । ७ घ.छ. 'दापि ना'। PAPRASAसर 9.9APOrcialive ॥२७२॥ Page #75 -------------------------------------------------------------------------- ________________ विशेषा ० ॥२७३॥ Jain Educationa Internation hi पुनरसौ सर्वजधन्योऽक्षरानन्तभागः प्राप्यते १, इत्याह थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवडेढए कमविसोहीए ॥ ४९९ ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्याद्येकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥। ४९९ ।। तर्द्युत्कृष्टः, मध्यमचैष केषां मन्तव्यः १, इत्याह कोसो उक्कोस सुयणाणविओ, तओवसेसाणं । होइ विमज्झो मज्झे छट्टाणगयाण पाएण ॥ ५०० ॥ वाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्रुतज्ञानविदः संपूर्ण श्रुतज्ञानस्येत्यर्थः । अत्राह - नन्वस्य कथमक्षरानन्तभागः, यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत - केवलाक्षर पेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः “केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात्, अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिवि घोsपि न संभवति, इति तद्वर्जनं कृतम्, एवं संपूर्ण श्रुतज्ञानिनोऽपि समस्त श्रुताक्षरयुक्तत्वेनाऽङ्गरानन्तभागस्त्रिविधोऽपि न संभवतीति तद्वर्जनमपि कृतं स्यात् । तस्मादसंमिलितसामान्याक्षरापेक्षयैवाऽस्य (ऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाऽक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णऽप्यनन्तभागवर्तित्वं युक्तमेव केवलज्ञानस्व पर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् तस्य परोक्षविषयत्वेनाऽस्पष्टृत्वाच्चेति । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत- केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति । .6 अन्ये तु - 'सो पुण सव्वजहन्नो चेयण्णं' इत्यादिगाथायां स पुनरक्षरलाभः " इति व्याचक्षते । इदं चानेकदोषान्वितत्वात्, जिन भद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षात तथाहि - ' तेस्स उ अनंतभागो निच्चुग्घाडो ' इत्यायनन्तरगाथायामक्षरानन्तनाग एवं महुतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः १, किमाकाशात् पतितः । किञ्च यद्यक्षरलाभ इतीह व्यायते तर्हि 'केवलिवजाणं तिविहभेओ वि ' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो ३५ १ स्थानसहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्धया ॥ ४९९ ।। २ घ. छ. 'टूट क ३ उत्कृष्ट उत्कृष्टश्रुतज्ञानविदः, ततोऽयशेषाणाम् । भवति विमध्यो मध्ये पद्स्थानगतानां प्रायेण ॥ ५०० ॥ ४ घ. छ. झ. 'ओ विसे। ५ गाथा ४९७ । ६क. 'स्पाइन' | ७ गाथा ४९८ । For Personal and Private Use Only बृहद्वृत्तिः । ॥२७३॥ Page #76 -------------------------------------------------------------------------- ________________ 63. 92 विशेपा० ॥२७४॥ बाबा त्कृष्टोऽक्षरलाभः संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, किं तद्वजनस्य फलम् । क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- “स च किल जघन्यतोऽनन्तभागः" इत्यादि । अथ सामान्यमक्षरं नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे 'तस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चायुक्तम् , संपूर्णश्रुतज्ञानिनां, | ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्त्वानुपपत्तेः । किश्च, (सो उण) 'केवलिव जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवालिनः सर्वथैव श्रुताक्षरस्याऽसंभवेन तदर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुता वा विदन्ति, इत्यलं प्रसङ्गेन । विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां षट्स्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थः-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाञ्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्यर्थः ॥ इति सप्तचत्वारिंशद्गाथार्थः ॥ ५००॥ ॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्प्रतिपक्षभूतमनक्षरश्रुतमाह ऊँससियं नीससियं निच्छुढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥५०॥ उच्छ्रसनमुच्छसितं, भावे निष्ठापत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुवारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेष्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत-सीत्कारादिपरिग्रहः ॥ इति नियुक्तिगाथार्थः ॥ ५०१ ॥ १५. छ. 'नफ' । २ गाथा ४९९ । ३ गाथा ४९७ ॥ ४ प.छ. 'मध्यमो म'। ५ उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । निःसिक्तिमनुस्वारमनक्षरं सेण्टितादिकम् ॥५.१॥ ६ घ.छ. 'दिन' । ॥२७४॥ For Peso Use Only Page #77 -------------------------------------------------------------------------- ________________ पट-मापदास PRECASS शेषा० ॥२७५|| अथ भाष्यम्ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स । सव्यो चिय वाचारो सुयमिह तो किं न चेट्ठा वि?॥५०२॥ इहोच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम् , शब्दमात्रत्वात् : शब्दश्च भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वासित-निःश्वसितादिश्रवणे 'सशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकानिष्ठूतकासित क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यामिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् , इत्युच्छ्रसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-ऽऽगमने-चलन-स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते-कः किमाह - प्रामोत्यनेन न्यायेन साऽपि श्रुतम् ॥ ५०२॥ रूढीय तं सुयं सुबइ त्ति चेट्ठा न सुव्वइ कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥५०३॥ उक्तन्यायेन श्रुतत्वप्राप्तौ समानायामपि तदेवोच्छ्वासितादि श्रुतम् , न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छसितायेव श्रुतं रूद, न चेष्टेत्यर्थः 'श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्सितादि श्रुतम्, न चेष्टा' इत्येवं चशब्दः पक्षान्तरसूचकः, भिन्नक्रमश्च । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते, इति कथमसौ श्रुतं स्यात् ? इत्यर्थः ।। अनुस्वारादयस्त्वकारादिवर्णा इवाऽर्थस्याधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ ५०३ ॥ ॥ इत्यनक्षरश्रुतमिति ॥ अथ संज्ञिश्रुतमभिधित्सुराहसण्णिस्स सुयं जं तं सण्णिसुयं सो य जस्स सा सण्णा । होइ तिहा कालिय-हेउ-हिडिवाओवएसेण ॥५०॥ ७ उच्छसितादि द्रव्यश्रुतमात्रमथवा श्रुतोपयुक्तस्य । सर्व एवं व्यापारः श्रुतमिह ततः किं न चेष्टापि? ॥ ५०२ ॥ २ क. 'न-प' । ३ रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इव यदनुस्वारादयस्तेन ॥ ५०३ ॥ ४ घ. छ. 'ढी ते'। ५ संजिनः श्रुतं यत् तत् संज्ञिश्रुतं स च यस्य सा संज्ञा । भवति निधा कालिक-हेतु-दृष्टिवादोपदेशेन ॥ ५०४ ॥ २७५॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ory Page #78 -------------------------------------------------------------------------- ________________ विशेषा० ॥२७६॥ Jain Education Internat संज्ञितं तावत् तदेवाऽभिधीयते यत् संज्ञिनः संबन्धि । सोऽपि संज्ञी स एव यस्याऽसौ संज्ञा समस्ति । सा च संज्ञा त्रिविधा भवति - दीर्घशब्दलोपाद् दर्घिकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति ॥ ५०४ ॥ अत्र परः माह जैइ सण्णासंबंघेण सण्णिणो, तेण सण्णिणो सव्वे । एगिंदियाइयाण वि जं सण्णा दसविहा भणिया ॥ ५०५ ॥ संज्ञा विद्यते येषां ते संज्ञिनः इत्येवं संज्ञासंबन्धाद् यदि संज्ञिन इष्यन्ते, तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः प्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः, इत्येवमतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा - ""एगिंदियाणं भंते ! कइविहा सण्णा पन्नत्ता ? । गोयमा ! दसविहा, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ओहसण्णा, लोगसण्णा " एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के नामेत्थमसंज्ञिनः ?, प्रोक्ता चैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् ? इति ।। ५०५ ।। अत्र परिहारमाह 1 थवा न सोहणा विय जं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेण ॥ ५०६ ॥ जह बहुव्यो घणवं पत्थरूवो अ रूववं होइ । महईए सोहणाए य तह सण्णी नाणसण्णाए ॥ ५०७ ॥ यद् यस्मात् कारणात् सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति स्वल्पा, ततोऽत्र नाधिक्रियते न तथा संज्ञी वक्तुं युज्यत इति भावः । न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । आहार-भय-परिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्य पीह नाधिक्रियते, तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना - मोहादिजन्यत्वेन नासौ विशिष्टेत्यर्थः । न चाऽविशि १ यदि संज्ञासंबन्धेन संज्ञिनः तेन संज्ञिनः सर्वे । एकेन्द्रियादिकानामपि यत् संज्ञा दशविधा भणिता ॥ ५०५ ॥ २ एकेन्द्रियाणां भगवन् ! कतिविधा संज्ञा प्रज्ञप्ता १ । गौतम ! दशविधा, तथथा आहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, ओघसंज्ञा, लोकसंज्ञा । ३ प. छ. 'लोभस'। ४ स्तोका न शोभनाऽपि च यत् सा ततो नाऽधिक्रियत इह । कार्षापणेन धनवान् न रूपवान् मूर्तिमात्रेण ॥ ५०६ ॥ यथा बहुद्रव्यो धनवान् प्रशस्तरूपश्च रूपवान् भवति । महत्या शोभनया च तथा संज्ञी ज्ञानसंज्ञया ५०७ ॥ ५ घ. छ. 'वो य रू'। For Personal and Private Use Only बृहद्वृचिः । ॥२७६॥ www.jainelltrary.org Page #79 -------------------------------------------------------------------------- ________________ विशेषा बृत्तिः । ॥२७७॥ एया संज्ञया 'संजी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयान संज्ञी पोच्यते , इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेहाधिक्रियते, नान्येति भावः । ततपा मनोज्ञानरूपा संज्ञा येषामस्ति ते सज्ञिनः, नान्य इति ।। ५०६ ॥ ५०७॥ - पूर्व संज्ञायावैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह इह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पि। संभरइ भूयमिस्सं चिंतेइ य किह णु कायव्वं ॥५०८॥ इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् 'कालिकसंज्ञा' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?' इत्येषा चिन्तामाश्रित्य दीर्घोऽतीता-ऽऽनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ ५०८॥ एषा च संज्ञा यस्याऽस्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति__कोलियसणि त्ति तओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नइ तल्लद्धिसंपण्णो ॥५.९॥ 'तउत्ति' तकोऽसौ 'कालिकसंझी' इत्यभिधीयते । यस्य किम् ?, इत्याह- 'जस्स तइ ति यस्याऽसौ कालिकसंज्ञा प्राप्यते । स च को विज्ञेयः १, इत्याह- 'सो य जो मणोजोग्गेत्यादि स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमाद् मनोलब्धिसंपन्नो मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तियङ् मनुष्यो वा देवः, नारकश्चेति ॥ ५०९॥ अस्य चैवंभूतस्य संज्ञिनः किं भवति ?, इत्याह रूवे जहोवलद्धी चक्खुमओ दसिए पयासेणं । तह छन्विहोवओगो मणदव्वपयासिए अत्थे ॥ ५१०॥ SonoteTOR २७७॥ १इह दीर्घकालिकी कालिकीति संज्ञा यया सुदीर्घमपि । स्मरति भूतमेष्यचिन्तयति च कथं नु कर्तव्यम् ।। ५.८ ॥ २ कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते तल्लब्धिसंपन्नः ॥ ५०९ ॥ ३ . छ. 'णक्ष'। घ. छ. 'अस्यैव' । ५ रूपे यथोपकन्धिश्चक्षुप्मतो दर्शिते प्रकाशेन । तथा पविधोपयोगो मनोद्रव्यप्रकाशितेऽर्थे ॥ ५१.॥ J a intem For Don Pe Use Only AURNumjaineltrary.org Page #80 -------------------------------------------------------------------------- ________________ ज शेषा. २७८|| यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुक्तस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे ?, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यमकाशिते शब्द बृहद्वतिः । रूपादिकेऽर्थे मनःषष्ठेन्द्रियपश्चकभेदात् पविधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ॥ ५१० ॥ अत्र विनेयः पृच्छतिनन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति ?, इत्याह अविसुद्धचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥५११॥ यथाऽविशुद्धचक्षुषो नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूछेनजपश्चेन्द्रियस्य खल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ।। ५११ ॥ ___यदि सन्मूछेनजपञ्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तडॅकेन्द्रियादीनां तत् कथंभूतं भवति ?, इत्याह- . जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविण्णाणं । एगेंदियाण एवं, सुद्धयरं बेइंदियाईणं ॥ ५१२ ॥ याँ मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणामपि, ततः शुद्धतरं शुद्धतमं द्वीन्द्रियादीनामापश्चेन्द्रियसन्मूछेजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते- सामर्थ्यभेदात् , स च क्षयोपशमवैचित्र्यात् ।। ५१२ ॥ ऐतदेवाह तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं न होइ सरपत्तमाईणं ॥ ५१३ ॥ ईय मणोविसईणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ ५१४ ॥ , अविशुनचक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंशिनस्तथाऽर्थे स्तोकमनोव्यलाब्धिमतः॥ ५॥२ क. ग. 'थं भ' । ३ यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं, शुद्धतरं द्वीन्द्रियादीनाम् ॥ ५१२ ॥ ४ घ. छ. 'था सन्मू। ५५. छ. 'त' । ६ तुल्ये छेदकभावे यत् सामयं तु चक्ररत्नस्य । तत्तु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ ५१३ ॥ KH॥२७८॥ इति मनोविषयाणां पा पटुता भवत्यवग्रहादिषु । तुल्ये चेतनभावेऽसंशिना न सा भवति ॥ ५१ ॥ PAPEPARWALPEPPEPARAPIS E AARADASTAGRAMMARATIBHASHTATATISTOTATEMEDIODIORORSEE SHASTRA रसमस OTATATTONSTATEMBINITATSETS Jan Education interna For Personal and Private Use Only www.jaineltrary.ory Page #81 -------------------------------------------------------------------------- ________________ विशेषा० ॥२७९॥ PRIOR बृहद्वत्तिः । P e इह यथा तुल्येऽपि च्छेदकभावे चक्रवर्तिसंवन्धिनश्चक्ररत्नस्य यच्छेदनसामर्थ्य तदन्येषां खड्ग-दात्र-शरपत्रादीनां छेदकवस्तूनां । न भवत्येव । कुतः १, इत्याह- यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजयन्नाह-ईय त्ति' दीर्घत्वं प्राकृतत्वात् , इत्येवं चैतन्ये तुल्येऽपि मनोविषयिणां संजिनामवग्रहेहादिषु यावत्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीघकालिकसंज्ञारहितानां सन्मूर्छजपञ्चेन्द्रिय-विकलेन्द्रियै-केन्द्रियाणामसंज्ञिनां न भवत्येव, क्रमशो हीनत्वादिति ॥ ५१३ ॥ ५१४ ॥ तदेवं कालिकसंज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी । सांप्रतं हेतुः, निमित्तं, कारणम् , इत्यनान्तरं, तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह जे पुण संचिंतेउं इट्ठा-णिढेसु विसयवत्थूसु । वटुंति निवटुंति य सदेहपरिपालणाहेउं ॥ ५१५ ॥ पाएण संपए च्चिय कालम्मि न याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥५१६॥ ये पुनः संचिन्त्य संचिन्त्य इष्टा-निष्टेषु च्छाया-ऽऽतपा-ऽऽहारादिविषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव, न त्वतीता-ऽनागतकालावलम्बिनः,मायोग्रहणात् केचिदतीता-ऽनागतावलम्बिनोऽपि नातिदीर्घकालानुसारिणः, ते वीन्द्रियादयो हेतुवादोपदेशेन संज्ञिनो विज्ञेयाः, तथाहि- संझिनो द्वीन्द्रियादयः, संचिन्त्य संचिन्त्य हेयो-पादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्चेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति॥५१५॥४१६॥ __ अथ दृष्टिदर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपण तेन संज्ञिनमसंज्ञिनं च प्ररूपयन्नाह सम्मविट्ठी सण्णी संते नाणे खउवसमियम्मि । असण्णी मिच्छत्तम्मि दिट्ठिवाओवएसेण ॥ ५१७॥ दृष्टिवादोपदेशेन क्षायोपशामिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात् । मिथ्यादृष्टिस्त्वसंजी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति ॥ ५१७ ॥ ___ आह- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते । क्षायिक ये पुनः संचिन्त्येष्टा-ऽनिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालनाहेतोः ।। ५१५॥ प्रायेण सांप्रत एवं काले नचातिदीर्घकालज्ञाः । ते हेतुवादसशिनो निश्रेष्टा भवन्त्यसंशिनः ॥ ५४॥ २ क. ग. 'ग्य हे'। ३ सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । असंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ॥ ५ ॥ cene Baraa ॥२७९॥ For Personal and Use Only Page #82 -------------------------------------------------------------------------- ________________ विशेषा० ॥२८॥ शाने हि तस्य विशिष्टतराऽसौ प्राप्यते । ततस्तवृत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते- 'संते नाणे खउवसमियम्मि' इति । एतदाशङ्कय पूर्वमुत्तरमाह बृहदत्तिः । खयनाणी किं सण्णी न होइ होइ व खउवसमनाणी ? । सण्णा सरणमणागयचिंता य न सा जिणे जम्हा ॥५१॥ आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी, केवलीत्यर्थः, असौ सजी किमिति न भवति ?, किमर्थं च क्षायोपशमिकज्ञानी संझी भवतीति व्याख्यायते भवता । एवं परेणोक्ते सत्याह- 'सण्णेत्यादि' केवली संझी न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्तां संशोच्यते, सा च जिने केवलिनि नास्तीति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यतीतत्वात् । इति । क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति ।। ५१८ ॥ पुनरपि प्रकारान्तरेणाऽऽह परः मिच्छो हिया-हियविभागनाणसण्णासमण्णिओ कोइ । दीसइ, सो किमसण्णी, सण्णा जमसोहणा तस्स ॥५१९॥ ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिता-हितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते ? इति । गुरुराह- यद् यस्मादशोभना कुत्सिता तस्य मिथ्यादृष्टेः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति ॥ ५१९ ।। . आह- ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः १, इत्याह जैह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणं पिहु मिच्छद्दिहिस्स अण्णाणं ॥५२०॥ __ यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते, संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः ।। ५२० ॥ कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति ?, इत्याह, क्षयज्ञानी किं संज्ञी न भवति, भवति क्षयोपशमज्ञानी। संज्ञा स्मरणमनागतचिन्ता च न सा जिने यस्मात् ॥ ५१८॥२ क. ग. 'न्ता संज्ञानं सं'। ३ मिथ्यो ( मिथ्यादृष्टिः) हिता-ऽहितविभागज्ञानसंज्ञासमन्वितः कोऽपि । रक्यते, स किमसंज्ञी, संज्ञा यदशोभना तस्य ॥ ५९॥ ४ यथा दुर्वचनमवचनं कुत्सितशीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरज्ञानम् ॥ ५२०॥ A २८०॥ For Personal P e ny Page #83 -------------------------------------------------------------------------- ________________ SEEHPCSCORE PIgar सदसदविसेसणाओ भवहेउजदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अण्णाणं ॥ ५२१ ॥ विशेषा० प्राग व्याख्याताथैव ॥ ५२१ ॥ आह- ननु देव-नारक-गर्भजतियङ्-मनुष्यलक्षणो मिथ्यादृष्टिदीर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेशसंज्ञाविचारेऽपि संज्ञी ॥२८॥ कस्माद् नोच्यते ?, इत्याह हो न हेऊए, हेउई न कालम्मि भण्णइ सण्णा । जह कुच्छियत्तणाओ, तह कालो दिठिवायम्मि॥५२२॥ यथा ऊहः पृथिव्यादीनां संबन्धिनी ओघमात्रसंज्ञेत्यर्थः, न 'हेऊए त्ति' हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात् संज्ञा भण्यते, यथा वा 'कालम्मित्ति' दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञा न भण्यते, तथा 'कालो त्ति' दीर्घकालिक्यपि RO संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते । अतो नेह देवादिरपि मिथ्यादृष्टिः संज्ञीति भावः ॥५२२॥ तदेवं दीर्घकालिक-हेतुवाद-दृष्टिवादोपदेशेन त्रिविधा संज्ञां निरूप्य, अर्थतासां मध्ये कस्य जन्तोः का भवति ?, इति निरूपयितुमाह पंचण्हमूहसंण्णा हेउसण्णा बेइंदियाईणं । सुर-नारय-गब्भुब्भवजीवाणं कालिगी सण्णा ॥ ५२३ ॥ छउमत्थाणं सण्णा सम्मदिट्ठीण होइ सुयनाणं । मइवावारविमुक्का सण्णाईआ उ केवलिणो ॥ ५२४ ॥ पञ्चानां पृथिव्य-प्-तेजो-चायु-वनस्पतीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति । आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव, अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात् कुत्सितत्वाञ्च तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक्, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता । सत्यम् , किन्त्वेकेन्द्रियाणामेवोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः । एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा प्रागेवोक्तमिति । भवत्वेवम् , तथाऽप्ये १ गाथा ११५ । २ अहो न हेतौ, हैतुकी न काले भण्यते संज्ञा । यथा कुत्सितत्वात्, तथा कालो रष्टिवादे ॥ ५२२ ॥ ३ घ. छ. 'त्वादेव सं' । ४ प. 'लिकाऽपि' । ५ पञ्चानामूहसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुर-नारकनाभौजवजीवानां कालिकी संज्ञा ॥ ५२३॥ छवस्थानां संज्ञा सम्यग्दृष्टीनां भवति श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीतास्तु केवलिनः ॥ ५२५ ॥ नालाय ||२८ JionEdum mernam For Personal and Prevate Une Grey Page #84 -------------------------------------------------------------------------- ________________ विशेषा० बृहदृत्तिः । SropeNCORRH ॥२८२॥ केन्द्रियाणामाहार-क्रोधादिका संज्ञा दशविधा समये प्रोक्ता, तत्कथमेकैबोहसंज्ञाऽत्रैषामुक्ता ? । सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किञ्चिदिति शेषोपलवणार्थमेपैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते । देवनारकाणां गर्भजतिर्यड्-मनुष्याणां च कालिकी संज्ञेति । दृष्टिवादोपदेशेन च्छमस्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते । ततश्च 'तेषां यच्छूतज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः । एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः, 'सिद्धिं गताश्च केवलिन एव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति ॥ ५२३ ॥ ५२४ ॥ अत्राह परः मोत्तूण हेउ-कालिय-सम्मत्तकमं जहुत्तरविसुद्ध । किं कालिओवएसो कीरइ आईए सुत्तम्मि ? ॥ ५२५ ॥ नन्वविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञा; इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा किं कालिकसज्ञोपदेश आदी प्रथम मूत्रे नन्दिलक्षणे क्रियते । तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सा सण्णा होइ तिहा कालिय-हेउ-दिविवाओवएसेण' इति ।। ५२५ ॥ अत्रोत्तरमाह सण्णि त्ति असण्णि त्ति य सव्वसुए कालिओवएसेणें । पायं संववहारो कीरइ तेणाईए स कओ ॥५२६॥ ___ इह सर्वस्मिन्नपि श्रुते आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते । तेनाऽऽदौ स एव कालिकोपदेशः कृतः । इदमुक्तं भवति- यतः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपश्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणादसंज्यप्यमनस्कसम्मूर्छनजपञ्चेन्द्रिय एवाऽऽगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञा-संझिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते । अतः प्रथम स एव सूत्र, तदनुरोधेनाज च निर्दिष्टः ।। इति त्रयोविंशतिगाथार्थः॥ ५२६ ॥ ॥ इति संज्य-संज्ञिश्रुतं समाप्तमिति ॥ १ घ. छ, 'सिद्धिग' । २ मुक्त्वा हेतु-कालिक-सम्यक्त्वक्रम यथोत्तरविशुद्धम् । किं कालिकोपदेशः क्रियत आदी सूत्रे ? ॥ ५२५ ॥ ३ गाथा ५०४ । ४. संज्ञीति, असंज्ञीति च सर्वश्रुते कालिकोपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः ॥ ५२६ ॥ ॥२८२॥ Jan Education in For Dev enty Page #85 -------------------------------------------------------------------------- ________________ HDSANERS अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुतं, तत्मतिपक्षयूतं मिथ्याश्रुतं चाहविशेषा. अंगा-णंगपविढं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लोउत्तरे भयणा ॥५२७॥ ॥२८॥ इहाङ्गप्रविष्टमाचारादि श्रुतं, अनङ्गप्रविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य खामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावद्यभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपबोधतो विषयEx विभागेन योजना : मिथ्यादृष्टिपरिगृहीतं त्वाचाराद्यपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥५२७।। सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम् , तथा तच्च सम्यक्त्वं पञ्चधा भवति- औपशमिकं, साखादनं, क्षयोपशमजं, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह सम्मत्तपरिगहियं सम्मसुयं, तं च पंचहा सम्म । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ ५२८ ॥ गताथैव, नवरमुपशमनमुपशमः- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात् , तेन वा निर्वृत्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोत्र द्रष्टव्यः। ततश्च सहेपत्तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुवन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निवृत्तं क्षायोपशामिकं सम्यक्त्वम् । विहितपायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमानं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निर्वृत्तं क्षायिकम् । एष तावत् संक्षेपार्थः ।। ५२८ ॥ विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशमिकं सम्यक्त्वं तावदाहउवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥५२९॥ ॥२८३॥ १ गाथा ४५४ । २ अङ्गा-उनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिक तु मिथ्याश्रुतम् । आसाय तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ ५२७ ॥ ३ सम्यक्त्वपरिगृहीतं सम्यक्थुतं, तच्च पञ्चधा सम्यक् । औपशमिक सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ ५२८ ॥ ४ क. ग. 'खईयं'। ५ उपशमकश्रेणिगतस्य भवत्योपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः (थ्यात्वः ) लभते सम्यक् ( त्वम् ) ॥ ५२९॥ Jan Education interna For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ विशेषा. ॥२८४॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिकं सम्यक्त्वं भवति । किमुपशमणिगतस्यैवैतद् भवति !, न, इत्याह'जो वेत्यादि' यो वा जन्तुरनादिमिथ्यादृष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमि-बृत्तिः । ध्यात्वो लभते सम्यक्त्वं, तस्याऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुखोऽप्यविद्यमानत्रिपुजो भवति, अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुजः सम्यक्त्वं लभते, तस्यैवीपशामिक - सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्यादृष्टिस्तथा-1 विधगुर्वादिसामग्रीसद्भावेऽपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अधेविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्गललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुजत्रयं कृत्वा सम्यक्त्वपुजपुद्गलान् विपाकतो बेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः " तद्यथेह प्रदीपस्य स्वच्छाश्रपटलैहम् । न करोत्यावृति काञ्चिदेवमेतद् रवेरपि ॥१॥" एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः ।। "एकपुजी द्विपुजीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्व कीर्तितः ॥१॥" अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुश्री सन्नुभयवान् सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युद्वलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह “यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुञ्ज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ १॥" इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन ॥ ५२९॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तहि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह खीणम्मि उइण्णम्मि य अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तम उवसमसम्म लहइ जीवो ॥५३०॥ इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिप्रमाणतां नीतास्त्रपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये ॥२८॥ 1 क्षीण उदीणे चानुदीयमाने च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ ५३॥ For Personal and Prevate Une Grey Page #87 -------------------------------------------------------------------------- ________________ विशेषा बृहदात्तः। ॥२८५॥ "जो गंठी तो पढम गठिं समइच्छओ हवइ बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥" इति । ततस्तत्राऽनिवृत्तिकरणे यदुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीणे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीय- माने परिणामविशुद्धिविशेषादुपशान्ते विष्कम्भितोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् ?, इत्याह- अन्तर्मुहूर्तमात्रं कालमौपशमिकसम्यक्त्वं लभते जीवः । अस्माचौपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याऽकृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम्- सैद्धान्तिकानां तावदेतद् मतं यदुत- अनादिमिध्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुञ्जपुद्गलान् वेदयन्नौपशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अन्यस्तु यथाप्रवृत्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्वाच्च्युतोऽवश्यं मिथ्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये " आलंबणमलहंती जह सट्ठाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छं चिय उवसमी एइ ॥ १॥" यथा गात्रे समुत्क्षिसे सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना प्राक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति-पुनरपि संकुच्य प्राक्तनस्थान एव तिष्ठतीत्यर्थः, एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृतत्रिपुञ्जत्वाद् मिश्र-शुद्धपुञ्जलक्षणं स्थाना|न्तरमलभमानः पुनस्तदेव मिथ्यात्वमागच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत- सर्वोऽपि मिथ्यादृष्टिः प्रथमसम्यक्त्वलाभकाले यथाप्रवृत्यादिकरणत्रयपूर्वकमन्तरकरणं करोति, तत्र चौपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवौपशामिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिथ्यादृष्टियं भवति । इत्यलं प्रपश्चेनेति ॥ ५३० ॥ अथ सास्वादनसम्यक्त्वमाह उँवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ ५३१ ॥ इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनन्तानुवन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं, उत्कृष्टतस्तु पडावलिका १ यो ग्रन्थिः स प्रथम (यथाप्रवृत्तकरणं) प्रन्धि समतिगच्छतो भवति द्वितीयम् (अपूर्वकरणं)। अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१॥ २५. छ. 'तैमाग'। । आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतमिपुजी मिध्यात्वमेवोपशम्येति ॥१॥ ४ उपशमसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले पदावलिकम् ॥ ५३॥ स २८५॥ Jan Education Internatio For Personal and Private Use Only USTww.jaineltrary.org Page #88 -------------------------------------------------------------------------- ________________ वृत्तिः। सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थ भवतीति ॥ ५३१ ॥ विशेषा० अथ क्षायोपशमिकमाह॥२८॥ 'मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ ५३२ ॥ यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्ण, यच्च शेष सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भितोदयमुपनीतमिथ्यास्वभावं च शेषमिथ्यात्वं, मिथ्यात्व-मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जामाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः । आह-यद्येवम् , अशुद्ध-मिश्रपुञ्जद्वयरूपस्य विष्कम्भितोदयस्यैवोपशान्तस्याऽनुदीणता युज्यते, न तु शुद्धपुञ्जलक्षणस्यापनीतमिथ्यात्वस्वभावस्य, तस्य विपाकेन साक्षादनुभूयमानत्वादितिः भवद्भिस्तु 'अणुइयं च उवसंत' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम् , तदेतत् कथम् । इति । अत्रोच्यते- सत्यमेतत् , किन्त्वपनीतमिथ्यात्वस्वभावत्वात् स्वरूपेणाऽनुदROH यात् तस्याऽप्यनुदीर्णतोपचारः क्रियते । अथवा, अनुदीर्णत्वमविशुद्धमिश्रपुञ्जद्वयरूपस्य मिथ्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीतमिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्यर्थः। कथम् ?, इति चेत् । उच्यते-मिथ्यात्वं यदुदीर्णमुदयमागतं तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्ण 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं तदुपRo शान्तं चेति- अपनीतमिथ्यात्वखभावमित्यर्थः, इत्येवं सर्वं सुस्थं भवति । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्वमिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं मिश्रीभावपरिणतं वेद्यमानमनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां नित्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टयथावस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्याऽऽवारका न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति । ___ अत्राह- ननूर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम् , प्रागुक्तमौपशमिकमपि तदेवंविधमेव, तत् कोऽनयोर्विशेषः । तदेतदसमीक्षिताभिधानम् , यतो 'मीसीभावपरिणयं वेइज्जतं खओवसमं' इति वचनादत्र क्षायोपशमि ॥२८६॥ . मिथ्यात्वं यदुदीर्ण तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशामिकम् ॥ ५३२ ।। १ क. ग, शान्तं ना'। प. छ. 'स्य विष्कम्भितोदयं पु। ४ क. ग, 'मधु' । ५ क.ग. 'लव' । JanEducationainamaAHU For besond ere Only Page #89 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥२८७॥ कसम्यक्त्वे शुद्धपुञ्जपुद्गलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेद्यते । इत्यलं प्रसङ्गेनेति ॥ ५३२ ॥ अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया पाह 'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थं । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३ ॥ वेदयत्यनुभवति सम्यक्त्वपुद्गलानिति वेदकोऽनुभविता, तदनान्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेद्यत इति वेदकम् , जीवादिवस्तुबोधं प्रति समिति सम्यग् अवैपरीत्येन, अञ्चति प्रवर्तत इति सम्यक् , तस्य भावः सम्यक्त्वं, वेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपकाणं प्रतिपन्नस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुञ्जेषु क्षपितेषु, सम्यक्त्वपुञ्जमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुद्गलावस्थं भवति । सर्वे च ते उदिताश्च ते च ते चरमपुद्गलाश्च सर्वोदितचरमपुद्गलास्तेऽवस्था स्वरूपं यस्य तत् तथा । इदमुक्तं भवति-क्षपितप्रायदर्शनसप्तकस्य सम्यत्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति । __अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् । सत्यम् , किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-ऽनुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । चरमग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्यं चेदमङ्गीकर्तव्यम् , स्थानान्तरेषु बहुशः क्षायिको-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात् । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्गः स्यादिति । अनन्तानुबधिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपश्चकपरिग्रहात् सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥ ५३३ ॥ अत्राह-ननु कियत् सम्यक्श्रुतमेव भवति?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति?, कस्य च न ?, इत्याशङ्कयाह १ वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥ ५३३ ॥ २ घ.छ. 'मव' । ॥२८७॥ and interna For Personal Pre Use Only www.jainelbrary.org Page #90 -------------------------------------------------------------------------- ________________ विशेषा ॥२८८॥ मराकाजल e rson चोदस दस य अभिन्ने नियमा सम्मत्तं सेसए भयणा । मइ-ओहिविवज्जासे विहोइ मिच्छं न उण सेसे ॥५३४॥ चतुर्दशपूर्वेभ्यः समारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्- एतावच्छूतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः । 'सेसए भयण त्ति' शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना विकल्पनाएतच्छुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतं, मिथ्यात्योदयात् मिथ्याश्रुतमपि स्यादिति भावः। मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषेमनःपर्याय-केवलज्ञानद्वये । इदमुक्तं भवति- मिथ्यात्वोदयाद् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तदुदयाद् विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-केवलज्ञाने तु कदापि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तत्सनावे तदुदयस्पैवाऽसंभवात् । मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः । इति । एतच्चेह मिथ्यात्वोदयसंभवा-ऽसंभवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग-मिथ्याथुतमेवेति ।। ५३४ ।। अत्र किल परः किंचित् प्रेरयति तेत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? । जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥५३५॥ नाणमवाय-धिईओ दसणमिटुं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ ५३६ ॥ उभयत्रापि तत्त्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् । इति ? । इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम् , जीवोऽपि नित्याऽनित्यायनेकखभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपः-संयमादिभिस्तु ततो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमुच्यते, श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः, येनोच्यते- 'सम्यक्त्वपरिगृहीतं सम्यक्श्रुतम्' इति । अत्रोतरमाह- 'जहेत्यादि' यथा वस्त्ववबोधरूपले तुल्येऽपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्रु , चतुर्दश दश चाभिन्नानि (पूर्वाणि) नियमात् सम्यक्त्वं, शेषके भजना । मत्व-वधिविपर्यासेऽपि भवति मिथ्यात्वं न पुनः शेपे ॥५३॥ २ क.ग 'यवि' । ३ तत्त्वावगमस्वभावे सति सम्यक्त्व-श्रुतवोः कः प्रतिविशेषः । वथा ज्ञान-दर्शनयोर्भवस्तुल्येऽवयोधे ॥ ५३५ ॥ जालमपाय-एती दर्शनमिष्टं यथावप्नहे-हे । तथा तत्त्वचिः सम्यक्त्वं रोच्यते येन तज्ज्ञानम् ॥ ५३६ ॥ ॥२८८॥ TRIPPIRRIP For Personal Private Use Only Page #91 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ॥२८९॥ KICHOCOCONIONARY तयोरिहाऽपि कश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः, इति चेत् । इत्याह- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ञानमिष्ट; अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तज्जीवादितस्त्वं रोच्यते श्रद्धीयते तज्ज्ञानम् । अयमत्राभिप्रायःदर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते- विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं, न पुनस्ततोऽतिरिक्तं किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? । सिद्धान्तवादी तु मन्यतेयथा ज्ञानदर्शनयोर्वस्त्ववबोधरूपतयैकत्वेऽपि विशेष-सामान्यवस्तुग्राहकत्वेन भेदः, तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तत्त्वरांचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोयुगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च "कारण-कज्जबिभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ १ ॥ जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाइजलवुट्टीओ विसोहिति ॥ २॥" अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ ५३५ ॥ ५३६ ॥ ॥ सप्रतिपक्षं सम्यकश्रुतं समाप्तमिति ॥ इदानी सादि सपर्यवसितं च श्रुतं सप्रतिपक्षमुच्यते अत्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गइपज्जाएहिं जीवो व्व ॥ ५३७ ॥ अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिप्रायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पञ्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं, यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावद् न कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता, १५. छ. 'नर्जी' । २ घ. छ, 'तत्र रु। ३ क. ग. 'कं वि'। ४ घ. छ. 'न्यमा' । ५ कारण-कार्यविभागो दीप-प्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुनिस्य सम्यक्त्वम् ॥1॥ युगपदपि समुत्पन्न सम्यक्त्वमधिगम विशोधयति । यथा कनकम अनादिजलवृष्टयो विशोधयन्ति ॥ २॥ ६ अस्तीतिनयस्येदमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि सान्तं गतिपर्यायजीव इव ।। ५३७ ॥ ||२८९॥ For Personal d e ser Page #92 -------------------------------------------------------------------------- ________________ निशेषा० ॥२९०॥ Jain Educationa Internationa अपर्यन्तता च । ततः श्रुतस्याऽपि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पचिप्रसङ्गात् । नापि सतोऽत्यन्तीच्छेदः सर्वशून्यतापत्तेः । यदि हि यद् यदेव नारकादिकं घटपटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति तदा कालस्याsपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्माच्छ्रुताधारद्रव्याणां सर्वदैव सच्चात् तदव्यतिरेकिणस्तस्थापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम्, अनित्यत्वाज्जीवस्य नारकादिगतिपर्यायवत्; तथाहि श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यापयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्रादर्शनात्, तदनुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ ५३७ ॥ अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र काल भावानाश्रित्येदं साद्यादिखरूपं चिन्त्यत इति । एतदाह देव्वाणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ ५३८ ॥ द्रव्यादिना वा द्रव्य-क्षेत्र काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्यश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्पीत्यादि' द्रव्यत एकपुरुषं प्रतीत्य सादि सनिधनं च श्रुतं भवति ।। ५३८ ।। कथम् ?, इति चेत् । इत्याह चौदसपुव्वी मणुओ देवत्ते तं न संभरइ सव्वं । देसम्मि होइ भयणा सट्ठाणभवे विभयणा उ ॥ ५३९ ॥ इह कश्चिच्चतुर्दशपूर्वरः साधुर्मृत्वा देवलोकं गतः । तत्र च देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति १, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाङ्गलक्षणे' इति कल्पचूर्णिः, कोट्याचार्यव्याख्यानं तु 'देशे सूत्रार्थे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधमाप्तेः, भजना विकल्पना भवति यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्व प्राप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोस्विदिह भवेऽपि १, इत्याह- स्वस्थाने मनुष्यत्वे योऽसौ भवो जन्म तत्रापि तिष्ठतो भजना १ द्रव्यादिना वा सादिकमनादिकं सान्तमन्तरहितं वा । द्रव्य एकपुरुषं प्रतीत्य सादि सनिधनं च ॥ ५३८ ॥ ३. चतुर्दशपूर्वो मनुज देवत्वे तद् न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना तु ॥ ५३९ ॥ For Personal and Private Use Only २ क.ख.ग. 'आह' । बृहद्वृत्तिः । ॥२९०॥ Page #93 -------------------------------------------------------------------------- ________________ PATE विशेषा० 290 बृहद्वृत्तिः । ॥२९ ॥ विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ ५३९ ॥ तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह 'मिच्छ-भवंतर-केवल-गेलन्न-पमायमाइणा नासो । आह किमत्थं नासह किं जीवाओ तयं भिण्णं ॥५४०॥ इहभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चोदसपुवी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम् , सामान्येन श्रुतगतिपातकारणभणनप्रक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, “ नहम्मि उ छाउमस्थिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परःपाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद् भिन्नं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भिन्नस्यैव नाशो युज्यते नाभिनस्यति भावः ॥ ५४०॥ भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह जैइ भिन्नं तब्भावे वि तो तओ तस्सम्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व्व समं पईवेण ॥५४१॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति' ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः ?, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न पश्यदित्यर्थः। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्मकाश्यमर्थ न पश्यतीति ॥ ५४१ ॥ अत्र मूरिरुत्तरमाहतं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होज्जा ॥५४२॥ १ मिथ्या-भवान्तर-केवल-पलान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् ? ॥ ५४॥ २ गाथा ५३९। ३ नष्टे तु छानस्थिके ज्ञाने । यदि भित्रं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एवं नित्यमन्ध इव समं प्रदीपेन ॥ ५४१ ॥ ५ तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तदज्ञानं वा केवलज्ञानं वा स भवेत् ॥ ५४२ ॥ ॥२९॥ Jan Education intem For Personal and Private Use Only www.jaineitrary.ary Page #94 -------------------------------------------------------------------------- ________________ COM बृहदात्तः। विशेषा० ॥२९२॥ जमरा तत तावत् श्रुतज्ञानं नियमाज्जीवो जीवस्वभावमेव भवति, नाजीवखभावम् । जीवः पुनस्तदेव केवलं न भवति । कुतः ?, इत्याह- यस्मादसौ तद्वा श्रुतज्ञानं स्यात् , तदज्ञानं वा श्रुताज्ञानं, केवलज्ञानं वा स भवेत् । वाशब्दाद् मतिज्ञानम् , अवधिज्ञानं, मन:पर्यायज्ञानं, मत्यज्ञानं, विभङ्गो वाऽसौ भवेज्जीव इति ॥ ५४२ ।। 'तं ता नियमा जीवो' इति यदुक्तं, तदुपजीव्य परः पाह 'तं जइ जीवो नासे तण्णासो होउ सव्वसो नत्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ॥५४३॥ ___ तच्छूतं यदि जीवो जीवस्वभावभूतं तत् , तदा जीवात् तदव्यतिरिक्तमिति सामार्थ्यादेव भवद्भिरभ्युपगतम् , युक्तं चैतत् , एवं हि सति युज्यते-जीवस्य तत्कृतवस्त्ववबोधो ज्ञानित्वं केवलं नाशे प्रतिपाते तस्य 'श्रुतस्य' इति प्रक्रमाल्लभ्यते, तस्य जीवस्य नाशस्तन्नाशो भवत्वस्तु । यतो हि यदव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्त्विति । अत्र मूरिरुत्तरमाह'भवतु' इतीहापि योज्यते, अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः, किन्तु सर्वशः सर्वात्मना पर्यायान्तरविशिष्टस्यापि तस्य नाशो नास्ति । यद् यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्मा, अनन्तपर्यायश्च वर्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति, तदैव श्रुताज्ञानामादिपर्यायेणोत्पद्यते । सचेतनत्वा-ऽमूर्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तैश्चानन्तैः पर्यायविशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे तस्य सर्वथा विनाशः स्यात् ।। यदि हि तस्याऽयमेवैका पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् । एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादिपर्यायेणोत्पादात् । यथोक्तैश्चानन्तपर्यायैर्विशिष्टस्य सर्वदैवाऽवस्थानादिति ।। ५५३ ॥ न चात्मैव केवल उत्पाद-व्यय-ध्रौव्यधर्मा, किन्तु सर्वमपि वस्त्वीदृशमेव, इति दर्शयति सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥५४४॥ सर्वमेव हि स्तम्भ-कुम्भ-भवनादिवस्तु पतिसमयं पुराणादिपर्यायेणोत्पद्यते, नवादिपयोयेण तु विनश्यति, द्रव्यतया पुनर्नित्यं च ध्रुवं सर्वदैवाऽवतिष्ठते । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावो घटते, नान्यथा; सुखादिसद्भावो हि सक्-चन्दना-ऽङ्गना , तद् यदि जीवो नाशे तन्नाशो भवतु सर्वशो नास्ति । यत् स उत्पाद-व्यय-ध्रौव्यधर्मा-ऽनन्तपर्यायः ॥ ५४३ ॥ २ सर्वमेव प्रतिसमयमुत्पद्यते गश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसजायः ॥ ५५५ ।। B ॥२९२॥ for Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ विशेषाः Picrooravaroo1656मारपरस समाजमनाममा ऽहि-विषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा ? इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अन॥२९३॥ र्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षः, तर्हि तस्य किमायातम् ? । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गातः तथाहि- सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा ? इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनन्तरभूत इति द्वितीयः पक्षः, स किं विद्यमानः, अविद्यमानो वा ?। यदि विद्यमानः, किमिति क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः । अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कथं करणोत्पत्तिः, करणे वा वस्तुनोनित्यत्वप्रसङ्गः, तदव्यतिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेष दोष इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात्ः इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात् , इति कथं प्रतिनियतसहकारिकल्पना । अथवभूत एवाऽस्य वस्तुनः स्वभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्यं जनयति । नन्वेतदपि मनोरथमात्रम् , ताद्ध यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवेति वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोFor ऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्या जननावस्थायां खभावः, स एव जननावस्थायामपि, इति कथं जनयेत् ? । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुरिन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति । अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे स्वभाव इत्यकामेनापि प्रतिपत्तव्यम् , तयोश्च भावा-ऽभावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । यद्यन्यत्वम्, तत् किं सर्वथा, उत कश्चित् । यदि सर्वथा, तर्हि द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न होकान्तभिन्नादभावाद् भावस्य निवृत्तियुज्यते, पटाभावादपि घटभावनिवृत्तिप्रसङ्गात । अथ कथञ्चित । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कथश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि POS २९३॥ १ घ. छ. 'थं नि'१२ घ.छ. 'रिकारण' । For Personal Pre Use Only Page #96 -------------------------------------------------------------------------- ________________ विशेषा० ॥२९४॥ Jain Educations Internatio क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्याऽनन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम्, तर्हि तस्य परिकल्पितत्वादसच्चाद् द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येवः तर्हि प्रथपक्षणभाव एव द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीया दिक्षणाभावः; यद्येवम्, अत्र सुतरामन्याऽनन्यत्वकल्पना, तत्र चोक्तो दोषः । अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम्, तस्यैवाऽयोगात् ; तथाहि — क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अयोध्येत - द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याभावात् भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्याऽनन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम्, तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्यापि तद्धर्मत्वम्, अतस्तद्धर्मत्वे सर्वदैव भावापत्तेः ततश्च स्वहेतुभ्य एव तद्भावा-भावधर्मकं समुत्पयत इति प्रतिपत्तव्यम् । न चाऽक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात् इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-भावयोः सहावस्थानेऽविरोधात् सर्वदेव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम् इत्युच्यमानं विद्वज्जनमनांसि रञ्जयतिः एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियासंभवात् । तदयुक्तम्, क्षणिके एवार्थक्रियायोगात्, तथाहि क्षणिक पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्नः, निवर्तमानः, निवृत्तो वा १ इति विकल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात् अभ्युपगमे वा कोऽप्यंश उत्पन्नः कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात्, तथा चास्मत्पक्षसिद्धिः, द्रव्य-पर्यायोभयरूपवस्तु सिद्धेः । अंशाभ्युपगमे शवानवयवी सिद्ध्यति, स च द्रव्यम्, अंशाच पर्याया इति द्रव्य-पर्यायोभयरूपवस्तुसिद्धिः । नाऽप्युत्पन्नः, तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात्, अतिशयाधाने वा भिन्नकारणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत् । नन्वेतदध्यात्मचित्तसमाधानमात्रम्, यदि हि विशिष्टाऽर्थक्रियाकरणे सहकारिणां संयोगमात्रमेवायमपेक्षते, न त्वपरमतिशयम्; तर्ह्यसहकारित्वाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्रं विद्यते किमिति विवक्षित सहकारिसंयोगमपे For Personal and Private Use Only बृहद्वृत्तिः । | ।। २९४ ।। Page #97 -------------------------------------------------------------------------- ________________ विशेषा. ॥२९५ क्षते । तस्मात् तेभ्यस्तस्यातिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशताप्रसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-ऽनित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि- मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यव्यावृत्तिः, यथाप्रतिभासं हि मृत्पिण्डसंवेदनं, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथाप्रतिभासभेदं तसंवेदनं विजातीयेष्बुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम् , देश-काल-नरावस्थान्तरेष्वित्थमेव प्रत्तेः । न चार्थप्रभवमविसंघादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु यथोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिबन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च ___ " भाषेप्येकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ १॥" धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्तविनश्वरेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च “एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥ १॥" न चाऽस्य संवेदनस्य बाधप्रत्ययो युज्यते, कदाचिदप्यनुपलब्धः । तस्मादन्वयाऽविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतवान्षय इति । उक्तं च __ " नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयवृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ १॥" इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाश्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं बादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ ५४४ ॥ 9.999.00 ॥२९५॥ १५. छ. 'नप्रभवा' । ११. छ. 'स्तन' । ३ क.ग. रेषु भा'४. छ. 'का प्र'। ५५. छ. 'रेचा''। (घ. छ. 'प्र स्था'। FANpurm.jaineltrary.org Page #98 -------------------------------------------------------------------------- ________________ विशेषा० ॥२९६॥ इह श्रुतस्य साद्यादिप्ररूपणायां चतुर्भङ्गी संभवति, तद्यथा-सादि सपर्यवसितमित्येको भङ्गः, सादि अपर्यवसितमिति द्वितीयः, अनादि सपर्यवसितमिति तृतीयः, अनादि अपर्यवसितमिति चतुर्थः । तत्र द्रव्यत एकं पुरुषद्रव्यमङ्गीकृत्य निरूपितः प्रथमो भङ्गः। द्वितीयस्तु प्ररूपणामात्र, कचिदप्यसंभवात् । अतो भव्या-ऽभव्यौ समाश्रित्य तृतीय-चतुर्थभङ्गकावाह अहवा सुत्तं निव्वाणभाविणोऽणाइयं सपज्जंतं । जीवत्तं पिव निययं सेसाणमणाइ-पज्जंतं ॥ ५४५ ॥ इह सम्यग्-मिथ्याभावेनाऽविशेषितं श्रुतसामान्यमानं गृह्यते । अथवाशब्दो भङ्गकान्तरसूचकः । निर्वाणे भविष्यतीति निर्वाणभावी भव्यस्तस्यैतच्छूतमात्रं भव्यत्ववदनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ पुनरवश्यं न भविष्यतीति सपर्यन्तम् । शेषाणामनिर्वाणभाविनामभव्यानां जीवत्ववदभव्यत्ववद् वा नियतं निश्चितमनादि-अपर्यन्तम् , अभव्यस्य संसारे कदाचिदपि श्रुतमात्राऽव्यवच्छेदादिति । इह द्रव्यत एकं जीवद्रव्यमाश्रित्य निरूपितः माक् सादिसपर्यवसितत्वलक्षणः श्रुतस्य प्रथमभङ्गः, नानाजीवद्रव्याणि त्वाश्रित्य तस्यैव चतुर्थभङ्गः पुरस्ताद् भणिष्यते ।। ५४५ ॥ अथ क्षेत्र-काल-भावैः प्रथमं भङ्गमेव तस्य दर्शयन्नाह *खेत्ते भरहे-रवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवाणजे व आसज ॥ ५४६॥ प्राग् यदुक्तम्- ' देव्वाम्म एगपुरिसं पडुच्च साई सनिहणं च ' इति, तदिह प्रकृतं स्मर्यते। ततश्च क्षेत्रे चिन्त्यमाने भरत-रावतक्षेत्राण्याश्रित्य सम्यक्श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद् भवतीति सादित्वं, चरमतीर्थकृतीर्थान्ते त्ववश्य व्यवच्छिद्यत इति सपर्यवसितत्वमिति । काले त्वधिक्रियमाणे वे समे उत्सर्पिण्य-वसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतै-रावतेष्वेतत् सादि सपर्यवसितं भवति, योरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिण्यां तु पञ्चमस्यान्तेऽवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासायदं सादि सपर्यवसितं स्यादिति॥५४६॥ कथं पुनः प्रज्ञापकं, प्रज्ञापनीयांश्चार्थानाश्रित्येदं साद्यादिरूपम् ?, इत्याह So616वहाराबहार ॥२९६॥ १ घ. छ. ' को भेदः सा'। २ अथवा सूत्र निर्वाणभाविनोऽनादिकं सपर्यन्तम् । जीवत्वामिव नियतं शेषाणामनादि-पर्यन्तम् ॥ ५४५ ॥ ३५. छ. 'थमभ' क्षेने भरत-रावते काके तु समे दे तनव । भावे पुनः प्रज्ञापकं प्रज्ञापनीयान् वाऽऽसाथ ॥ ५४६॥ ५ गाथा ५३८ । Educom NO For Personal Private Use Only Page #99 -------------------------------------------------------------------------- ________________ विशेषा० ॥२९॥ हालाहाबाद उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए गइ-ढाण-भेय-संघाय-वण्ण-सदाइभावेसु ॥ ५४७ ॥ उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्नः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके बृहद्वृत्तिः। गुरौ व्याख्यानादि कुर्वति सत्येते भावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-सपर्यवसिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरवादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गम्य-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राहाः, ग्राहकं च ग्राह्यनिवन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भावः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥५४७॥ अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्यभङ्गमुपदर्शयन्नाह देव्वे नाणापुरिसे खेचे विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए सययं॥५४८॥ द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यङ्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यकश्रुतं सततं वर्ततेअभूत् , भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् ॥ इति गाथाद्वादशकार्थः ॥ ५४८॥ ॥ तदेवं सपतिपक्षं सादि-सर्पयवसितं श्रुतं समाप्तम् ॥ १ उपयोग-स्वर-प्रयवाः स्थानविशेषान भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ ५० ॥ २ प. छ. 'मधुर-मन्दादिः पदव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं वर्तते सततम् ॥ ५४८ ॥ ॥२९७॥ R Jan Education Interna For Personal and Private Use Only Page #100 -------------------------------------------------------------------------- ________________ विशेषा० ॥२९८॥ Jain Education Internationa अथ षष्ठं सप्रतिपक्षं गमिकश्रुतद्वारमाह गणिया गमियं जं सरिसगमं च कारणवसेण । गाहाइ अगमियं खलु कालियसुयं दिट्ठिवाए वा ॥ ५४९ ॥ -गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं तच्चैवंविधं प्रायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संबध्यते । यत्र प्रायो गाथा-श्लोक-वेष्टकाद्यसदृशपाठात्मकं तदगमिकं तचैवंविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ ५४९ ॥ ॥ इति सप्रतिपक्षं गमिकद्वारम् ॥ अथ सप्तमं सप्रतिपक्षमङ्गप्रविष्टद्वारमाह हर-थेरक वा आएसा मुक्कवागरणओ वा । धुव चलविसेसओ वा अंगा- गंगेसु नाणतं ॥ ५५० ॥ अङ्गाऽनङ्गविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् १, इत्याह- गणधरा गौतमस्वाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गप्रविष्ठमुच्यते । स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतं श्रुतमावश्यकनिर्युक्त्यादिकमनङ्गमविष्टमङ्गबाह्यमुच्यते । अथवा, वारत्रयं गणधरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय- धीव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पन्नं तदङ्गमविष्टं द्वादशाङ्गमेव, मुत्कं मुत्कलममनपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्माद् निष्पन्नमङ्गवाद्यमभिधीयते तच्चावश्यकादिकम् । वाशब्दो ऽङ्गानङ्गविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीयं भेदकारणमाह- 'धुव-चलविसेसओ व त्ति' धुवं सर्वतीर्थकर तीर्थेषु नियतं निश्चयभावि श्रुतमङ्गप्रविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमनियतमनिश्चयभावि तत् तन्दुलवैकालिकप्रकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोऽत्रापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति - गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं, ध्रुवं च यच्छ्रतं तदङ्गमविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधानं, चलं च तदावश्यकप्रकीर्णादि श्रुतमङ्गाह्यमिति ॥ ५५० ।। आह- ननु 'पूर्व पूर्वाण्येवोपनिषनाति गणधरः' इत्यागमे श्रूयते, पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च १ भङ्ग -गणितादि गमिकं यत्सदृशगमं च कारणवशेन । गाथाथमिकं खलु कालिकतं दृष्टिवादे वा ॥ ५४९ ॥ २ गणधर स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । भुव-चलविशेषतो वाऽङ्गाऽनङ्गयोर्नानात्वम् ॥ ५५० ॥ ३ घ. छ. 'द् यद् नि' । ४ घ.छ. 'नं तदङ्ग' ५ क. ख. ग. 'प्रथमं पू' | For Personal and Private Use Only बृहद्वृत्तिः । ॥२९८॥ Page #101 -------------------------------------------------------------------------- ________________ विशेषा ० ॥२९९॥ Jain Educationa Internation निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाऽङ्गमस्तु, किं शेषाङ्गविरचनेन, अङ्गबाह्यश्रुतरचनेन वा १, इत्याशङ्कयाहवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ ५५१ ॥ अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्घत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्याऽपि वाङ्मयस्यावतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं निर्यूहणा विरचना शेषश्रुतस्येति ॥ ५५१ ॥ ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय अइसेसज्झयणा भूयावाओ य नो त्थीणं ॥५५२॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान- समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किञ्चिच्छ्रतं देयमित्येका दशाङ्गादिविरचनं सफलम् । इति गाथात्रयार्थः ॥ ५५२ ॥ ॥ इत्यङ्गाऽनङ्गप्रविष्टं श्रुतद्वारम् ॥ तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियांस्तद्विषयः १, इति निरूपयितुमाह-. नाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ ५५३ ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्वे द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति - द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्र लोका-sलोकाकोर, कालमतीतादिरूपं, भावानौदयिकादीन् जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा १ यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । निर्यूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ ५५१ ॥ २ तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ ५५२ ॥ ३ ४ उपयुक्तः श्रुतज्ञानी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनस्तदचक्षुर्दर्शनेनेति ॥ ५५३ ॥ For Personal and Private Use Only . छ. 'दीयते त' । ५ क. ख. घ. छ. 'काशं का' । बृहद्वृत्तिः । ॥२९९॥ Basi www.jainelltrary.org Page #102 -------------------------------------------------------------------------- ________________ अखबाटाहर पटकन विशेषा बृहद ॥३०॥ दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि र्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भावः। तथा च नन्दिसूत्रम्- 'तं समासओ चउम्बिह पण्णत्तं, तं जहा-दबओ खेत्तओ, कालओ, भावओ | दव्वओ णं सुयनाणी उवउत्तो सम्वदव्वाई जाणइ न पासइ, एवं सव्वखेत्तं, सब्बकालं, सब्बभावे जाणइ न पासइ" इति । अन्ये तु नत्रः पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति मन्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य | मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दशनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति ।। ५५३॥ एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयबाह तेसिमचक्खुइसणसामणओ कहं न मइनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ ? ॥५५॥ तेषां नमः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनीमत्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति', कथं वा तेन श्रुतज्ञानी पश्यति ? । यदि हि श्रुतज्ञानी तेन पश्यति तहि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तीतरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकं ज्ञानं पश्यति, अपरं तु न पश्यति ? । खेच्छाभाषितत्वमानं विहाय नापरमत्र कारणं पश्याम इति भावः । तस्मात् “ जाणइ न पासइ" इति स्थितमिति ॥ ५५४॥ ___ अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ" इत्यपि पाठो युक्त इति दर्शयन्नाह मैइभेयमचक्खुईसणं च वजित्तु पासणा भणिया । पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥५५५॥ १ तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा- दृष्यतः, क्षेत्रतः, काकतः, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति । __एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जानाति न पश्यति । EO २ तेपामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेवः॥ ५५४ ॥ ३ मतिभेदमचक्षुदर्शनं च पर्जविस्था पश्यत्ता भणिता । प्रज्ञापनायां तु स्फुदा तेन भुते पश्यत्ता युक्ता ॥ ५५५ ॥ 868885606 ॥३०॥ Educ a tio For Personal Private Use Only alwww.jaineltrary.org Page #103 -------------------------------------------------------------------------- ________________ बृहदृत्तिः । विशेषा. ॥३०१॥ __ मतेर्भेदो मतिमेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां त्रिंशत्तमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता “ जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद- सूत्रम्- “ केइविहा णं भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणयाँ य, अणागारपासणया य । सागारपासणया णं भन्ते ! कइविहा पण्णत्ता गोयमा ! छन्विहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाणसागारपासणया, सुयअन्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! कइविहा पण्णत्ता। गोयमा ! तिविहा पण्णत्ता, तं जहा- चक्खुईसण-ओहिदसण-केवलदंसणअणागारपासणया" इति । अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन साकारानाकारभेदभिन्न उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः । आह-यद्येवम् , पर्यायशब्दावेतौ, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता। सत्यम् , किन्तु साकारोपयोगोऽष्टधा प्रोक्तः, साकारपश्यत्ता तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात् । अनाकारोपयोगोऽपि चतुर्धा प्रोक्तः, अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् : पश्यत्ताशब्दो हि 'दृशिरपेक्षणे' अस्य धातोनिष्पद्यते, प्रकृष्टं चेक्षणं त्रिकालविषये शीघ्रमेवार्थपरिच्छेदनपटिष्ठेऽवबोधे भवति । मतिज्ञान-मत्यज्ञाने च प्रायःसांपतकालविषये एव, इति न तयोः पश्यत्ता । शीघ्रं चाऽर्थपरिच्छेदो यथा चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाभिधानात् । | मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुताऽवधि-मनःपर्याय-केवलज्ञान-श्रुताज्ञान-विभङ्गज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधा तु साकारोपयोगः, चक्षु-रवधि-केवलदर्शनभेदात् तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः; इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदो, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादिषु प्रज्ञापनायां पश्यत्ता प्रोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् । केषुचित्तु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारप्रश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगाथायां 'पासइ य केइ सो पुण SA १ क. ग. 'त्वा यथा ये ख. 'त्वा तथा ये'। २ कतिविधा भगवन् ! पश्यत्ता प्रशप्ता । गौतम ! द्विविधा, सथथा- साकारपश्यत्ता च, अनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्राप्ता । गौतम ! षड्विधा प्रज्ञप्ता, तद्यथा-श्रुतज्ञानसाकारपश्यत्ता, अवधि-मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता च । अनाकारपश्यत्ता भगवन्! कतिविधा प्रज्ञप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुर्दर्शना-ऽवधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता । ३५. छ.' या अ' । ४ गाथा ५५३ । Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #104 -------------------------------------------------------------------------- ________________ विशेषा ० ॥३०२ ॥ Jain Educations Internation तमचक्खुदंसणेणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा इत्यतोऽप्ययुक्ता । कुतः १, इत्याह- येन प्रज्ञापनायां मतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता प्रोक्ता । अतोऽचक्षुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो "जाणइ न पास " इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारैर्गृहीता, 'कण्ठचा' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोधं किञ्चिदविता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ ५५५ ॥ सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गमनयिम् । एतच्चाभिन्नस्वामित्वात् पूर्वोक्तमति - ज्ञानेन समानम्, इत्यतिदिशन्नाह जैह नवहा मइनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ ५५६ ॥ गतार्थैव ।। ५५६ ।। अथोत्तरनिर्युक्तिगाथांसंबन्धनायाह सैव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ ५५७ ॥ तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम् तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर - गणधरैरुक्तः' इति शेषः ।। इति गाथापञ्चकार्थः ॥ ५५७ ॥ कः पुनर्ग्रहणोपायः १, इत्याह आगमसत्थग्गणं जंबुद्धिगुणेहिं अट्ठहिं दिडं । बेति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ ५५८ ॥ पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं ब्रुवते प्रतिपादयन्ति । किं तत् १, इत्याह- 'तं ति' तदेवागमशास्त्रग्रहणं । यत् किम् १, इत्याह- यद्बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्टं शास्त्रे, इत्यक्षरयोजना । अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयि १ यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ ५५६ ॥ २ ख.प.छ. 'थां संबन्धयन्नाह' । ३ सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ ५५७ ॥ ४ भागमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टभिर्दिष्टम् । नुवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥ ५५८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥३०२ ॥ www.lainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ बृहद्दत्तिः । तुमाह-आगमरूपं शास्त्रमागमशास्त्रं श्रुतज्ञानमित्यर्थः, तस्य ग्रहण गुरुसकाशादादानं तदेव श्रुतलाभ ब्रुवते, यद् बुद्धिगुणैरष्टभिः शास्त्रे | विशेषादिष्टं, नान्यदिति- वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमणैव श्रुतज्ञानं ग्राह्य, नान्यथेति तात्पर्यम् ।। इति नियुक्तिगाथार्थः ॥ ५५८ ॥ ___ अत्र भाष्यम्॥३०॥ सासिज्जइ जेण तयं सत्यं तं चाऽविसेसियं नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥५५९॥ तस्सायाणं गहणं दिढं जं मइगुणेहिं सत्थम्मि । ति तयं सुयलाभं गुणा य सुस्सूसणाईया ॥ ५६०॥ गतार्थे एव ॥ ५५९ ॥ ५६०॥ ते चाऽमी अष्टौ बुद्धिगुणा:___ सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हइ य ईहए चावि । ततो अपोहए वा धारेड करेइ वा सम्मं ॥ ५६१॥ विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति- तदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः । तच्चाधीतं | श्रुतमर्थतः शृणोति, श्रुत्वाऽवग्रहेण गृह्णाति, गृहीत्वा चेहयेहते पर्यालोचयति-किमिदमित्थं, तान्यथा ? इति । चशब्दः समुच्चयार्थः। अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्ध्याऽप्युत्भेक्षते । ततस्तदनन्तरमपोहते च- एवमेतद् यदादिष्टं गुरुभिरेवं निश्चिनोति । निश्चिते चार्थे सदैव चेतसि धारयति, करोति च सम्यक् तदुक्तानुष्ठानम् , श्रुताज्ञानुष्ठानस्यापि तदावरणक्षयोपशम-गुरुचिताऽऽवर्जनादिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति । अथवा, यद् यदाज्ञापयति कार्यजातं गुरुः, तत्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाराधितस्य गुरोरन्तिके सूत्र, तदर्थ वा सम्यक् शृणोति । श्रुतं चावग्रहेण गृह्णाति, इत्यादि पूर्ववत् । अन्ये तु व्याचक्षते- प्रतिपृष्टेन गुरुणा पुनरादिष्टश्च संस्तद्वचः सम्यक् भृणोति, श्रुतं चावग्रहेण सम्यग् गृह्णातीत्यादि तथैव, यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाऽष्टावपि गुणा व्याख्यायन्ते, श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनायाः ।। इति नियुक्तिगाथार्थः ॥ ५६१॥ शिष्यते येन तत् शाम तथाऽविशेषितं ज्ञानम् । भागम एव च शास्त्रमागमशावं तु श्रुतज्ञानम् ॥ ५५९ ॥ तस्याऽऽदान महर्ण दिष्टं यद् मतिगुणैः शास्ने । बुवते तत् श्रुतलाभं गुणाश्च शुश्रूषादिकाः ॥ ५६० ॥ २ शुश्रूषते प्रतिपृच्छति शृणोति गृह्णाति चेहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ ५६ ॥ ॥३०३॥ 89HAR सहसपना For Pres s e Page #106 -------------------------------------------------------------------------- ________________ विशेषा० ॥३०४॥ अथ भाष्यम्'सुस्सूसइ उ सोउं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणइ ॥५६२॥ बृहद्वत्तिः। सुणइ तदत्थमहीउं गहणे-हा- वाय-धारणा तस्स । सम्मं कुणइ सुयाणं अन्नं पि तओ सुयं लहइ ॥५६३॥ द्वितीयं व्याख्यानमाह सुस्सूसइ वा जं जं गुरवो जंपंति पुब्वभणिओ य । कुणइ पडिपुच्छिऊणं सुणेइ सुत्तं तदत्थं वा ॥ ५६४ ॥ तिस्रोऽपि व्याख्यातार्था एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् , एवं च सूत्रतोऽर्थतश्च 'अहीउंति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा-ऽपाय-धारणाः सम्यक् 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं ति' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्यावापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्मूसइ पडिपुच्छइ सुणेई' इत्येतावान् । नियुक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः खयमेव द्रष्टव्य इति ॥ ५६४॥ 'शुश्रूषते' इत्युक्तम् , अतः श्रवणविधिमाहमूयं हुंकारं वा बाढक्कार-पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥ ५६५ ॥ मृकमिति मूकं शृणुयात् । इदमुक्तं भवति-प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वंदनं कुर्यादित्यर्थः । तृतीये श्रवणे बाढङ्कारं कुर्यात्- एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः। चतुर्थे तु गृहीतपूर्वापरसूत्राभिमायो मनाक् प्रतिपृच्छां कुर्यात्- 'कथमेतत् ?' इति । पञ्चमे तु मीमांसां विदध्यात् , तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति-गुरुवदनुभापत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः ।। ५६५॥ , शुभूपते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ ५६२ ॥ भणोति तदर्थमधीत्य ग्रहणे-हा-उपाय-धारणास्तस्य । सम्यक् करोति श्रुताज्ञामन्यदपि ततः श्रुतं लभते ॥ ५६३ ॥ २ शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपच्छ्य ऋणोति सूत्रं तदर्थ वा ॥ ५६४॥ ३ मूकं कारं वा बावकार-प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा सप्तमके ॥ ५६५॥ ॥३०४॥ Jan Ed inmata For Personal and Private Use Only HOT Page #107 -------------------------------------------------------------------------- ________________ विशेषा० ॥३०५॥ Jain Educationa Internatio अथ गुरुगतं व्याख्यानविधिमाह खपढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अणुओगे॥ ५६६ ॥ सूत्रस्यार्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयवारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयवारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क १, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये ।। इति नियुक्तिगाथाद्वयार्थः ॥ ५६६ ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति ।। अथ पूर्वोदितसंवन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह भैणियं परोक्खमहुणा पञ्च्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ ५६७ ॥ मति श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि-मनः पर्याय- केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति ।। ५६७ ।। तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति संखाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चइया खओवसमियाओ काओ वि ॥५६८॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोsङ्गुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ २ क.ख.ग. 'मीसिओ'। ३९ १ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे ।। ५६६ ३ भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ ५६७ ॥ ४ संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ ५६८ ॥ ५ क.ग. 'तयशा भेदाः स ' । For Personal and Private Use Only बृहद्वृत्तिः ॥३०५|| Page #108 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥३०६॥ न्यत आबलिकाऽसंख्येयभागादारभ्य समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'विषयभेदाद् विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र-काललक्षणविषयस्याऽसंख्येयभेदत्वादवघेरप्यसंख्यया भेदा भवन्ति । खलुशब्दश्चेह विशे- पणार्थः । किं विशिनष्टि , इति चेत् । उच्यते- क्षेत्र-कालावाङ्गीकृत्यावघरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य-भावौ त्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्ते; तथाहि- " तेया-भासादव्वाणमंतरा एत्थ लभइ पठ्ठवओ" इत्यादिवचनात् तैजस-भाषाद्रव्यापान्तरालवय॑नन्तप्रदेशिकाद् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं च भावतो विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकार्य, अवधिग्राह्यांश्च तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच ज्ञानभेदः, इति द्रव्य-भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु इति विरुध्यते, इति चेत् । नैवम् , अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्दनाऽसंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः- भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः कारणं यासां ता भवप्रत्ययाः, ताश्च नारका-ऽमराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निवृत्ताः क्षायोपशमिक्यः, तपामभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताश्च तिर्यड्-मनुष्याणामिति । आह-क्षायोपशामिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावचौदयिकः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते- मुख्यतस्ता अपि क्षयोपशमनिवन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-ऽमरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति ।। ५६८।। अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां, वाचः क्रमवर्तित्वात् , आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन| सामर्थ्यमात्मनोऽपश्यन्नाह केत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? । चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥५६॥ कुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च ?, तथापि विनयगणानुग्रहार्थ चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामिः आमोषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति ॥ इति नियुक्तिगाथाद्वयार्थः॥ ५६९ ॥ १ गाथा ६२६ । २ कृतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः । चतुर्दशाविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ ५६९ ॥ SHTRA ॥३०६॥ Jan Education Internate For Personal and Private Use Only www.jaineltrary.org Page #109 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । ॥३०७|| अथ प्रथमगाथापूर्वार्धव्याख्यानार्थं माष्यम् तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ ५७ ०॥ संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ ५७१ ॥ तस्याऽवधेरसंख्येयाः प्रकृतयः । कुतः १, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यावधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्टं क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्टं कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव प्रदेशानां युज्यमानत्वात् । गाथाभङ्गभयाच समयनिर्देशादनन्तरं प्रदेशनिर्देशः । आह-ननूत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम् , तच्च वक्ष्यमाणप्रकारेणाऽङ्गुलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवलिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रप्रदेश-कालसमयानामसंख्येयपरिमाणम् , अतः क्षेत्र-काललक्षणज्ञेयापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि , अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्यायं च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ ५७० ॥ ५७१ ॥ अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह भैवपच्चइया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥५७२॥ गताथैव, नवरं 'पक्खीण वा' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ ५७२ ॥ १ तस्य यदुत्कृष्टक्षेत्र कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेयत्व परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ ५७०॥ संख्यातीतमनन्तं च तेनाउनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुगलकार्य यदनन्तप्रदेश-पर्यायम् ॥ ५७१ ॥ २ भवप्रत्ययिता नारक-मुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ ५७२ ॥ ॥३०७॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #110 -------------------------------------------------------------------------- ________________ बृहद्वतिः । विशेषा ॥३०८॥ अथाऽक्षेप-परिहारावाह ओही खओवसमिए भावे भणिओ भवो तहोदईए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥५७३॥ सो वि हु खओवसमओ किंतु स एव खओवसमलाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥५७४॥ व्याख्यातार्थे एव । नवरम् 'दोहं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवाधिः । 'खओवसमउ त्ति 'क्षयोपशमादेव । स च तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥५७३।५७४॥ ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याह उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प॥५७५॥ यतः सक्-चन्दना-हि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखादयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो दृश्यन्ते च । अतः सुर नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति । ५७५ ॥ अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम् ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया।वोच्छि त्ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥५७६॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ ५७६ ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह ओही खत्तपरिमाणे संठाणे आणुगामिए । अवाट्ठिए चले तिव्व-मंदपडिवाउप्पयाई य॥ ५७७ ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ ५७८ ॥ 1 अवधिः क्षायोपशमिके भावे भणितो भवस्तथीदयिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधिईयोः १॥ ५७३ ॥ सोऽपि खलु क्षयोपशमतः किन्तु स एवं क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययस्ततः सः ॥ ५४॥ २ उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः । द्रव्यं क्षेत्र कासं भवं च भावं च संप्राप्य ॥ ५७५ ॥ । इति सर्वप्रकृतिमा कथं कमवशवर्णवर्तिनी वाचा । वक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन ॥ ५७६॥ Ex॥३०८। " भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिक ॥ ५७७ ॥ ज्ञान-दर्शन-विभगा देषाः क्षेत्रं गतिरिति । कतिप्राप्तानुयोगवैवमेताः प्रतिपत्त्यः ॥ ५७८ ॥ SSIBखसखसरलय Page #111 -------------------------------------------------------------------------- ________________ विशेषा० ॥३०९॥ कामाला इहावध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदशी चर्तुदशविधनिक्षेपस्योपरिष्टात् पश्चाद् वक्ष्यते । तत्रावधिर्नाम-स्थापनाभेदभिन्नो वक्तव्यः। तथा 'अर्थवशाद् विभक्तिपरिणामः' इत्यवधेर्जघन्य-मध्यमो-त्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यम् । तथा, अवधेः संस्थानं वाच्यम् । तथा, अनुगमनशील आनुगामिकोऽवधिः सपतिपक्षो वाच्यः । तथा, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितश्चाऽऽस्ते ?, इत्येवमवस्थितोऽवधिर्वक्तव्यः। तथा, वर्धमानतया हीयमानतया च चलोsनवस्थितोऽवधिर्वक्तव्यः । तथा, तीवो मन्दो मध्यमश्चावधिर्वक्तव्यः । तत्र तीव्रो विशुद्धो, मन्दोऽविशुद्धः, इतरस्तूभयप्रकृतिः । तथा, द्रव्याद्यपेक्षयककाले प्रतिपातो-त्पादाववधेर्वक्तव्यौ । तथा, ज्ञान-दर्शन-विभङ्गा वाच्या:-किमत्र ज्ञानं, किं वा दर्शनं , को वा विभङ्गः परस्परतश्चामीषामल्प-बहुत्वं चिन्तनीयम् , ततश्च ज्ञान-दर्शन-विभङ्गारत्रयम् । तथा 'देसे त्ति' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति निरूपणीयम् । तथा, संबद्धा-संबद्ध-संख्येया-ऽसंख्येया-ऽपान्तरालक्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः । गतिरिति च । तत्र इतिशब्द आद्यर्थः । ततश्च 'गइ-इंदिए काये' इत्यादिद्वारकलापोऽवधिर्वक्तव्यः । तथा, प्राप्त_नुयोगश्च व्याख्यानरूपः कार्यः । एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि परिच्छित्तय इत्यर्थः । ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय उच्यन्ते ।। इति नियुक्तिरूपकद्वयपिण्डार्थः ॥ ५७७ ॥ ५७८ ।। कथं पुनरस्यायं निक्षेपश्चतुर्दशविधः ?, इत्याह भाष्यकारःगैइपजंता चोद्दस रिद्धी चसमुच्चिय त्ति पंचदसी । ओहिपयं पि व मोत्तुं सेयरमणुगामियं काउं॥ ५७९ ॥ केई चोदसभेयं भणंति ओहि त्ति न पयडी जम्हा । पयडी न य निक्खेवो जं भणिओ चोदसविहो त्ति ॥५८०॥ अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः । ऋद्धिस्तु चतुर्दशविधनिक्षेपमध्ये न भवति । किं तर्हि ?, 'इड्ढीपत्ते य वोच्छामि' इत्यत्र चसमुच्चितत्वात् पृथग्भूता पञ्चदशी। अथवा 'ओही खेत्त-परिमाणे' इत्यत्राधमवधिपदं मुक्त्वाऽनुगमनशीलमनुगामुक सेतरं सपतिपक्ष कृत्वा- अनुगामुकमननुगामुकसहितमर्थतो गमयित्वेत्यर्थः, केचनाप्याचार्याश्चतुर्दशविधनिक्षेपं पूरयन्ति । किमिति त एवं व्याख्यानयन्ति ?, इत्याह- 'ओहीत्यादि' अवधिर्यस्माद् न प्रकृतिः, किन्त्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः । कुतः, इत्याह- यतः १ गाथा ४०९ । २ गतिपर्यन्ताश्चतुर्दश ऋद्धिश्चसमुचितेति पञ्चदशी। अवधिपदमपि वा मोक्तुं खेतरमनुगामुकं कृत्वा ॥ ५७९ ॥ केचिच्चतुवंशभेदं भणन्ति अवधिरिति न प्रकृतिर्यस्मात् । प्रकृप्तिनं च निक्षेपो यद् भणितश्चतुर्दशविध इति ॥ ५८० ॥ गाथा ५६९ । ४ गाथा ५७७ । ॥३०॥ For Pesona Pe User Page #112 -------------------------------------------------------------------------- ________________ विशेषा. हद्दतिः । ॥३१॥ प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । अविरुदं चैतदपि व्याख्यानम् । अत्र च पक्षेत्रधिशब्दः सर्वत्र विशेषणतयैव योजनीयःअवधेः क्षेत्रपरिमाणम् , अवधेः संस्थानमित्यादि ।। इति गाथाद्वयार्थः ।। ५७९ ।। ५८०॥ अथ प्रथमव्याख्याभिमताऽऽद्यद्वारव्याचिख्यासयां पाहनाम ठवणा दविए खत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्लेवो होइ सत्तविहो ॥ ५८१ ॥ नाम-स्थापना-द्रव्य-क्षेत्र-काल-भव-भावभेदादेष खल्ववधिनिक्षेपः सप्तविधो भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ५८१॥ अथ विस्तरार्थ विभणिपुर्भाष्यकारः माहअवहि त्ति जस्स नाम जह मज्जायाऽवहि त्ति लोयम्मि । ठवणावहिनिक्खेवो होइ जह क्खाइविन्नासो॥५८२॥ यस्य जीवादिपदार्थस्याऽवधिरिति नाम क्रियते, असौ नाम्ना नाममात्रेणावधिर्नामावधिरुच्यते, यथा लोके मर्यादाऽवधिरभिधीयते । स्थापनया स्थापनमात्रेणावधिः स्थापनावधिर्भवति । कोऽयम् ?, इत्याह- निक्षेपो विन्यासोऽवधेरेव 'वस्त्वन्तरे' इति गम्यते । क यथा ?, इत्याह- यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति ॥ ५८२ ॥ प्रकारान्तरेण नाम-स्थापनावधी पाह_ अहवा नामं तस्सेव जमभिहाणं सपजओ तस्स । ठवणागारविसेसो तदव्व-खेत्त-सामीणं ॥ ५८३ ॥ अथवा 'नामं ति' नामावधिरुच्यते । यत् किम् ?, इत्याह- तस्यैव प्रकृतस्यावधिज्ञानस्य यत् ' अवधिः' इतिवर्णावलीमात्ररूपमभिधानं संज्ञेति, नामैवावधिर्नामावधिरिति कृत्वा । तच्चावधिरित्यभिधानं तस्याऽवधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो भण्यते । केषाम् ?, इत्याह- तस्यावधिज्ञानस्य यद् द्रव्यं विषयभूतं भू-भूधरादि, क्षेत्रं तु भरतादि, स्वामी त्वाधारभूतसाध्वादिः, एतेषामाकारविशेषः स्थापनाऽवधिः, विषय-विषयिभावादिसंवन्धित्वेनैतेषामाकारेऽवधिः स्थाप्यत इति भावः। १५. छ. 'याह' । ३ नाम स्थापना द्रव्यं क्षेत्र कालो भवञ्च भावश्च । एष खल्ववधेनिक्षेपो भवति सप्तविधः ॥ ५८१ ॥ ३ भवधिरिति यस्य नाम यथा मर्यादाऽवधिरिति लोके । स्थापनावधिनिक्षेपो भवति यथाऽक्षादिविन्यासः ॥ ५८२ ॥ अथवा नाम तस्यैव यदभिधानं स्वपर्ययस्तस्य । स्थापनाकारविशेषस्तद्र्व्य-क्षेत्र-स्वामिनाम् ॥ ५३॥ ॥३१०॥ JonEdumments For Personal and Use Only Page #113 -------------------------------------------------------------------------- ________________ विशेषा० ॥३११॥ पूर्व मर्यादा-ऽक्षादाववाधिज्ञानासंबद्धे अपि नाम-स्थापने प्रोक्त, अत्र त्वभिधान-द्रव्याद्याकारयोरवधिज्ञानसंबद्धयोस्ते अभिहिते इति । विशेष इति ॥ ५८३ ॥ बृहदत्तिः । अथ द्रव्यावधिरुच्यते, स च द्विविधः- आगमतः, नोआगमतश्च । तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः " अनुपयोगो द्रव्यम्" इतिवचनाद् द्रव्यावधिः । नोआगमतो शरीरद्रव्यावधिः, भव्यशरीरद्रव्यावधिश्च । शरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यावधि भाष्यकारः स्वयमेवाह देवोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । जं वोवगारि दव्वं देहाइ तदुब्भवे होइ॥ ५८४ ॥ तद् द्रव्यं द्रव्यावधिर्भण्यते । यत्र किम् ?, इत्याह-'उप्पज्जइ जत्थ तओत्ति' यत्र विपुलाचलशिलादौ कायोत्सर्गादिस्थितस्य साध्वादेस्तकोऽसौ अबधिरुत्पद्यते । यद् वा भू-भूधरादि रूपि द्रव्यं तेनाऽवधिना साध्वादिः पश्यति तद् द्रव्यावधिरुच्यते । यद् वा तस्याऽवधेरुद्भव उत्पत्ती सहकारित्वेनोपकारकं देहादिद्रव्यं तत् सर्व द्रव्यावधिरभिधीयते । इदमुक्तं भवति- इहाधारभूतशिलादिद्रव्याण्युत्पद्यमानस्यावधेः सहकारिकारणानि भवन्ति । कारणं च " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतना-ऽचेतनं गदितम् ॥ १॥" इति वचनाद् द्रव्यमुच्यते । अतोऽन्यान्यपि तपः-संयमादीन्यवध्युत्पत्तिकारणानि द्रव्यावधित्वेनाऽवसेयानीति ॥ ५८४ ॥ अथ क्षेत्र-कालावधी पाह खेत्ते जत्थुप्पजइ कहिजए पेच्छए व दवाइं । एवंचेव य काले न उ पेच्छइ खित्त-काले सो ॥ ५८५॥ यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते स क्षेत्रेऽधिकरणभूतेऽवधिः क्षेत्रावधिरुच्यते. क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदेश इति भावः । यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापकेन स्वरूपतः प्ररूप्यते, यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याण्यवधिज्ञानी प्रेक्षते तत्प्राधान्यविवक्षया तेन व्यपदेशात् क्षेत्रावधिरभिधीयते । एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते, यत्र वा प्रज्ञापकेन प्ररूप्यते, यत्कालविशिष्टानि वा द्रव्याण्यवधिज्ञानी पश्यति, तत्प्राधान्यविवक्षया तेन व्यपदेशात् स कालावधिरुच्यते । ननु किमिति 'क्षेत्र ॥३१॥ १ च्यावधिरुत्पद्यते यत्र सकश्च यच्च पश्यति तेन । यद्दोपकारि द्रव्यं देहादि तदुद्भवे भवति ॥ ५८४ ॥ . क्षेत्रे वनोत्पद्यते कथ्यते प्रेक्षते वा व्याणि । एवमेव च काले न तु प्रेक्षते क्षेत्र-काकी सः ॥ ५८५॥ Jan Education Internat For Don Pe Use Only wMR.Jainelibrary.oro Page #114 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा. ॥३१२॥ Parera CHIOSTRO कालावस्थितानि द्रव्याणि पश्यत्यसौ, इत्युच्यते ?, कि क्षेत्र-कालावेव साक्षादेव न पश्यति, इत्याशङ्क्याह-न तु पश्यति क्षेत्र-कालावसौ, तयोरमूर्तत्वात् । अवधेश्च मूर्तविषयत्वात् । वर्तनारूपं तु कालं पश्येत् , द्रव्यपर्यायत्वात् तस्येति ॥ ५८५ ॥ अथ भव-भावावधी निरूपयितुमाह. 'जम्मि भवे उप्पजइ वट्टइ पेच्छइ व जं भवोही सो । एमेव य भावोही वट्टइ य तओ खओवसमे ॥५८६॥ यस्मिन् नारकादिभवेऽवधिरवश्यमुत्पद्यते, यत्र वा भव उत्पन्नोऽसाववधिर्वतते नारकादिभव एव, यं वा स्वकीयं परकीयं वाऽतीतमनागतं वा, एकादिकमसंख्याततमान्तं भवं पश्यति स भवावधिः, भवे आधारभूते विषयभूते वाऽवधिर्भवावधिरिति कृत्वा। एवमेव भावावधिरपि वक्तव्यः- यस्मिन् क्षायोपशमिके भावेऽवधिरुत्पद्यते, यत्र वा क्षायोपशमिक एव भावे उत्पन्नोऽसौ वर्तते, यं वौदयिकादिभावपश्चकान्यतरभावं, सर्वान् वा तान् पश्यति स भावावधिरित्यर्थः, भावेऽवधिर्भावावधिरिति कृत्वा । सत्ववधिःक भावे वर्तते ? इति कथ्यताम् , इत्याह-वर्तते च तकोऽसौ अवधिः क्षायोपशमिके भाव इति । तदेवं प्रथमव्याख्याने द्वारतया समायातस्यावधेर्नामादिनिक्षेपोऽयमुक्तः, द्वितीयव्याख्याने तु विशेषणतया समायातस्याऽस्यैषोऽभिहित इति ।। ५८६ ॥ अथाऽवैधेः क्षेत्रपरिमाणमभिधित्सुर्भाष्यकार एवं प्रस्तावनामाह ओहिस्सं खेत्तमाणं जहण्णमुक्कोस्स-मज्झिमं तत्थ । पाएण तदाईए जं तेण जहन्नयं वोच्छं ॥५८७॥ अवधेर्यद् विषयभूतं क्षेत्रं तस्य मानं प्रमाणं जघन्यम् , उत्कृष्टं मध्यमं च भवति । तत्र पायो यद् यस्मादादौ प्रथमतस्तज्जघन्यं क्षेत्रं भवति, जघन्यक्षेत्रविषयोऽवधिः प्रायेणाऽऽदौ समुत्पद्यते, तेन कारणेन जघन्यमेव क्षेत्रमाणमादौ वक्ष्ये ॥ इति गाथाषट्कार्थः ।। ५८७ ॥ यथाप्रतिज्ञातमेवाह. जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु ॥५८८॥ , यस्मिन् भव उत्पद्यते वर्तते प्रेक्षते वा यद् भवावधिः सः । एवमेव च भावावधिर्वर्तते च सकः क्षयोपशमे ॥ ५४६ ॥ २ घ. छ. ' नन्वब' । ३ क. ग. 'वधिक्षेत्रप्रमा' । ४ अवधेः क्षेत्रमानं जघन्यमुत्कृष्टं मध्यमं तत्र । प्रायेण तदादी यत् तेन जघन्यक वक्ष्ये ॥ ५८७ ॥ ५ यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्रं जघन्यं तु ॥ ५८८ ॥ PRODER ॥३१२॥ Jan Educ a tio For Personal and Private Use Only Page #115 -------------------------------------------------------------------------- ________________ विशेषा ॥३१३॥ यावती यावत्पमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च । पनकजीवो वनस्पतिविशेषस्तस्य , अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं जघन्यं सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथासंक्षेपार्थः।।५८८॥ अथ सांप्रदायिकार्थव्याख्यानपरं भाष्यम्'जो जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजंतो पढमे समए संखिबइ आयामं ॥ ५८९ ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउं होइ तो पणओ ॥ ५९० ॥ उबवायाओ तईए समए जं देहमाणमेयस्स । तण्णेयदव्वभायणमोहिक्खित्तं जहन्नं तं ॥ ५९१ ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव बाह्यदेश उत्पद्यमानः प्रथमे समये आयाम संक्षिपति 'तं च संक्षिपन् प्रतरं करोति' इति शेषः । कथंभूतम् ?, इत्याह- ' असंखेजंगुलभागतणुं ति' बोहल्येनाङ्गुलासंख्येयभागमूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् , इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वादूधिस्तिर्यक् च यावान् मत्स्यदेहविस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः। एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चार्य प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तप्रतरकरणं तु कुतो लभ्यते , इति चेत् । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात् , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिविउं' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं पतरमुभयतः संक्षिप्याऽङ्गुलासंख्येयभागवाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं 'करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तस्करणपूर्वकत्वात् मूचिकरणमध्याहियते । 'तईए ति' ततस्तृतीयसमय एतामपि सूर्षि संक्षिप्याङ्गलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाऽविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका मूक्ष्मवनस्पतिजीवविशेषो १ यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ ५८९॥ मतरमसंख्येयाकुलभागतनुं मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पगकः ॥ ५९.।। उपपादात् तृतीये समये यद् देहमानमेतस्व । तज्ज्ञेबद्रव्यभाजनमदधिक्षेत्रं जघन्य तत् ॥ ५९१ ।। १ घ.छ. 'बाहुल्ये'। ३ घ.छ. "पि क'। ४ क.ख.ग. 'ये ता'। RA ॥३१३॥ XH o m.jaineltranama Page #116 -------------------------------------------------------------------------- ________________ APE बृहद्वत्तिः । PISO भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमेतस्य पनकस्य । तत् किम् , इत्याह- 'ओहिक्खित्तं जहन्नं तं ति' तजविशेषा० धन्यमवधेविषयभूतं क्षेत्रम् । किंखरूपम् ?, तज्ज्ञेयद्रव्यभाजनं तस्यावधेर्तेयानि ग्राह्याणि यानि द्रव्याणि तेषां भाजनमाधारभूतम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्याऽमूर्तत्वात् , अवधेस्तु मूर्तविषयत्वादिति । एतद्गाथात्रय॥३१४॥ व्याख्यातार्थसंवादि चोक्तं वृदैः "योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स प्रायः ॥ १ ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागबाहल्यमानं तु ॥२॥ स्वकतनुपृथक्त्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथक्त्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ५॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ॥ ६॥" __ अत्र परः पृच्छति'किं मच्छो अतिमहल्लो किं तिसमयओ व कीस वा सुहुमो । गहिओ कीस व पणओ किंव जहण्णावगाहणओ ?॥५९२॥ 4 किमिति मत्स्योऽतिमहान् गृह्यते ?, किंवा त्रिसमयाहारकः- तृतीये समये निजशरीरदेशोत्पत्तिमान् वा गृह्यते ?, किंवा सूक्ष्मः ?, किमिति वा पनको, जघन्यावगाहनको वा गृहीतः ? इति ॥ ५९२ ॥ अत्रोत्तरमाह मच्छो महल्लकाओ संखित्तो जो य तीहिं समयेहिं । सो किर पयत्तविसेसेण सण्हमोगाहणं कुणइ ॥५९३॥ सण्हयरा सण्यरो सुहुमो पणओ जहण्णदेहो य । सुबहुविसेसविसिट्ठो सण्हयरो सव्वदेहेसु ॥ ५९४ ॥ १ किं मत्स्योऽतिमहान् किं त्रिसमयको वा कस्माद् वा सूक्ष्मः । गृहीतः कस्माद् वा पनकः किंवा जघन्यावगाहनकः ॥ ५९२ ॥ २ मत्स्यो महाकायः संक्षिप्तो यश्च त्रिभिः समयैः । स किल प्रयवविशेषेण सूक्ष्मामवगाहनां कुरुते ॥ ५९३ ॥ लक्षणतरात् लक्ष्णतरः सूक्ष्मः पनको जघन्यदेहश्च । सुबहुविशेषविशिष्टः सूक्ष्मतरः सर्वदेवेषु ॥ ५९४ ॥ ॥३१४॥ Ja Edu i nematian For Personal and Private Use Only eww.jaineitrary.org Page #117 -------------------------------------------------------------------------- ________________ विशेषा. ॥३१५॥ यो हि योजनसहलायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिमूक्ष्मामवगाहनां । कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तश्च ?' इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्चिद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् , इत्यविग्रहगत्या खशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहुमो' इत्यादेरुत्तरमाह- 'सण्हयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । | कथंभूतः ?, सूक्ष्मः, जघन्यदेहश्च जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्यायुक्तप्रकारेण सुबहुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति ॥ ५९३ ॥ ५९४ ॥ अथ 'किं त्रिसमयाहारकः ?" इत्यस्योत्तरमाहपेंढम-बिईए अतिसण्हो जमइत्थूलो चउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥५९५॥ यस्मात् प्रथम द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः; अतस्त्रिसमयाहारग्रहणमिति ॥ ५९५ ॥ अत्र केषांचिन्मतमुद्भावयन्नाह केई दो झससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥५९६॥ उववाए चेव तओ जओ जहण्णो न सेससमयेसु । तो किर तदेहसमाणमोहिखित्तं जहणं तु ॥ ५९७ ॥ त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत-द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्यते-आयामसंहारमतरकरणलक्षणः प्रथमः, मूचिं तु यत्र करोति स द्वितीयः, तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति PARMA JOOOOOD 20PISO १ क.ख.ग. 'स्यो म' । २ गाथा ५९२ । ३ गाथा ५८९ । . प्रथम-द्वितीययोरतिसूक्ष्मो बदतिस्थूलश्चतुर्थकादिषु । तृतीयसमये योग्यो गृहीतस्ततनिसमयाहारः ॥ ५९५ ॥ ५ केचिद् द्वौ शपसमयी तृतीयः पनकत्वोपपाते । अथ त्रिसमय माहारकश सूक्ष्मन पनका ॥ ५९६ ॥ उपपाद एव सको यतो जघन्यो न शेषसमयेषु । ततः किल तहसमानमवधिक्षेनं जघन्यं तु ॥ ५९७ ॥ ६ क. ग. 'एवं च। ७ गाथा ५८८ । ॥३१५॥ SHISTORIES कर For Peso Use Only LOlem.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥३१६॥ समयाहारगस्स सुहुमस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः मूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्यानेऽतिसविशेष सिध्यतीति दर्शयति- 'उववाए चेवेत्यादि' उत्पादसमय एवं यतो यस्मात् तकोऽसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीषन्महत्वात् , जयन्यावगाहनश्च नियुक्तौ प्रोक्तः । ततोऽतिमूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्य क्षेत्रं भवतीति । ____ अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकारलिखित प्रतिविधानमुच्यते, तच्चैवम्-नयुक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीथमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमूक्ष्मेणाऽतिमहता वा किश्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यश्च स एव तेद्वेत्तृभिदृष्टः, यः प्रथम जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ॥ ५९६ ।। ५९७ ॥ अथोत्कृष्टस्य तस्य तदाह-- सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ ५९८ ॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न तु भूत-भाविभ्यः, नापि च शेषजीवेभ्यः; कुतः १, असंभवादेवेतिअग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबहग्निजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्पमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च 'अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम' इत्यस्याऽर्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह- 'सबदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिक्कम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूचीभ्रमणप्रमितं तदाह । परमश्वासाववाधिश्च परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्चावधेः पर्यायेणैतावत क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ॥ इति नियुक्तिगाथाक्षरार्थः ॥ ५९८ ॥ ___ भावार्थ तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह१ क, ख, ग, 'स्य दे'। २ क. ग. 'तद्धेतुभि'। ३ सर्वबहप्तिजीवा निरन्तरं यावदभार्षः । क्षेत्रं सर्वदिक परमावधिः क्षेत्रनिर्दिष्टः ॥ ५९८ ॥ ॥३१६॥ ANTaook Oora Page #119 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥३१७॥ अव्वाधाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥५९९॥ ___ अव्याघाते- अनलजीवोत्पत्तेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो 'बादराग्निजीवा भवन्ति' इति प्रक्रमाल्लभ्यते । किमविशेषेण सर्वदैवैताखेते भवन्ति ?, न, इत्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाल इत्यर्थः । किमिति तत्रैव बहवो भवन्ति ?, इत्याह- 'जमित्यादि' यद् यस्मात् तदारम्भास्तेषां बादराग्निजीवानां संधुक्षण-ज्वालनाद्यारम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्या भवन्ति स्वभावादेवेति ॥ ५९९ ॥ ___आह- किमेतैरेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते, आहोस्वित् सूक्ष्माग्निभिः सह ? । यदि तैः सह, तदा तेऽविशिष्टा अपि गृह्यन्ते, आहोखित् कचिदेव विशिष्टाः ?, इत्याह उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणइ ॥ ६०० ॥ उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति, तदैवैतैर्बादराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति । इदमत्र हृदयम्- अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते, यत्र मूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति । तच्च संभवतः संभवमात्रमाश्रित्य बुद्धया षोढा पद्मकारया रचनया व्यवस्थाप्यते । ततश्च बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाऽनादेशाः, षष्ठस्तु श्रुतादेश इति ॥६००॥ एतदेवाहऐक्क्कागासपएसजीवरयणाए सावगाहे य । चउरंसघणं पयरं सेढी छट्ठो सुयाएसो ॥ ६०१॥ १ अग्याघाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्स्यजितजिनेन्द्रकाले ॥ ५९९ ॥ २ उत्कृष्टाश्च सूक्ष्मा यदा सदा सर्वबहुकमनीनाम् । परिमाणं संभवतस्तत् पोहा पूरणं करोति ॥ ६०० ॥ ३ एकेकाकाशप्रदेशजीवरचनया स्वावगाहे च । चतुरनधनं प्रतरं श्रेणिः षष्ठः श्रुतादेशः ॥ ६०१॥ कसमयानसमयमारकर ॥३१७॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #120 -------------------------------------------------------------------------- ________________ तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो यतो विभेदः स्थाप्यते । कथम् ?, इत्याह-एकैकाकाशप्रदेश एकैकाग्निजीवरचनया स्वावगाहे चे देहासंख्येयाकाशप्रदेशलक्षण एकैकाग्निजीवरचनयेति । अत्र स्थापना बृहद्वत्तिः । विशेषा० ॥३१८॥ __एतेषां नवानामग्निजीवानां प्रत्येकमेकैकाकाशप्रदेशैर्व्यवस्थापितानामधस्तादुपरिष्टाचाऽन्येऽपि नव नव जीवा इत्थमेव स्थाप्यन्ते । एष कल्पनया सप्तविंशत्या, सद्भावतस्त्वसंख्येयैरग्निजीवरकैकाकाशप्रदेशव्यवस्थापितैर्यनो मन्तव्यः। द्वितीयोऽपि घन इत्थमेव द्रष्टव्यः, HD केवलमिहासंख्येयाकाशप्रदेशेष्वकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशप्रदेशे एकैकजीवस्थापनयाऽसंख्येयप्रदेशात्मकवावगाहस्थापनया च प्रतरोऽपि विभेदः । सूचिरपि विभेदा । तत्र घन-प्रतरपक्षश्चतुर्भेद, पञ्चमश्चैकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणमूचिपक्षोऽपि न ग्राह्यः, दोषद्वयानुषङ्गात् , तथाहि-पश्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः पदस्खपि दिक्ष्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयदोषः, असंख्येयाकाशप्रदेशा| नन्तरेणाऽऽगमे जीवावगाहनिषेधात् । असत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेत् । नैवम् , कल्पनाऽपि सति संभवेऽविरोधिन्येव कर्तव्या, किं विरोधेन ?, इत्यालोच्याह- 'छटो सुयाएसो त्ति' असंख्येयाकाशप्रदेशलक्षणे स्वावगाहे पङ्क्त्या एकैकजीवस्थापनेन यः मूचिलक्षणः षष्ठपक्षः, अयं श्रुते आदिष्टत्वाद् ग्राह्यः; शेषास्तु पश्चाऽनादेशाः संभवोपदर्शनमात्रेणोक्तत्वात् परिहार्याः । इयं हि यथोक्ता मूचिरेकैकजीवस्यासंख्येयाकाशप्रदेशावगाहे व्यवस्थापितत्वाद् बहुतरं क्षेत्रं स्पृशति, इत्येको गुणः; अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषाग्निजीवसूचिरवधिज्ञानिनः षस्वपि दिवसत्कल्पनया भ्रमिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशति । अत एतावदुत्कृष्टक्षेत्रमवधेविषय इत्युक्तं भवति; इत्यादि स्वयमेव वक्ष्यतीति ॥ ६०१॥ अत्र कश्चिदाहघेण-पयरसेढिगणियं नणु तुल्लं चिय, विगप्पणा कीस । छडा कीरइ, भण्णइ पुरिसपरिक्खेवओ भेओ ॥६०२॥ ॥३१८॥ १५.छ. 'चासं' ।२ घन-प्रतरश्रेणिगणितं ननु तुल्यमेव, विकल्पना कस्मात् । षोढा क्रियते, भण्यते पुरुषपरिक्षेपतो भेदः ॥ ६०२ ॥ क For send en dow.jaineltrary.org Page #121 -------------------------------------------------------------------------- ________________ विशेषा ० ॥३१९॥ Jain Educationa Internatio नन्वेकैकाकाशप्रदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ताकाशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशा वगाढजीवधन - प्रतर- श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि - यावत एकैकाकाशप्रदेशावगाहिनां जीवानां बृहद्वृत्तिः । घन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन प्रतर- श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते १ न युक्तेयमित्यभिप्रायः । अत्र सूरिराह - भण्यत उत्तरम् । किम् १, इत्याह- 'पुरिसपरिक्खेवओ भेउ त्ति' अस्त्यस्याः षड्धिकल्पनाया भेदः । कथम् १, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह घनाद्याक्रान्ताकाशप्रदेशानां संख्या समत्व- विषयत्वे चिन्त्येते । किं तर्हि १, घनादीनां मध्याद्यः कश्चिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेह ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि एकैकप्रदेशावगाढजीवघनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयप्रदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकपदेशावगाढजीवप्रतरोऽसंख्येयगुणं, तस्मादप्य संख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणम्, ततोऽप्येकैकपदेशावगाढजीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावगाढैकैकानिजविसूचिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तच्चाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषयं इति ॥ ६०२ ॥ उक्तमेवार्थ भाष्यकारेः स्वयमेवाह निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपज्जतओ सा य ॥ ६०३॥ अइगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ ६०४ ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पक्तिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके 'लोकप्रमाणमात्राण्यसंख्येया १ क. ख. ग. 'र आह' । २ निजकावगाहनाग्निजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानि देहपर्यन्ततः सा च ॥ ६०३ ॥ अतिगत्या लोकं लोकाकाशप्रमाणमान्त्राणि । तिष्ठत्यसंख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ ६०४ ॥ For Personal and Private Use Only ॥३१९॥ Page #122 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । ॥३२०॥ SO भासह न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्टा वेति, तिष्ठत्युपरमते । इदमवधेरुत्कृष्ट क्षेत्र विषय इति ॥ ६०३ ॥६०४॥ आह- ननु 'रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषयः ?, इत्याशङ्क्याहसामत्थमेत्तमेयं जइ दट्ठव्वं हवेज, पेच्छेज्जा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भाणओ ॥६०५॥ यदवधेरेतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्यमात्रमेव कीर्त्यते । कोऽर्थः?, इत्याह-यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भवेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति, यतोऽयमवधिस्तीर्थकर-गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपिद्रव्यमलोके नास्त्येवेति ॥ ६०५॥ आह- यद्येवम् , लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् बहिरप्यसौ वर्धते तस्य तदृद्धः किं फलं, लोका बहिर्द्रष्टव्याभावात् , इत्याशक्याह वड्ढतो उण बाहिं लोयत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥ ६०६ ॥ लोकाद् बहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम्?, सूक्ष्म, सूक्ष्मतरं, सूक्ष्मतम यावत् परमावधिः सर्वसूक्ष्म परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शनसामर्थ्यमेव तस्येति । अन्यकर्तकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति ॥ ६०६ ॥ तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेविषयभूतं क्षेत्रम् । एतस्माचान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव, केवलं यद् यत्र विमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यम क्षेत्रं भवति, इत्यभिधित्सुः प्रस्तावनामाह भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयरस कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥६०७॥ गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् ॥ इति गाथानवकार्थः।।६०७॥ यथाप्रतिज्ञातमेवाह , सामर्थ्यमात्रमेतद् यदि द्रष्टयं भवेत् , प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिवन्धनो भणितः ॥ ६०५॥ २ वर्धमानः पुनहिलोंकस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियांवत् परमाणुम् ॥ १०॥ ३ भणितं जघन्यमुस्कृष्टं च क्षेत्रं विमध्यम श्रेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ १०७॥ ॥३२॥ For Pesond ere Page #123 -------------------------------------------------------------------------- ________________ N अंगुलमावलियाणं भागमसैखिज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुलपुंहुत्तं ॥ ६०८ ॥ विशेषा. हत्थम्मि मुहुत्तंतो दिवसंतो गाउयम्मि बोधव्वो। जोयण दिवसपुहत्तं पक्खंतो पण्णवीसाओ ॥ ६०९॥ ॥३२॥ भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वासऍहुत्तं च रुयगम्मि ॥ ६१० ॥ अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारादुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मकः कालविशेष आवलिका । अङ्गुलं चावलिका चाङ्गुला-ऽऽवलिके, तयोरङ्गुला-ऽऽवलिकयोर्भागमसंख्येयं पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमङ्गुलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्र-कालदर्शनं चोपचारेणोच्यते; अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि, तत्पयायांश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, न तु क्षेत्र-कालौ, मूर्तद्रव्यालम्बनत्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहाराद् दृश्येति । 'दोसु सखिज त्ति' द्वयोरगुला-ऽऽवलिकयोः संख्येयौ भागौ पश्यति- अङ्गुलसंख्येयभागमात्र क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यती त्यर्थः । 'अंगुलमावलियंतो ति' अङ्गुलं पश्यन् क्षेत्रतः, कालत आवलिकान्तः- भिन्नामावलिकां पश्यतीत्यर्थः । 'आवलिया Hot अंगुलपुहुत्तं ति' कालत आवलिकां वीक्षमाणः क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहुत्तंतो' क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्तः- भिन्न मुहूर्त पश्यतीत्यर्थः। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवसं वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुहुत्तं ति' योजनक्षेत्रविषयोनधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खंतो इत्यादि' कालतः पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति। 'भरहम्पीत्यादि' भरतक्षेत्रविषयेऽवधौ कालतोर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मासः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये । इति नियुक्तिगाथात्रयार्थः ॥ ६०८ ॥ ६०९॥ ६१०॥ कबहालखबहार १ अगुला-5ऽवलिकयोभांगमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽगुलपृथक्त्वम् ॥ १०८॥ हस्ते मुहूतान्तर्दिवसान्तर्गब्यूते बोद्ध्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ ६०९ ॥ - भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्ष च मनुजलोके वर्षपृथक्त्वं च रुचके ॥६१०॥ २ प.छ.'संखेन' ।। प.छ. पुरतं' । ४ प.छ. ति का'। ॥३२॥ Holeso Edua intem For Personal and Private Use Only www.jaineitrary.org Page #124 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः। विशेषा० ॥३२२॥ PARRORIES अथ भाष्यम् खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणौगयं च जाणाइ ॥ ६११ ॥ तत्थेव य जे दव्वा तेसिं चिय जे हवंति पज्जाया। इय खेत्ते कालम्मि य जोएज्जा दव्व-पजाए ॥ ६१२ ॥ संखेजंगुलभाए आवलियाए वि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥ ६१३ ॥ आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपुहुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ ६१४ ॥ गतार्था एव, नवरं 'अणागयं च' इत्यनागतम् । नन्वमतौं क्षेत्र-कालौ कथमवधिः पश्यति, मृर्तालम्बनत्वात् तस्य ?, इत्याह'तत्थेव येत्यादि' इदमत्र हृदयम्- अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थः?, तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासो पश्यति । आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि कोऽर्थः ?, तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावधेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति कालेऽसौ वीक्षत इति । एवं सर्वत्र क्षेत्रे काले चावधेर्विषयत्वेनोक्ते यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि, कालगतांस्तद्योग्यास्तत्पर्यायानायोजयेत् । क्षेत्र-कालौ तु 'मञ्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति भावः ॥ इति भाष्यगाथाचतुष्टयार्थः॥ ६११ ॥ ६१२ ॥ ६१३ ।। ६१४ ।। सेंखिज्जम्मि उ काले दीव-समुद्दा वि होंति संखिज्जा । कालम्मि असंखिजे दीव-समुद्दा य भइअव्वा ॥६१५॥ संख्यायत इति संख्येयः, स च संवत्सर-मासादिरूपोऽपि भवति । अतस्तुशब्दो विशेषणार्थः कृतः। किं विशिनष्टि ?, संख्येयोत्र वर्षसहस्रात् परतो गृह्यते । अत एव पूर्वगाथायां 'वाससहस्सं च रुयगम्मि' इति पाठान्तरम् । तस्मिन् वर्षसहस्रात् परतो वर्तिनि संख्येये कालेऽवधिविषये प्राप्ते सति क्षेत्रतस्तस्यैवावधर्विषयतया द्वीप-समुद्रास्तेऽपि भवन्ति संख्येयाः, अपिशब्दाद् महानेकोऽपि क्षेत्रमसंख्येयागुलभार्ग पश्यन्नेव कालेन । आवलिकाया भागं भूतमनागतं च जानाति ॥ ११ ॥ सत्रैव च यानि च्याणि तेषामेव ये भवन्ति पर्यायाः । इति क्षेत्रे काले च योजयेद् द्रव्य-पर्यायान् ॥ ६१२ ॥ संख्येयाङ्गुलभागे आवलिकाया अपि जानाति तावनागम् । अङ्गुलमिह प्रेक्षमाण आवलिकान्तर्जानाति कालम् ॥ ६१३॥ आवलिकां जानन् संपूर्ण क्षेत्रमङ्गुलपृथक्त्वम् । एवं क्षेत्रे कालं काले क्षेत्रं च योजयेत् ।।६१४॥ २ घ.छ.'णाय' । ३ घ.छ. 'पुहत्तं'। ४ घ.छ. 'जोइबा'। ५ संख्येये तु काले द्वीप-समुन्ना अपि भवन्ति संख्येयाः । कालेऽसंख्येये द्वीप-समुद्राश्च भक्तव्याः ॥ ६१५॥ ६झ. 'भयणिजा'। OKOLO NO ॥३२२॥ Page #125 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदविशेषा तया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्याः- कदाचिदसंख्येयाः- यदिह कस्यचिद् मनुष्यस्यासंख्येयद्वीप-समुद्रविषयोऽवधिरुत्पद्यते कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेकः, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविजेयः, स्वयंभूरमणविषयमनु॥३२३॥ ष्यवाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६१५ ॥ अथ भाष्यम् कोले असंखए दीव-सागरा खुड्डया असंखेज्जा । भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्जं ॥ ६१६ ॥ गतार्थैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥६१६।। सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यदृद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयन्नाह काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव-पज्जव भइयव्वा खित्त-कालाओ॥६१७॥ कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालाव मूक्ष्म-मूक्ष्मतर-मूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तदृद्धौ चावश्यभाविनी द्रव्यवृद्धिः, प्रत्याकाशप्रदेशं द्रव्यप्राचुर्यात् ; द्रव्यदृद्धौ च पर्यायवृद्धिर्भवत्येव, प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवम् , 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? । सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुक्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्यं स्यात् , इत्यदोषः । 'कालो भइयव्वो खेत्तबुढीए ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धिं गते वर्धते कालः, न स्वल्पे इति भावः; अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात् , तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमित्ते Ko ओसप्पिणीओ असंखेज्जा' इति । ततश्च 'आवलिया अंगुलपुहुत्तं' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव, १ कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्र पुनस्तदसंख्येयम् ॥ ६१६ ॥ २ काले चतुर्णी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धी द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ ।। ६१७ ॥ ३ गाथा ६२१ । ४ गाथा ६०८ । EPAPERSARACTERESIDES ॥३२३॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ory Page #126 -------------------------------------------------------------------------- ________________ COOTB विशेषा० ॥३२४॥ द्रव्य-पर्यायास्तु तवृद्धौ नियमाद् वर्धन्त एवेति स्वयमेव दृश्यमिति । 'बुड्ढीए दव-पज्जवेत्यादि' द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्र-कालौ भक्तव्यौ विकल्पीयौ वर्धते वा नवा; तथाहि- अवस्थितयोरपि क्षेत्र-कालयोस्तथाविधशुभाध्ववसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव; तदृद्धौ च पर्यायवृद्धिरवश्यंभाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात् , जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति, पर्यायवृद्धौ च द्रव्यदृद्धिर्भाज्या- भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमवृद्धौ पर्याया वर्धन्त एव ॥ इति नियुक्तिगाथार्थः ॥ ६१७ ॥ अथ भाष्यम्'काले पवड्ढमाणे सव्वे दव्वादओ पवढेति । खेत्ते कालो भइओ वड्डंति उ दव्व-पज्जाया ॥ ६१८॥ भयणाए खेत्त-काला परिवड्ढंतेसु दव्व-भावेसु । दव्वे वड्ढइ भावो भावे दत्वं तु भयणिज्जं ॥ ६१९ ॥ द्वे अपि व्याख्यातार्थे ॥ ६१८ ॥ ६१९ ॥ अथोत्तरगाथासंबन्धनाथ विनेयमुखेन प्रश्नं कारयति__ अण्णोण्णनिबद्धाणं जहण्णयाईण खित्त-कालाणं । समय-प्पएसमाणं किं तुल्लं होज्ज हीणहियं ॥ ६२० ॥ अन्योन्यनिवद्धयोर्जघन्यादिरूपयोः क्षेत्र-कालयोः समय-प्रदेशमानं किं तुल्यं भवेत् , हीनम् , अधिकं वेति । इदमुक्तं भवति"अंगुलमावलियाणं भागमसंखिज्ज' इत्यादिना ग्रन्थेन परस्परसंबद्धत्वेनाऽवधिविषयतया मोक्तयोर्जघन्ययोः, मध्यमयोः, उत्कृष्टयोश्च । क्षेत्र-कालयोः संबन्धिना प्रदेशानां समयानां च संख्यामाश्रित्य यद् मानं तत् परस्परं किं तुल्यं, हीनम् , अधिकं वा भवेत् ?, इति प्रश्नः ॥ ६२०॥ - अत्रोच्यते- सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रम् । यतः प्राह काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धते तद्रव्य-पर्यायौ ॥१८॥ भजनया क्षेत्र-काली परिवर्धमानयोग्य भाषयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ १९॥ E २ अन्योन्यनिषबूयोर्जघन्यायोः क्षेत्र-कालयो। । समय-प्रदेशमानं किं तुल्य भवेद् हीनमधिकम् ? ॥ ५२० ॥ ३ गाथा ६.८ । याइरहमानSANA ||३२४॥ For som e Use Only Page #127 -------------------------------------------------------------------------- ________________ विशेषा बृहत ॥३२५|| सुहुमो य होइ कालो तत्तो सुहुमयरं हवइ खेत्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ ६२१ ॥ सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिसूक्ष्मत्वेन ते पृथग विभाव्यम्ते; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिपदेशं समयगणनयाँ प्रदेशपरिमाणमवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ ६२१ ।। अथ भाष्यम् खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोरओ कालो ॥ ६२२ ॥ गतार्थैव ॥ ६२२ ॥ आह- ननु 'कालात् क्षेत्रं सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावौ कथंभूतौ ?, इति कथ्यताम् , इत्याशङ्कय कालात् क्षेत्र-द्रव्य| भावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह कालो खित्तं दव्वं भावो य जहुत्तरं सुहुमभेया । थोवा-संखा-णंता-संखा य जमोहिविसयम्मि ॥ ६२३ ॥ कालादयो यथोत्तरं मूक्ष्मभेदाः समनुमीयन्ते । कुतः?, यतः सर्वत्रावधिविषये स्वप्रतियोगिक्षेत्राद्यपेक्षया स्तोकः कालो भणितः, ततः क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्तु "देवार्ड असंखेजे संखेजे यावि पज्जवे लहइ" इतिवचनाद् द्रव्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ ६२३ ॥ एतदेव व्यक्तीकृत्य भावयति , सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । अल श्रेणिमात्रेऽवसर्पिपयोऽसंख्येयाः ॥ २१॥ २ क.स.ग. 'या प्रतिप्र'। ३ क्षेत्रं बहुतरमङ्गुलश्रेणीमान्ने प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसमं स्तोकका कालः ॥ ५२२॥ * कालः क्षेत्रं द्रव्य भावश्च यथोत्तरं सूक्ष्मभेदाः । स्तोका-ऽसंख्या-ऽनन्ता-ऽसंख्याश्च यदवधिविषये ॥ २३ ॥ ५ पादसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । ६ क.ख.ग. 'ज संखेने असं'। ॥३२५॥ Jan Education Intem For Personal and Private Use Only www.jaineltrary.ary Page #128 -------------------------------------------------------------------------- ________________ O विशेषा वृहदतिः । ॥३२६॥ सव्वमसंखेज्जगुणं कालाओ खत्तमोहिविसयम्मि । अवरोप्परसंबद्धं समय-प्पएसप्पमाणेणं ॥ ६२४ ॥ खेत्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । दव्वेहिंतो भावो संखगुणो असंखगुणिओ वा ॥ ६२५ ॥ गाथाद्वयमपि गतार्थम् , नवरं यस्मात् सर्वमप्यकुलासंख्येयभागादिक क्षेत्रं स्वपदेशैरावलिकाऽसंख्येयभागादेः कालादेतत्समयानाश्रित्याऽसंख्येयगुणमवधिविषये प्रोक्तम्। क्षेत्रप्रदेशेभ्यस्तद् द्रव्यं प्रदेशैरनन्तगुणमित्यादि, तस्मात् कालादयः स्तोकादितयाऽनुमेया इति ॥ ६२४ ॥ ६२५ ॥ अथ पूर्वोक्तस्य निगमनार्थम् , उत्तरस्य च प्रस्तावनार्थमाह भणियं खेत्तपमाणं तम्माणमियं भणामि दबमओ । तं केरिसमारंभे परिणिट्ठाणे विमझे वा ॥ ६२६ ॥ भणितं जघन्यादिभेदं त्रिविधमपि क्षेत्रप्रमाणम् । सांपतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदनुलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्वं भणामि, द्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात् , अन्यथा हि मूर्तविषयेऽवधौ प्रक्रान्ते किममूर्तक्षेत्रभणनेन ? इति भावः । तच्च द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति परिनिष्ठानेऽवसाने, विमध्ये वा कीदृशम् ? इत्येवं भणामि ॥ इति गाथापञ्चकार्थः॥ ६२६ ॥ खप्रतिज्ञातमेवाह तेया-भासादव्वाण अंतरा एत्थ लभइ पट्ठवओ। गुरुलहु अगुरुयलहुयं तं पि य तेणेव निट्ठाइ॥६२७॥ तैजसं च भाषा च तैजस-भाषे तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणामन्तरादपान्तराले 'एत्य त्ति' अत्रान्यदेव तदयोग्य द्रव्यं लभते पश्यति प्रस्थापकोऽवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् ?, इत्याह-गुरुलघु, अगुरुलघु चेतिगुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतं त्वगुरुलध्विति । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलध्विति । तदपि १ सर्वमसंख्येयगुणं कालात् क्षेत्रमवधिविषये । परस्परसंबद्धं समय-प्रदेशप्रमाणेन ॥ ६२४ ॥ क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः संख्यगुणोऽसंख्यगुणितो वा ॥ ६२५॥ २ भणितं क्षेत्रप्रमाणं तन्मानमितं भणामि दुव्यमतः । तत् कीदृशमारम्भे परिनिष्ठाने विमध्ये वा ॥ १२६॥ ३ तैजस-भाषाव्याणामन्तरात्र लभते प्रस्थापकः । गुरुलध्वगुरुकलघुकं तदपि च तेनैव नितिष्ठति ॥ १२७ ॥ ४ घ.छ. 'पेतमगु' । O॥३२६॥ Jan Education inte For Personal and Private Use Only www.jaineltrary.ory Page #129 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥३२७॥ SONGSeleasee चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतज्ज्ञापयतिप्रतिपातिन्यवधिज्ञानेऽयं न्यायः, न चैतदवश्यं प्रतिपतत्येव ॥ इति नियुक्तिगाथार्थः ।। ६२७ ।। अथ भाष्यम् पेट्ठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ ६२८ ॥ गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडइ तं चेव ॥ ६२९ ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तैजसद्रव्यासन गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलघु पश्येदिति।।६२८॥६२९॥ तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम् , अतो विनेयः पृच्छति तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं। ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ ६३० ॥ यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्यं, अयोग्यं वा तदन्तराले यदुक्तं तत् किं- कतमस्वरूपं, कियत्मदेशं वा? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाणु-द्वयणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणामरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ॥ ६३०॥ अत उच्यते ओराल-विउवा-हार-तेय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥६३२॥ एतां नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्यतीति ॥ ६३१ ॥ तथा च भाष्यम्१५. छ. 'क्तद्रव्यखरूपेणो'। २ प्रस्थापको नामावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्यं प्रेक्षते तैजस-भाषान्तरे द्रव्यम् ॥ २८ ॥ गुरुलघु तेजसासवं भाषाससमगुरु च पश्येत् । आरम्भे यद् दिष्टं रष्ट्वा पतति तदेव ॥ ६२९॥ ३ तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादितनुवर्गणाक्रमेण तत् साध्यम् ।। ६३०॥ ४ औदारिक-वैकिया हार-तैजस भाषा-ऽऽनपान-मनः कर्मसु । अथ द्रव्यवर्गणानां क्रमो विपयांसतः क्षेत्रे ॥ ११॥ ॥३२७॥ JHEducational Page #130 -------------------------------------------------------------------------- ________________ वृहदृत्तिः । विशेषा० ॥३२॥ PAPERPAGAINSPIROICICIOLOGalleloPE PORod कुइयण्णगोविसेसोवलक्खणोवम्मओ विणेयाणं । दव्वाइवग्गणाहिं पोग्गलकायं पेयंसेंति ॥ ६३२ ॥ आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? । उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थं द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गाथाक्षरार्थः ॥ अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकणों नाम गृहपतिरासीत् । स च तासां गवामतिबहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांश्चके । ते च तासु परस्परं मीलितासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षुः । तांश्च तथाऽन्योन्यं विवदमानानुपलभ्याऽसौ तेपामव्यामोहार्थं कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः । अथोपनय उच्यते- इह गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहाथै परमाण्वादिवर्गणादिविभागेन निरूपितवानिति ॥ ६३२ ॥ एता एव वर्गणाः 'ओराल-विउव्य-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह*एगा परमाणूणं एगुत्तरवड्ढिया तओ कमसो । संखेजपएसाणं संखेज्जा वग्गणा होति ॥ ६३३ ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ ६३४ ॥ - ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गहणप्पाओग्गा तस्सेव तओ अणंताओ ॥६३५॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनायेकैकपरमाणूनां समुदाय एका वर्गणा | ततः समस्तलोकवर्तिनां द्विपदशिकस्कन्धानां द्वितीया वर्गणा । ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया, १ विकणग्नेविशेषोपलक्षणीपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ॥ ३२॥ २ प. छ. 'पयासंति' स. 'पर्यसति । ३ गाथा ६३१ । ४ एका परमाणूनामकोत्तरवर्धितास्ततः क्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ ६३३ ॥ ततः संख्येया-ऽसंख्येयप्रदेशमानानाम् । ततः पुनरनन्तानन्तप्रदेशानां गत्वा ॥ ३४ ॥ औदारिकस्य ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ ३५ ॥ PAR ॥३२८॥ PAPERRE सहस For Personal and Use Oy Page #131 -------------------------------------------------------------------------- ________________ विशेषा० ॥३२९॥ चतुष्पदशिकस्कन्धानां चतुर्थी, पञ्चपदेशिकस्कन्धानां पश्चमी, पदप्रदेशिकस्कन्धानां षष्ठी ; एवमेकैकोत्तरदृद्ध्याऽनन्ता वर्गणा औदारिकशरीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तप्रदेशिकस्कन्धानामेकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रायोग्या बृहद्वत्तिः । अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः। ततः प्रदेशवृद्ध्या वर्धमाना औदारिकस्यैवाग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचौदारिकस्याऽग्रहणयोग्या मन्तव्याः। इह च स्वल्पपरमाणुनिप्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्या उच्यन्त इति ॥ ६३३ ।। ६३४ ॥ ६३५॥ अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह ऐवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिक्केक्कं ॥ ६३६ ॥ एवमुक्तानुसारेणाऽयोग्याः, ततो योग्याः, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एक वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनपान-मनः-कर्मणामेकैकं त्रिविकल्पं त्रिभेदं ज्ञेयम् । इति गाथाऽक्षरार्थः। भावार्थस्तूच्यते- पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामत्वाच्चौदारिकस्याऽप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा ? भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्नि । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरदृद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोचरवृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तैजसस्य, भाषायाः, आना-ऽपानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक् पृथक् त्रयमायोजनीयमिति ॥ ६३६ ॥ १ एवमयाग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकाना शेयं त्रिविकल्पमेकैकम् ॥ ५३६ ॥ Poes ॥३२९॥ Page #132 -------------------------------------------------------------------------- ________________ PEPPERIPE विशेषा ॥३३०॥ आह- कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते ?, इत्याह एक्केकरसाईए पजंतम्मि य हवंति जोग्गाइं । उभयाजोग्गाई जओ तेया-भासंतरे पढइ ॥ ६३७ ॥ एकैकस्यौदारिक-वैक्रियादेरादौ पर्यन्ते चाऽयोग्यानि द्रव्याणि भवन्तीति लभ्यत एव । कुतः ?। उच्यते-"तेया-भासादवाण अंतरा' इत्यादिवचनाद् यतस्तैजस-भाषयोरन्तरे उभयायोग्यानि द्रव्याणि पठति । इदमुक्तं भवति- यतस्तैजसस्यान्तेऽयोग्यद्रव्याणि पठति, अतः सर्वस्याऽप्यौदारिकादेरन्ते तानि लभ्यन्ते; यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याऽप्यौदारिकादेरादौ तानि गम्यन्ते; उभयान्तरालवर्तिनां च सर्वेषामुपयायोग्यत्वे तुल्येऽपि यथासन्नं तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेव ।। इति गाथाषट्रार्थः ॥६३७॥ अथ कर्माग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा ?, इत्याह कम्मोवरिं धुवेयर-सुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥ ६३८ ॥ इयं नियुक्तिगाथा, एतां च भाष्यकारः स्वयमेव विस्तरतो व्याख्यास्यतीति ॥ ६३८॥ तथा च भाष्यम्"निच्चं होति धुवाओ इयरा लोए न होति वि कयाई । एकोत्तरवुड्ढीए कयाइ सुण्णंतराओ वि ॥ ६३९ ॥ जाओ हवंति ताओ सुण्णंतरवग्गण त्ति भण्णंति । निययं निरंतराओ होंति असुण्णंतरा उत्ति ॥ ६४ ॥ कर्मणो ग्रहणप्रायोग्यवर्गणानामुपर्यधिकैकपरमाणपचितातिसूक्ष्मपरिणामानन्तस्कन्धात्मिका प्रथमा ध्रुववर्गणा भवन्ति । ततश्चैकोत्तरवृद्धचा वर्धमानः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुववर्गणा अनन्ता भवन्ति । ध्रुवा नित्या लोकव्यापितया सर्वकालावस्थायिन्य इति भावः; अन्तदीपकं चेदम् । ततश्चैतासां ध्रुवत्वमणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम् , तासामपि सर्वत्र लोके सदैवाऽव्यवच्छेदात् । अन्यच्च, एतोश्च ध्रुववर्गणा वक्ष्यमाणाश्चाऽध्रुवाद्या सर्वा अप्यग्रहणवर्गणाः, अति एकैकस्यादी पर्यन्ते च भवन्ति योग्यानि । उभयायोग्यानि यतस्तैजस-भाषान्तरे पठति ॥ ३० ॥२ गाथा ६२७ । ३ कमोपरि अवतर-शून्येतरवर्गणा अनन्ताः । चतुर्बुवानन्तरतनुवर्गणा च मिश्रस्तथाऽचित्तः ॥ ३८॥ ५ नित्यं भवन्ति भुवा इतरा होके न भवन्त्यपि कदाचित् । एकोत्तरवृद्धया कदापिच्छ्न्यान्तरा अपि ॥ ३९॥ या भवन्ति ताः शून्येतरवर्गणा इति भण्यन्ते । नियतं निरन्तरास्तु भवन्त्यशून्यान्तरास्त्विति ॥ ६४०॥ ५ घ.छ. 'ता ध्रु'। ॥३३०॥ SARIORDIDIOS Jan Education Intematon For Dev enty Nww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ 198 बहुद्रव्योपचितत्वेन, अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्वमित्यमेवैकोत्तरवृद्धिक्रमेण विशेषा० वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात् मूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त॥३३॥ रवृद्धया कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ह्येकोत्तर वृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुट्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । Hएकोत्तरवृद्धया सर्वदेवाऽशून्यान्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव To लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुट्यतीति भावः॥ ६३९ ॥ ६४०॥ 'चउधुवर्णतर-' इत्यादि व्याचिख्यासुराह धुवणंतराइं चत्तारि जं धुवाइं अणंतराइं च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ ६४१ ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ त्ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ ६४२ ॥ ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, TO अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या ध्रुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिमूक्ष्मपरिणामत्वाद् बहुद्रव्योपचितत्वाचेति पृथगुक्ताः । आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । o सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणा रम्भः, अन्यद् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम् , इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्त्र एव तनुवर्गणा भवन्ति । एताश्च तनूनामौदारिकादिशरीराणां भेदा-ऽभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क१ गाथा ६३८ । २ धुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ ६४१ ।। स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ ६५२॥ Jan Education Internatio For Personal and Private Use Only H ww.jaineltrary.org Page #134 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ॥३३२॥ न्धाऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि' । 'दरगय त्ति' दरगत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुप्रचितः मूक्ष्मपरिणाम एवेषद्वादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः ।। ६४१ ॥ ६४२ ।। अचित्तस्कन्धव्याख्यानार्थमाह जइणसमुग्घायगईए चउहि समयेहिं पूरणं कुणइ । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥६४३॥ इह नियुक्तिगाथायां 'तहाऽचित्तो'इति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह-जैनसमुद्धातगत्या | "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेचलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैर्लोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिः समयैर्द्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥६४३॥ आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कचाह 'जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥६४४॥ जैनसमुदाते यः सचेतनजीवाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति तमाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भवतीत्यर्थः । कुतः?, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-ऽनुभावः- तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-काला-ऽनुभावा यस्याऽसौ तत्समक्षेत्र-काला-अनुभावः । तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो वर्ण-गन्धादिगुणः ।। - अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्धातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला-ऽनुभावत्वात् । तथाहि- चतुर्थे समये द्वावपि लोकक्षेत्रं व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धय-रस जैनसमुदातगत्या चतुर्भिः समयैः पूरणं करोति । सोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ ६४३ ॥ ३ गाथा ६३८ । । जनसमुद्रातसचित्तकमपुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कम्धः ॥ ६४४ ॥ ॥३३२॥ सासारामसार For Personal and Prevate Une Grey Page #135 -------------------------------------------------------------------------- ________________ १ विशेषा० बृहद्वत्तिः । ॥३३३॥ पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भवतः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-ऽनुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ ६४४ ॥ अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वन्नाहसव्वुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहद्विइओ चउट्ठाणो ॥ ६४५॥ अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संति त्ति सडेयं ॥६४६॥ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिवृत्तो, नान्यः । अयं द्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः; अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यामचितो, न स्कन्धान्तराणिः निवर्तते ह्यत ऊर्च सर्वापि पुद्गलावशेषाणां कथेति भावः । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यानं संगतमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टप्रदेशस्कन्धान्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्तः। तथाच तत्सूत्रम् "उक्कोसपएसियाणं भंते ! खंधाणं केवइया पज्जवा पण्णता ? । गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चइ ! । गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् ), ओगाहणट्ठियाए चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेज्जभागहीणे वा; संखेजगुणहीणे वा, असंखेजगुणहीणे वा; असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणब्भहिए वा, असंखेज्जगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणवडिए, वण्ण-गंध-रस० । अहिं फासेहिं छट्ठाणबडिए"। सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्ठप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ ६५५।। अष्टस्पर्शश्च यतो भणितः, एष च यचतुःस्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ ६५६॥ २ उस्कृष्टप्रदेशिकानां भगवन् ! स्कन्धानां कतिपये पर्यवाः प्रज्ञप्ताः ? । गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते ?। गौतम ! उत्कृष्टप्रदेशिकः स्कन्ध उस्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्याधतया तुल्यः, प्रदेशार्थतया तुख्यः, अवगाहनार्थतया चतुःस्थानपत्तितः, तद्यथा- असंख्येषभागहीनो वा, संख्येयभागहीनो वा; संख्येयगुणहीनो वा, असंख्येयगुणहीनो बा; असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा; संख्येयगुणाभ्यधिको वा, असंख्येवगुणाभ्यधिको वा । एवं स्थित्याऽपि चतुःस्थानपतितः; वर्ण-गन्ध-रस० । अष्टाभिः सशैंः पदस्थानपतितः ॥३३३।। Jain Education Internat For Personal and Private Use Only NEdwww.jaineltrary.org Page #136 -------------------------------------------------------------------------- ________________ अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव कचित् विशेषा. ON ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अट्ठप्फासो य जओ भणिओ त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथागतं संबध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिकः स्कन्धः । एष पुनरचित्तमहास्कन्धो यस्माच्चतुःस्पर्श इष्यते । तस्मा॥३३४॥ दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि कचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीति श्रद्धेयम् , न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवर्गणाः, 'अह दव्ववग्गणाणं कमो' एतत्पर्यन्ता च व्याख्याता नियुक्तिगाथा ।। ६४५॥ ६४६ ॥ अथ "विवज्जासओ खेत्ते' एतद्वयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाहऐगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ ६४७॥ तत्तो संखाईयाऽसंखाइयप्पएसमाणाणं । गंतुमसंखेजाओ जोग्गाओ कम्मुणो भणिया ॥ ६४८॥ तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईण वि एवं तिविगप्पमेकेकं ॥ ६४९ ॥ विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमाशूनां घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव द्विपदेशावगाहिनां द्वितीया वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणा; एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलळ्यासंख्यप्रदेशावगाहिस्कन्धानामेकैकाकाशप्रदेशवृद्ध्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैभणिताः । ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद् बादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमाना असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एवं १ गाथा ६३१ । २ एकप्रदेशावगाढानां वर्गणका प्रदेशवृक्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ ६४७ ॥ ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ ६॥ ततः संख्यातीतास्तरुपैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं निविकल्पमेकैकम् ॥ ६१९॥ ॥३३४॥ मसतरामास्टर Jan Education Internat For Personal and Private Use Only नसलwww.jaineltrary.ary Page #137 -------------------------------------------------------------------------- ________________ विशेषा० ॥३३५॥ Jain Educationa Internation तस्यैव ग्रहणवर्गणाः, पुनरेतावत्यमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयो:, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्र्यं त्रयं प्रत्येकमायोजनीयमिति । ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येय भाग प्रदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदप्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्र ज्ञापनार्थ विस्तरेण कृता तच्चिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयादिस्थितिमात्रं वर्णादिमात्रं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः ।। ६४७-६४९ ।। अथ कालवर्गणाः प्राह - ऐगा समयदिईणं संखेज्जा संखसमयद्विइयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ ६५० ॥ विवक्षितपरिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्य संख्येयसमयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति ।। ६५० ॥ अथ भाववर्गणाः प्राह ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होंति ॥ ६५१ ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽणंता ॥ ६५२ ॥ -- वण्ण-रस-गंध-फरसाण होंति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर-सुहुमाण दो वग्गा ॥ ६५३ ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां १ एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्येयसमयानाम् ॥ ६५० ।। २ एकैकगुणानामेको सरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ ६५१ ॥ संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्स्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः ॥ ६५२ ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्व-गुरुलधूनां बादर-सूक्ष्माणां द्वौ वर्गों ॥। ६५३ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥ ३३५॥ Page #138 -------------------------------------------------------------------------- ________________ विशेषा. वृहद्वतिः । ॥३३६॥ द्वितीया वर्गणा, कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकगुणवृक्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता वर्गणा भवन्ति । एवमेकगुणनीलानां, संख्येयगुणनीलानाम् , असंख्येयगुणनीलानां, अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण-नील-लोहित-हारिद्र-शुक्ललक्षणाः पञ्च वर्णाः, सुरभी-तरौ द्वौ गन्धौ, तिक्त-कटु-कषाया-ऽऽम्ल-मधुराः पञ्च रसाः, कर्कश-मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रूक्षास्त्वष्टौ स्पर्शाः । एवमेतेषु वर्ण-गन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संख्येयगुणानां संख्येयाः, असंख्येयगुणानामसंख्येयाः, अनन्तगुणानामनन्तवर्गणा वाच्याः। नवरं यो यत्र वर्ण-गन्धादिभेदस्तत्र तदभिलापः कार्य इति । तथा, गुरुलघुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ दावेव वर्गों भवतः । तदेवमेताभिर्भाववगणाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, यथोक्तवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति ॥ ६५१ ॥ ६५२ ॥ ६५३ ॥ तदेवं द्रव्य-क्षेत्र-काल-भाववर्गणाः प्रतिपाद्य प्रकृतं स्मरयन्नुपसंहरन्नाह भणियं तेया-भासाविमझदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिट्ठाणं च तं जेसु ॥६५४ ॥ तदेवं भणितं प्रतिपादितम् । किम् ?, इत्याह- तैजस-भाषयोर्विमध्येऽन्तराले यानि तदयोग्यद्रव्याणि तेषामवगाहपरिमाणं, उपलक्षणत्वादनन्तपरमाणुप्रचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तम् । येषु द्रव्येषु किम् ?, इत्याह- येववाधिज्ञानस्यारम्भः प्रथमोपत्तिलक्षणः, परिनिष्ठानं च प्रतिपतनं तत्-समयप्रसिद्धं येषु । इदमुक्तं भवति- 'तेया-भासादब्वाण अंतरा एत्थ लभइ पट्टवओं' इत्युपजीव्य पूर्व विनयेन पृष्टम्- तैजस-भाषान्तराले यदयोग्यं द्रव्यं तत् कतमस्वरूपं, कतिप्रदेशावगाढं च ? इति । अस्य च शिष्यप्रश्नस्य गुरुणौदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति ॥ ६५४ ॥ ___ इह च गुरुलघु, अगुरुलघु च द्रव्यमवधिः प्रथमं पश्यतीति पूर्वमुक्तम् , तत्र गुरुलघुद्रव्यारब्धस्य, अगुरुलघुद्रव्यारब्धस्य चावधेर्यत् स्वरूपं भवति, तद् दर्शयन्नाह गुरुलहुदव्वारद्धो गुरुलहुदवाई पिच्छिउं पच्छा । इयराइं कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ ६५५ ॥ ||३३६॥ , भणितं लैजस-भाषाविमध्यव्यावगाहपरिमाणम् । अवधिज्ञानारम्भः परिनिष्ठानं च तब येषु ॥ ६५४ ॥ २ गाथा ६२७ । ३ गुरुलघुदव्यारब्धो गुरुलधुद्रव्याणि प्रेक्ष्य पश्चात् । इतराणि कश्चित् प्रेक्षते विशुध्यमानः क्रमेणैव ॥ ६५५ ॥ सातारा For Personal and Private Use Only Page #139 -------------------------------------------------------------------------- ________________ विशेषा० ॥३३७॥ कराला अगुरुलहुसमारद्धो उड्ढं वड्ढइ कमेण सो नाहो । वड्ढंतो च्चिय कोई पेच्छइ इयराइं सयराहं ॥६५६॥ गुरुलघुद्रव्यारब्धोऽवधिस्तैजसपत्यासन्नद्रव्यारब्ध इत्यर्थः । किमिति ? । अत्रोच्यते- वर्धमानोऽधस्तात् तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा कश्चित् पश्चाद् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषादिद्रव्याणि पश्यति, यस्तु न विशुद्धिमासादयति स तेष्वेव गुरुलघुद्रव्येषु कियन्तमपि कालं स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रव्यसमारब्धोऽवधि षासन्नद्रव्यारन्ध इत्यर्थः, स ऊर्ध्वमेव क्रमेण वर्धते, नाधस्तात् , उपरिवर्तीन्येवाऽगुरुलघूनि भाषाद्रव्याणि पश्यति; कश्चित्तु तथाविधविशुद्धिमान् वर्धमान एव । 'सयराई' युगपदितराण्यपि गुरुलघून्यौदारिकादीनि पश्यति ॥ ६५५ ॥ ६५६ ॥ अथोत्तरगाथासंबन्धनार्थं परमुखेन प्रश्नं कारयति गुरुलहुमगुरुलहुँ वा तेया-भासंतरे ति निद्दिष्टुं । ओरालाईयाणं किं गुरुलहुमगुरुलहुयं वा ॥ ६५७ ॥ 'गुरुलहु अगुरुयलहुयं तं पि य तेणेव निहाई' इति वचनात् तैजस-भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवद्भिनिर्दिष्टम् , औदारिकादिद्रव्याणां तु मध्ये 'किं गुरुलघु, किं चाऽगुरुलघु ?' इति न ज्ञायते, तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात् , तदेतत् । कथ्यतामिति प्रश्नः । इत्येकोनविंशतिगाथार्थः ।। ६५७ ॥ मूरिरुत्तरमाह ओरालिय-वेउब्विय-आहारग-तेय गुरुलहू दव्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ॥६५८॥ औदारिक वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, अपराणि च तदाभासानि स ज्यपि वादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभाबानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-दूधणुकादीनि, व्योमादीनि चाऽगुरुलघूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६५८ ॥ अथ व्यवहार-निश्चयनयविचारणया विस्तरार्थं भाष्यकारः पाह, अगुरुलघुसमारब्ध अभ्य वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्रित प्रेक्षत इतराणि युगपत् ॥ ५॥ १ क.ख.ग. 'ई पिच्छ' । ३ क.स.ग, स्तं का'। । गुरुलध्वगुरुलधु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ॥५॥ ॥३३७॥ ५ गाथा ६२७।६ औदारिक-वैक्रिया हारक-तैजसानि गुरुलघूनि द्रव्याणि । कामण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ १५८ ॥ ४१ असला For Personal and Use Only Page #140 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥३३८॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ ६५९ ॥ निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दन्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सेव्वं ॥६६०॥ इह यज़ तिर्यग् वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद् गुरु द्रव्यम् , यथा लेष्टादि । यत्तु निसर्गत एवोर्ध्वगतिखभावं द्रव्यं तल्लघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिखभावं नाप्यधोगतिखभावं, किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरुलघु, यथा वाय्वादि । यत्पुनरू;-ऽध-स्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योमपरमाण्वादि । इति व्यावहारिकनयमतम् । निश्चयतस्तु- निश्चयनयमतेन, सर्वगुरु- एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्ट्रादेः परप्रयोगाभंदिगमनदर्शनात् । एकान्तेन लध्वपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा- यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा-ऽऽना-पान-मनोवर्गणादिकं परमाणु-यणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति ॥ ६५९ ॥ ६६० ॥ अत्र परः पाह जइ गुरुयं लहुयं वा न सव्वहा दवमत्थि तो कीस। उड्ढमहो वि य गमणं जीवाणं पोग्गलाणं च ?॥६६१॥ उड्ढं लहुकम्माणं भणियं गुरुकम्मणामहोगमणं । जीवा य पोग्गला वि य उड्ढा-होगामिणो पायं ॥६६२॥ यदि भो निश्चयनयमतवादिन् ! एकान्तगुरु एकान्तलघु वा सर्वथा द्रव्यं नास्ति, तर्हि किमित्यूर्ध्वम् , अधोऽपि च जीवानां पुद्गलानां च गमनं भवति । पर एव स्वपक्षं भावयति- यत ऊर्ध्व सौधर्मदेवलोकादौ लघुकर्मणां जीवानां गमनं भणितमागमे, गुरुकर्मणां त्वधः सप्तमपृथिव्यादौ गमनमभिहितः । अथवा, किमित्थमभिहितेन, सर्वेषामपि समयवेदिनां प्रसिद्धमेवेदं यदुत-जीवाश्च पुद्गला अपि , गुरुक लघुकमुभयं नोभयमिति व्यावहारिकनयस्य । द्रव्यं, लेष्टु दीपो वायुयोम यथासंख्यम् ॥ ६५९ ॥ __निश्चयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् । बादरमिह गुरुलघुकमगुरुलघु शेषकं सर्वम् ॥ ६६०॥ २ प. छ. 'दब्वं' । ३ यदि गुरुकं लघुकं वा न सर्वथा द्रव्यमस्ति ततः कस्मात् । अर्ध्वमधोऽपि च गमनं जीवानां पुद्गलानां च ॥ १६ ॥ मध्य कधुकर्मणां भणितं गुरुकर्मणामधोगमनम् । जीवास पुद्गला अपि च अवा-ऽधोगामिनः प्रायः ॥ ६॥२॥ ॥३३८॥ For Personal and Private Use Only Page #141 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः। ॥२९॥ चोर्ध्वा-ऽधोगामिनः माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तू लोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यम् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताऽभावे च कथमूर्ध्वमनुधावन्तीति । इह प्रेरकस्याऽयमभिप्रायः- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव; लघुतापत्ययं चोर्ध्वगमनं, दीपकलिकादीनामिव ; गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिवः अगुरुलघुताकारणं चावस्थानं, यथा ब्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ ६६१ ॥ ६६२ ॥ अथ निश्चयनयवादी प्रत्युत्तरयति 'अन्न च्चिय गुरुलया अन्नो दवाण वीरियपरिणामो । अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो॥६६३। इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ ६६३ ।। कुतः, इत्याह'परमलहूणमणूणं जं गमणमहो वि तत्थ को हेऊ ? | उड्ढं धूमाईणं थूलयराणं पि किं कज्जं ? ॥६६॥ किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवइ व किं महासेलं ? ॥ ६६५ ॥ यद् यस्मात् परमलघूनामप्यणूनां गमनमधोऽपि भवति, तत्र हन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः -न कोऽपीत्यर्थः। तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां यज़ गमनं भवति, तत्राप्यूप्रगतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन लकिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाऽतिक्रान्ता धूमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तद्दर्शने च 'अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु , अन्यैव गुरुलघुताऽन्यो द्रव्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ ६६३॥ १. ख, ग, 'ता च ल'। ३ परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः । उर्व भूमादीनां स्थूलतराणामपि किं कार्यम् ! ।। ६६४ ॥ किं वा विमानादीनां नाधोगमनं महागुरूणामपि ? । तनुतरदेहो देव उरिक्षपति वा किं महाशैलम् ॥ ६६५ ॥ ४ गाथा ६६३ । ॥३३९॥ Page #142 -------------------------------------------------------------------------- ________________ कटेन गुरुतातिक्रमं दर्शयति- 'किं व विमाणेत्यादि' यदि गुरुताऽधोगतिनिबन्धनमिष्यते, तहिं हन्त ! किमित्यानतदेवलोविशेषा० कविमानादीनाम् , आदिशब्दादीषत्माग्भारापृथिव्यादीनां महागुरूणामप्यधोगमनं न भवति ? । तस्मात् तत्राप्युत्कटः स्थितिपरिणाम बृहद्वृत्तिः । एवं गुरुतामतिक्रम्य तेषामवस्थितिं करोतीति । अथ यदुक्तम्- 'अन्नो दवाण वीरियपरिणामो' इति, एतत्समर्थनार्थमाह- 'तणुयरदेहो ॥३४॥ इत्यादि तनुतरशरीरो महावीर्यो देवो वा किमिति महाशैलं कमप्युत्क्षिपति, उत्क्षिप्य चोर्ध्व प्रक्षिपति । इदमुक्तं भवति- यदि गुरुतादयोऽधोगत्यादिकारणं भवेयुस्तदाऽसौ महाशैलो निजगुरुतया महावीर्यवन्तं देवमाक्रम्याधस्तादेव यायादिति ॥६६४॥६६५॥ अत्र पराभिप्रायमाशङ्कयोत्तरमाह अह तस्स वीरियं तं तो नाहो गमणकारणं गुरुया । उड्ढगइकारणं वा लहुया एगंतओ जुत्ता ॥६६६॥ अथ मन्यसे- देवस्य संबन्धि तद् महावीर्य येन गुरुरपि पर्वत ऊर्ध्वमुक्षिप्यते । हन्त ! ततस्तषेकान्ततो नाऽधोगतिकारणं E गुरुतैव, नाप्येकान्तेनोर्ध्वगतिकारणं लघुतैव युक्ता । किं तर्हि !, देवादिगतं वीर्यमपि, इत्यायातम् ।। ६६६ ॥ ततश्च विरियं गुरु-लहुयाणं जहाहियं गइविवजयं कुणइ । तह गइ-ठिइपरिणामो गुरु-लहुयाओ विलंघेइ॥६६७|| यथोक्तन्यायेन देवादिगतं वीर्यमधिकं सद् वस्तूनां गुरु-लघूनां गतिविपर्ययं करोति, तथा गति-स्थितिपरिणामोऽप्यधिकः । पागुक्तन्यायेन वस्तूनां गुरु-लघुते विलङ्घयत्येव- गतिविपर्ययं करोत्येवेत्यर्थः । यथा गुरौ पर्वते देववीर्याद् गतिविपर्ययो दर्शितः, एवं लघावपि बाष्पादौ करताडिते देवदत्तादिवीर्याद् गतिविपर्ययो दृश्यः । तस्माद् नैकान्तेनाऽधोगत्यादिकारणं गुरुतादयः । किं तर्हि ?, देवादिगतं वीर्यमपि, महीध्र-बाष्पादिषु तथादर्शनात् । तथोत्कटो गति-स्थितिपरिणामोऽपि तत्कारणम् , परमाणु-धूम-विमानादिषु तथादर्शितत्वात् । अतः किमधोगत्यादिसिद्धये गुर्वादिवस्तुचतुष्टयाभ्युपगमेन' । तत इयमेव परिभाषा युक्तिमती- बादरं गुरुलघु, शेषं तु सूक्ष्म, अमूर्त च सर्व वस्त्वगुरुलघु । इति निश्चयनयः ॥ ६६७ ॥ अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह१ गाथा ६६३ । २ अथ तस्य वीर्य तत् ततो नाधोगमनकारणं गुरुता । अर्ध्वगतिकारणं वा लघुतैकान्ततो युक्ता ॥ ६६६ ॥ ॥३४॥ वीर्य गुरु-लघुकानां यथाऽधिकं गतिविपर्ययं करोति । तथा गति-स्थितिपरिणामो गुरुलघुते विलक्यति ॥१०॥ Form y Page #143 -------------------------------------------------------------------------- ________________ विशेषा० ॥३४॥ भणिओ खित्त-द्धाणं सुद्धाणं चिय परोप्परनिबंधो । इह ताणं चिय भण्णइ दव्वेण समं निबंधोऽय॥६६८॥8 ___ इह 'अंगुलमावलियाणं भागमसंखिज' इत्यादिना भणितः पूर्व क्षेत्र कालयोः शुद्धयोरेव द्रव्यरहितयोः परस्परनिबन्धः । अथ बृहदृत्तिः । तयोरेव द्रव्येण सहाऽसौ पोच्यते ॥ इति गाथादशकार्थः ॥ ६६८ ॥ स्वप्रतिज्ञांतार्थमेवाह संखेज मणोदव्वे भागो लोग-पलियस्स बोधव्यो। संखिज्ज कम्मदव्वे लोए थोऊणयं पलियं ॥ ६६९ ॥ मनोवर्गणागतं मनःपरिणामयोग्यं द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये मनोद्रव्यविषयेऽवधौ ‘संखेज त्ति' संख्येयतमो भागो लोक-पल्योपमयोर्विषयत्वेन बोद्धव्यः । इदमुक्तं भवति- मनोवर्गणाद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्यांततम भाग, कालतस्तु पल्योपमस्य संख्येयतमं भागं पश्यतीति । 'संखिज्ज कम्मदवे ति कर्मवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽवधौ संख्येया लोकपल्योपमभागास्तद्विषयतयाऽवगन्तव्याः । इदमुक्तं भवति- कर्मवर्गणाद्रव्यं पश्यन्नवाधिः क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए थोऊणयं पलियं ति' चतुर्दशरज्ज्वात्मकलोकाविषयेऽजधौ कालतः स्तोकोनं पल्योपमं विषयतया बोद्धव्यम् । इदमत्र हृदयम्- क्षेत्रतः समस्तलोकं पश्यन्नवधिः कालतः स्तोकोनं पल्योपमं पश्यति । द्रव्येण सह क्षेत्र-कालयोरुपनिबन्धे प्रस्तुते केवलयोरुपनिबन्धप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नैवम् , साक्षादिह द्रव्योपनिवन्धो नोक्तः, सामर्थ्यात् त्वसौ प्रोक्त एव, तथाहि- पूर्व 'काले चउण्ह बुड्ढी' इत्युक्तमेव । कालवृद्धिश्वानन्तरोक्तकर्मद्रव्यदर्शकापेक्षयाब्रोक्तैव । ततश्चास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् , अत एव च तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतः क्षेत्र-कालवृद्धिक्रमेण परमावधिसंभवोऽप्यनुमीयते ।। इति नियुक्तिगाथार्थः ॥६६९।। अथ भाष्यम् लोगपलियाण भागं संखइमं मुणइ जो मणोदव्वं । संखेज्जे पुण भाए पासइ जो कम्मुणो जोग्गं ॥६७०॥ , भणितः क्षेत्रा-ऽवयोः शुद्धयोरेव परस्परनिबन्धः । इइ तयोरेव मण्यते द्रव्येण समं निबन्धोऽयम् ॥ ६१८॥ २ गाथा ६.। ३ क. ख. ग. 'ज्ञातमे। ॥३४॥ ४ संख्येयो मनोव्ये भागो लोक-पल्ययोबोंदव्यः । संख्येयाः कर्मद्रव्ये लोके स्तोकोनकं पल्यम् ॥१९॥ ५५. छ. 'संखेज' । ६ गाथा ६१७॥ ७ घ. छ. 'नुमेय ई। ८ लोक-पत्ययोभाग संख्येयं जानाति यो मनोव्यम् । संख्येयान् पुनर्भागान् पश्यति यः कर्मणो योग्यम् ॥ १०॥ For eso v ery Page #144 -------------------------------------------------------------------------- ________________ बृहदृत्तिः । सयलं लोयं पासं पासइ पल्लोवमं स देसूर्ण । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ ६७१ ॥ विशेषा० कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरिं पि तओ कमसो साहिज्जा तयणुमाणेण||६७२॥ ॥३४२॥ यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येक संख्येयतमं भागं 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्यं द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् ‘पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिA शोनं पल्योपमं पश्यति । परः प्राह-द्रव्येण सहोपनिवन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोग्रहणम् । 20 अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदब्वेत्यादि कर्मद्रव्यमतीतोऽतिकान्तस्तदुपर्यन्यदपि किञ्चिद् द्रव्यं पश्यन्ने वैतावत्प्रमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यप्रापितोऽर्थो लभ्यत इत्यर्थः । ततः सामादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावधिं यावत् साधयेत् ॥ इति गाथात्रयार्थः॥ ६७० ॥ ६७१ ।। ६७२ ॥ अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह तेया-कम्मसरे तेयादव्वे य भासदव्वे य । बोधव्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ ६७३ ॥ शरीरशब्दः प्रत्येकमभिसंवध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालेश्चासंख्येयः पल्योपमासंख्येयभागरूपाँ विषयत्वेन बोदव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह- ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किपिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते- पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बद्धानि गृही सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः १ ॥१॥ कर्मद्रव्यमयः प्रेक्षते द्विकमात्रमिति यद् भणितम् । उपयपि ततः क्रमशः साधयेत् तदनुमानेन ॥ ९०२ ॥ १ माथा ६१७। ३ तैजस-कर्मचारीरे तैजसद्व्ये च भाषागव्ये च । बोद्धव्या असंख्येया द्वीप-समुदाय काला ॥ ६७३ ॥ CRET ॥३४२॥ हनु For Pres s e Page #145 -------------------------------------------------------------------------- ________________ विशेषा० ॥३४३ ॥ Jain Educations Internatio तानि, अवद्धेभ्यश्च बद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोकौ क्षेत्रकालौ विषयत्वेनोक्ताविति ॥ ६७३ ।। अत्र भाष्यम् -- 'एयाई जओ कम्मयदव्वेर्हितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ ६७४ ॥ एतानि यतस्तैजसादीनि तैजसशरीर- कार्मणशरीर- तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीर योग्य वर्ग णाद्रव्येभ्योतिस्थूलतराणि वादराणि तस्मात् स्तोकतरौ क्षेत्र - कालावत्र प्रोक्तौ इति प्रागेव भावितम् ॥ इति सभाप्यनिर्युक्तिगाथार्थः ॥ ६७४ ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयावुक्तौ, तथोत्कृष्टावधिरपि, आहोस्वित् सर्वमपि रूपद्रव्यमसौ पश्यति ?, इत्याशङ्कयाह एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलहुयं तेयसरीरे भव हुतं ॥ ६७५ ॥ एकस्मिनाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु- व्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिव परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं ' इति सामान्योक्तौ कथं परमा-णुकादिकं द्रव्यं गम्यते, यावता 'एकप्रदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् कार्मणशरीरस्याsसंख्येयप्रदेशावगाहित्वेनैकमदेशावर्गाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम्, | अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा तैजस| शरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि पश्यति । पृथक्त्वं च द्वाभ्यामारभ्याss नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि प्राक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते भवपृथक्त्वमध्य एव स पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमाण्वादेरति १ एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र कालावत्र ॥ ६७४ ॥ २ एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसशरीरे भवपृथक्त्वम् ॥ ३७५ ॥ ३ . छ. 'पुहतं' । ४क.ग. 'गाहिया' । For Personal and Private Use Only बृहद्वृत्तिः । ॥३४३ ॥ Page #146 -------------------------------------------------------------------------- ________________ विशेषा० वृत्तिः। ॥३४४॥ सूक्ष्मत्वात् तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'एकप्रदेशावगाढं' इत्यपि न वक्तव्यम् , 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः मूक्ष्मं परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् तेयाभासादव्वाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च; मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिन्तनीयं तु घटादि स्थूरमपि न पश्यति; एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषोपादानमदोषायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेषं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिकं गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविषयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः ।। ६७५ ।। अथ भाष्यम् एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुदवाणि य चसद्दओ गुरुलहूई ति ॥६७६॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ ६७७ ॥ गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-ऽनागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् , न तु पृथक्त्वान्तवर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ ६७६ ॥ ६७७॥ अत्र प्रेरकः पाह १ गाथा ६२७ । २ एकप्रदेशावगाढं प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलधुदव्याणि च चशब्दतो गुरुलघूनीति ॥ ६०६॥ तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ १७॥ ||३४४॥ हावडर For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ उदाहाललन विशेषा. ॥३४५॥ कालबाहर 'एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिटे का कम्मए चिंता? ॥ ६७८ ॥ अगुरुलहुगहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ रूवगयं लहइ सव्वं ति ॥६७९॥ गतार्थे, नवरमेकप्रदेशावगाढे भणिते किमिति कार्मणशरीरं पुनरण्यवधिविषयत्वेन भणितम् ? । कुतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगाढे दिडे' इत्यादि । शेषमनिगूढार्थमेवेति ।। ६७८ ॥ ६७९ ॥ अत्र गुरुराहऐगोगाढे भणिए वि संसओ सेसए जहारंभे । सण्हयरं पिच्छंतो थूलयरं न मुणइ घडाइं ॥ ६८० ॥ जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होज्जा ॥ ६८१ ॥ उपसंहरन्नाह ईंय नाणविसयवइचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ ६८२ ॥ कांश्चित कार्मणशरीरा-गुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति ॥ ६८२ ॥ प्रकारान्तरेण समाधानमाह ऐगोगाढग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसदओ गुरुलहूई पि ॥ ६८३ ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं रूवगयं ति य एवं चिय नावरमओ त्थि ॥ ६८४ ॥ १ एकप्रदेशावगाडे भणिते किं कार्मणं पुनर्भणितम् ? । एकप्रदेशावगावे दिष्टे का कार्मणे चिन्ता ॥६७८ ॥ अगुरुलघुग्रहणमपि चैकप्रदेशावगाहतः सिद्धम् । सर्वं वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ ६७९ ॥ २५.छ. 'गत्तण'। ३ एकावगावे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ ६८०॥ यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकावगावे गृहीते तथा शेषे संशयो भवेत् ॥ ६८१॥ । इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकावगाडे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ ६८२॥ ५ एकावगावग्रहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलधूनि चशब्दतो गुरुलघून्यपि ॥ ६८३ ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्व रूपगतमिति चैवमेव नापरमतोऽस्ति ॥ ६८४ ॥ प्रसारपसार: 55मासमवरः समयल्सपरस्मस्मसराहा |३४५|| Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ory Page #148 -------------------------------------------------------------------------- ________________ विशेषा० ॥३४६॥ PAROIDIOPPERS नियममेव दर्शयति- ‘एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथानवकार्थः ॥ ६८३ ॥ ६८४ ॥ बृहद्वत्तिः। तदेवं परमावधेद्रव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं खेत्तोवमियं अगणिजीरा ॥६८५॥ परमश्वासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संवन्धः, कालतस्तु समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभतेः द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वं परमाण्वादिभेदभिन्न पुद्गलास्तिकायमित्यर्थः, लभते । पश्यति । भावतस्त्वसंख्येयांस्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येयकं न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह-उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवाः। इदमुक्तं भवति- उत्कृष्टावधेविषयत्वेन क्षेत्रतो येऽसंख्यया लोकाः प्रोक्तास्ते प्रागभिहितवावगाहनाव्यवस्थापितोत्कृष्टसंख्येयसूक्ष्मबादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति । आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्यतेविस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात् । अथवा, अत्र 'रूपगतं' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथालोकमात्राऽसंख्येयखण्डा-ऽसंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं प्रस्तुतक्षेत्र-कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षेत्रकालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ ६८५ ॥ अथ भाष्यम् खित्तमसंखेज्जाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ ६८६ ॥ क्षेत्रमवधिः पश्यति । कियत् ?, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चासौ , परमावधिरसंख्येयानि कोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ ६८५ ॥ ॥३४६॥ २ क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ ६८६ ॥ Page #149 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः। ॥३४७ पश्यति । कियन्तम् ?, इत्याह - समा उत्सपिण्य-वसर्पिणीः 'असंख्येयाः' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । विशेषाभावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणंसंख्यान् जानाति ।। ६८६ ।। __ अथ प्रेरकः प्राह खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं ? । तं चिय संखाइयाइं लोगमित्ताइं निद्दिठं ॥६८७॥ आह- ननु यदग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितं तद् नियुक्तिकृता 'सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिजंसु' इत्यादिगाथायां प्रागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'तं चियेत्यादि' तदेव प्रागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्डानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'रूंवगयं लहइ सव्वं' इत्येतद् भाष्यकृता 'देव्वं सव्वं रूवं पासई' इति वचनादवधेव्यतो विषयप्रतिपादनपरं व्याख्यातम् ।। ६८७ ॥ ___अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह अहवा दव्वं भणियं इह रूबगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥६८८॥ _ अथवा 'एंगपएसोगाढं परमोही लहइ कम्मगसरीरं' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो 'रूपगतं लभते सर्व इत्येतदवधेद्रव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविषयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः १,'इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ ६८८ ॥ अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च संबन्धयितुमाहK १ क. ग. 'संख्येया'। २ क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् ! । तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ ६८७॥ ३ गाथा ५९८ । ४ गाथा ६८५ । ५ गाथा ६८६ । ६ गाथा ६७५ । ७ अथवा ग्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगतं प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥१८॥ ॥३४७॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary Page #150 -------------------------------------------------------------------------- ________________ विशेषा ॥३४८॥ 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥६८९॥ परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवलज्ञानसूर्यस्य युदयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंबन्धी क्षायोपशमिकोऽवधिः । इदानी तिरश्चाममुं वक्ष्यामि ॥ इति गाथाचतुप्रयार्थः ॥ ६८९॥ यथाप्रतिज्ञातमेवाह आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥ ६९० ॥ आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां । लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः खयमभ्यूह्या इति । तदेवं यदुक्तम्'काई भवपच्चइया खओवसमियाओ काओ वि' तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः । अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नारकाणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुन रकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजनं पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गन्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः । इति नियुक्तिगाथार्थः ॥ ६९० ॥ अत्र भाष्यम्"ओरालिय-वेउव्विय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ ६९१ ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ ६९२ ॥ , परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमात्रेण । मनुजक्षायोपशमिको भणितः, तिरश्च वक्ष्यामि ॥ ६८९॥ २ आहार सैजसतम्भ उत्कर्षेण तिर्यग्योनिषु । गव्यूतं जघन्यमवधिनरकेषु च योजनमुत्कृष्टम् ॥ १९ ॥ ३ गाथा ५६८ । भीदारिक-वैक्रिया-हारक-लैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ १९॥ भणितः क्षायोपशमिको भवप्रत्ययितः स चरमपृथिग्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं भवति ॥ ६९२ ॥ ॥३४८॥ For Pearl Pe Use Page #151 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ॥३४९॥ गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढवीए त्ति' स चरमायां सप्तमपृथिव्यामुत्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति ।। ६९१ ॥ ६९२ ॥ तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदव रत्नप्रभादिपृथिवीविभागनाह 'चत्तारि गाउयाई, अडुट्ठाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, दिवड्ढमेगं च नरएसु ॥६९३॥ इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां त्वधं चतुर्थस्य येषु तान्यर्धचतुर्थानि गव्य॒तानि । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायामधं तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमपभायां द्वे | गव्यते । तमायां द्वितीयस्यार्धं यत्र तद् द्यधं गव्यूतम् । सप्तमपृथिव्यां पुनर्नरकेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ ६९३ ॥ सप्तस्वपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रप्रमाणं भवति । तच्च नियुक्तिकृता नोक्तम् , अतो भाष्यकारः प्राह अडुटुगाइयाइं जहण्णयं अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहणं ॥ ६९४ ॥ अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रप्रमाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाप्रभायामतृतीयानि । पङ्कप्रभायां दे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामर्धगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । उक्तं च- "रैयणप्पभापुढवीनेरइया णं भंते ! केवइयं खेत्तं ओहिणा जानंति, पासंति । गोयमा! जहणेणं अद्भुट्ठाई गाउयाई, उक्कोसेणं चत्तारि । एवं जाव महातमपुढवीनेरइयाणं पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति ।" आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य' इत्येतद् व्याइन्यते, इत्याह- 'जं गाउय चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वेच, साथैकमेकं च नरकेष ॥ ६९३ ॥ २ सार्धन्यादिकानि जघन्यमर्धगप्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ ६९४ ॥ ३ रत्नप्रभावृथिवीनैरयिका भगवन् ! कियत्त क्षेत्रमवाधिना जानन्ति, पश्यन्ति ।। गौतम ! जघन्येन साधन्त्रीणि गब्यूतानि, उत्कर्षेण चत्वारि । एवं यावद् | महातमापृथिवीनरविकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्षण गव्यूतमिति । ४ गाथा ६९० । ॥३४९॥ JanEducationaintama For Personal and Present Page #152 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा० ॥३५०॥ मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति तदाश्रित्योक्तमित्यदोषः। इदमुक्तं भवति- सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थः ।। ६९४ ॥ अथ देवानां भवप्रत्ययावधिमाहसक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥६९५॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ ६९६ ॥ छट्टिं हेठिम-मज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥६९७॥ तत्र शक्रश्चेशानश्च शके-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताश्चेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन्ते; ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः संबध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन्ते, | ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः सा मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाश्चतुर्थी पृथिवीं पश्यन्तीति । तथा, आनत-प्राणतयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-ऽच्युतदेवलोकयोः संवन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्ति; स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभावादिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि ग्रैवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेयका उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनयका देवाः पश्यन्ति । तथा, संभिन्ना चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥६९५॥६९६॥६९७।। , शक्रे-शानौ प्रथमां, द्वितीयां च सनत्कुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र सहस्रारौ च चतुर्थीम् ॥ ६९५ ॥ आनत-प्राणतकरूपे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-ऽच्युताववधिज्ञानेन पश्यतः ॥ १९ ॥ पष्टीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिन्नलोकनाडी पश्यन्त्यनुत्तरा देवाः ॥ ६९७ ॥ २श. 'पिच्छति' POONSOR ॥३५॥ For Personal and Prevate Une Grey Page #153 -------------------------------------------------------------------------- ________________ विशेषा० ॥३५॥ तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूच च तत्पतिपादयबाह एएसिमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उड्ढे च सकप्पथूभाई ॥ ६९८ ॥ एतेषां शक्रादीनामसंख्येयास्तिर्यग द्वीपाश्च जम्बूद्वीपादयः, समुद्राश्च लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप-समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपयुपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः। तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः; आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ ६९८ ।। तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानी सामान्यतस्तद्वर्जदेवानां प्रतिपादयन्नाह संखेजजोयणा खलु देवाणं अहसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ ६९९ ॥ देवानामर्धसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह- 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति-व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क-वैमानिकानां तु जघन्य भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापचकार्थः ॥ ६९९ ।। अथानन्तरगाथाभाष्यम् वैमाणियवज्जाणं सामण्णमिणं तहावि उ विसेसो.। उड्ढमहे तिरियम्मि य संठाणवसेण विण्णेओ॥७००॥ - इदं च "संखेजजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्जानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् । तथापि तूर्ध्वम् , अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना-अधिकावधिलक्षणो यो विशेषः स इहैव 'तेप्पागारे पल्लग-पडहग- इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ॥ ७००॥ 'अथ यदुक्तम्- 'जहण्णय पण्णवीसं तु तद् विवृण्वन् , अनुक्तं च ज्योतिष्क-वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह १ एतेषामसंख्येयास्तिर्यग् द्वीपाश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्वं च स्वकल्पस्तूपादीन् ॥ ६९८ ॥ २ संख्येययोजनानि खलु देवानामर्धसागर ऊने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ ६९९ ॥ ३ वैमानिकबर्जानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमस्तिर्यक् च संस्थानवशेन विज्ञेयः ॥ ७.०॥ ४ गाथा ६९९ । ५ गाथा ७०६ । H Ha||३५१॥ JainEducationa.Intemati For Personal and Private Use Only untainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ विशेषा० ॥३५२॥ PLEARCHCHIDAEमसमानामा 'पण्णवीसजोयणाई दसवाससहस्सिया ठिई जेसिं । दुविहो वि जोइसाणं संखेज ठिईविससेणं ॥ ७०१॥ वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ ७०२ ॥ पश्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेव विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयः। इदमुक्तं भवति- ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिनं तु दश वर्षसहस्राणि, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् । अतो बहायुष्कत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्पमाणं द्रष्टव्यम् । 'संखेज्जजोयणा खलु देवाणं' इत्यादिनवाऽमीषामुत्कृष्टमवधिक्षेत्रमुक्तम् , केवलं जघन्यभणनप्रस्तावात पुनरपि तदुक्तमित्यदोषः। वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादायसमय एव पारभविको विज्ञेयः, ततः पश्चात् तानविकः ॥ इति गाथात्रयार्थः ॥ ७०१॥ ७०२॥ अथाऽयमेवावधिर्येपामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह 'उक्कोसो मणुएसुं मणुस्स-तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥७०३॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव, न देवादिषु । तथा, मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः- लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकव्यवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनकोऽप्याकाशप्रदेशो दृष्टः सोऽप्रतिपात्येव भवति । क्षेत्रपरिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य-प्रतिपातिस्वरूपाभिधानमित्यदोषः ॥ इति नियुक्तिगाथार्थः ।। ७०३॥ ॥ उक्त क्षेत्रपरिमाणद्वारम् ॥ १ पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ ७० ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ ७०२॥ २ गाथा ६९९ । ३ उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो कोकमात्रः प्रतिपाती परमप्रतिपाती ॥३॥ ॥३५२॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #155 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥३५३॥ अथ संस्थानद्वारमभिधित्सुराह-- 'थिबुगागार जहन्नो वट्टो, उक्कोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥७०४॥ स्तिबुको बिन्दुरुच्यते, तदाकासे जघन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावइया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किञ्चिदायतः किमपि प्रदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, अग्निजीवमूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ।। इति नियुक्तिगाथार्थः ।। ७०४ ॥ अथ भाष्यम् पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ ७०५॥ इतर उत्कृष्टः, अवधिमत्स्वदेहानुवृत्त्याऽग्निजीवश्रेणिपरिक्षेपात् 'किश्चिदायतः' इति शेषः । शेषं सुगमम् ॥ ७०५ ।। अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयन्नाह "तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥७०६॥ तप्र उडुकस्तस्येवाऽऽकारो यस्याऽसौ तपाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतव्यस्रो भवति । पल्लको धान्याधारभूतोऽत्रैव प्रतीतः, स चोर्ध्वायतः, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोद्यविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, तदाकारोऽवधिय॑न्तराणाम् । उभयतो विस्तीर्णचविनद्धमुखो मध्ये संकीर्णो ढकालक्षणाऽऽतोद्यविशेषो झल्लरी, तदाकारोऽवधिज्योतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यच्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् मूत्रमिति कृत्वा सपशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे त्ति' यवो यवनालकः, स च कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण १स्तिवुकाकारो जघन्यो वृत्तः, उस्कृष्ट आयतः किञ्चित् । अजघन्या-ऽनुत्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ ७ ॥ २ गाथा ५८८ । ३ पनकः स्तिबुकाकारस्तेन जघन्यावधिस्तदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवृत्या ॥ ७०५॥ तप्राकारः पटक-पटहक-मल्लरी-मृदा-पुष्प-यवः । तिर्यग-मनुजेष्ववधिर्नानाविधसंस्थितो भणितः ॥ ७०६॥ ५५.छ. 'री प' । ॥३५॥ For Personal and Use Only Page #156 -------------------------------------------------------------------------- ________________ विशेषा० ॥३५४॥ कन्यापरिधानेन सह सीवितो भवति, येन परिधानं न खसति; कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते; एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग्-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भणितः। यथा हि स्वयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग्-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति ॥ इति नियुक्तिगाथार्थः ।। ७०६ ॥ भाष्यम् 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥७०७॥ एतास्तपादिसमानाकृतयो नारकाधवधेर्यथासंख्यं द्रष्टव्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ ७०७॥ अथ तपादिखरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥७०८॥ नच्चायओ समो विय पडहो हिट्ठोवरि पईओ सो। चम्मावणद्वविच्छिण्णवलयरूवा य झल्लरिया ॥७०९॥ उड्ढायओ मुइंगो हेट्ठारंदो तहोवरिं तणुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ ७१०॥ जवनालउ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥७११॥ गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीनां, तिर्यग्-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । कः पुनरसौ ?, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोऽपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा १ नैरयिक-भवन-व्यन्तर-ज्योतिः कल्ला-5ऽनतानामवधेः । अधेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ ७.७॥ २ तप्रेण समाकारस्तमाकारः स चाऽऽयतन्यत्रः । अवयितश्च पालक उपरि च स किंचित् संक्षिप्तः ॥ ७०८॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः सः। चावनद्धविस्तीर्णवलयरूपा च शहरिका ॥ ७०९॥ अर्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता चलेरी पुष्पचक्रेरी ॥१०॥ यवनालक इति भणित अर्ध्वः सरकचुकः कुमार्याः । अथ सर्वकालनियतः कादाचित्कोऽपि शेषाणाम् ॥10॥ MaikoROOOLADKICHE REHREERRORIES P मसार PICS ॥३५४॥ RSSIOS A TARAine PAPPS Page #157 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । मवधिः सर्वकालं नियतोऽवस्थित एव भवति, न त्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः, विशेषा० RBI केषांचित् तेनैवाकारेण सर्वकालं भवतिः केषांचित् त्वन्याकारेण परिणमतीति ॥ ७०८ ॥ ७०९ ॥ ७१०॥७११॥ ___अथ यदुक्तम्- "तिरिय-मणुएसु ओही' इत्यादि, तद् व्याचिख्यासुराह॥३५५।। नाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्ध तस्सिह पुण तं पि होज्जाहि ॥७१२॥ तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यग्-मनुष्येषु, 'तस्यावधेः' इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति ॥ ७१२ ।। तदेवं संस्थाने प्रोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयन्नाह भवणवइ-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ ७१३ ॥ नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानाप्रकारः- केषांचिदूर्ध्वं बहुः, अन्येषां त्वधः, अपरेषां तिर्यक् ; केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथासप्तकार्थः।।७१३॥ . ॥ इत्यवसितं संस्थानद्वारमिति ॥ अथ सप्रतिपक्षमानुगामुकद्वारमाह अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्स-तेरिच्छे।।७१४॥ अनुगमनशील आनुगामुकः, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्यर्थः । ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितशृङ्खलादिनियन्त्रितप्रदीपवद् विपरीतः। यस्य तूत्पन्नस्यावधेर्देशो व्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ ७१४ ॥ १ गाथा ७०६। २ नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिदं तस्येह पुनस्तदपि भवेत् ॥ १२॥ ३ भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । नारक-ज्योतिष्काणां तिर्यगीदारिकश्चित्रः ॥ १३॥ ४ अनुगामुकवावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ १४ ॥ ॥३५५|| Jan Edu For Personal and Private Use Only Internatio Page #158 -------------------------------------------------------------------------- ________________ विशेषा. वृहदत्तिः । ॥३५६॥ RPREE अथ भाष्यम् अणुगामिओ अणुगच्छइ गच्छंतं, लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवोव्व गच्छंतं ॥७१५॥ उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स गच्छइ एग उवयम्मि जहच्छि ॥७१६॥ गतार्थे एव ।। ७१५ ॥ ७१६ ॥ ॥उक्तमानुगामुकद्वारम् ॥ अथावस्थितद्वारमुच्यते- अवस्थित चावधेराधारभूतक्षेत्रतः, उपयोगतो लब्धितश्च चिन्तनीयम् । तत्र क्षेत्रत उपयोगतश्चाह खित्तस्स अवठ्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ठ ॥ ७१७ ॥ अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमाणि कालेन कालमाश्रित्य भवति । इदमुक्तं भवति- अनुत्तरसुरा यत्र क्षेत्रे जन्मसमयेऽवगाढास्तत्रैवाऽऽभवक्षयमवतिष्ठन्ते, अतस्तत्संबन्धिनोऽवधेरेकत्र क्षेत्रे त्रयस्त्रिंशत्सागरोपमलक्षणकालमवस्थानं संपद्यते। उपयोगतस्त्ववधेः सुर-नारक-पुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्राऽन्यत्र वा क्षेत्रे भिन्नमुहूर्तोऽन्तर्मुहूर्तमेवाऽवस्थानं, न परतः, सामर्थ्याभावादिति । तत्रैव द्रव्ये ये पर्यवाः पर्याया धर्मास्तल्लाभे पर्यायान् पर्यायान्तरं च संचरतोऽवधेस्तदुपयोगे सप्ताष्टौ वा समयानऽवस्थानं, न परतः। अन्ये तु व्याचक्षते- पर्यवा द्विविधाः- गुणाः, पर्यायाश्च । तत्र सहवर्तिनो गुणाः शुक्लादयः, क्रमवर्तिनस्तु पर्याया नव-पुराणादयः । तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं, पर्यायेषु सप्त समयानिति, स्थूलं हि द्रव्यं, तेन तत्रान्तर्मुहूर्त तदुपयोगस्थितिः, गुणास्तु ततः मूक्ष्मास्तेनैतेष्वष्टौ समयान् ; गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति तेषु सप्त समयानिति भावः ।।७१७॥ अथ लब्धितोऽवध्यवस्थानमाहअद्धाए अवठ्ठाणं छावट्ठि सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥ ७१८ ॥ रहकर १ अनुगामुकोऽनुगच्छति गच्छन्त, लोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इष गच्छन्तम् ॥ १५ ॥ उभयस्वभावो मिश्रो देशो यस्याऽनुयाति नो अन्यः । कस्यचिद् गतस्य गच्छति एकमुपहते यथाऽक्षि ॥ १६ ॥ २ क्षेत्रस्यावस्थानं प्रयस्त्रिंशत् सागरास्तु कालेन । द्रव्ये भिन्नमुहूर्तः पर्यवलाभे च सप्ताऽष्ट || 010॥ ३ अायामवस्थान द्वाषष्टिः सागरास्तु कालेन । उत्कृष्टकं त्वेतदेकः समयो जघन्येन ॥ 014॥ ॥३५६॥ साहस TIPS Page #159 -------------------------------------------------------------------------- ________________ GETASTE विशेषा वृहद्वत्तिः । ॥३५७॥ 29610वसर इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लब्धिरभिप्रेता | सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्य, अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्तथा षट्पष्टिः सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वाद् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । इदं चावधेव्यादिषूपयोगस्य लब्धेश्चान्तर्मुहूर्तादिकमवस्थानमुत्कृष्टं द्रष्टव्यम् , जघन्यतस्त्वेक एव समयो मन्तव्यः, तत्र नर-तिरश्वां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरूपतया परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः ।। इति नियुक्तिगाथाद्वयार्थः ॥ ७१८॥ अथ भाष्यम् आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीसं सागरा तत्थ ॥ ७१९ ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवतिट्ठइ तहिं दव्वेसु य देहसयणेसु ॥ ७२० ॥ आधारो-पयोग-लब्धिविषयमवधेरवस्थानं भवेत् । तत्राधारः 'से' तस्याऽधेः क्षेत्रं मन्तव्यम् । 'तत्थ त्ति' तत्राधारभूते क्षेत्रे त्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति शेषः। क पुनः क्षेत्रे एतावन्तं कालमवधिरवतिष्ठते , इत्याह-विजयादिष्वनुत्तरविमानेधूपपाताद् भवक्षयं यावत् । यत्र क्वापि 'खेने त्ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति' तत्र क्षेत्रेऽस्यावधेस्त्रयस्त्रिंशत् सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरेतावन्तं कालमवस्थानमवसेयमिति ॥७१९॥७२०॥ अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाहदेव्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ ७२१ ॥ दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा समया। अण्णे पुण अट्ठ गुणे भणंति तप्पजवे सत्त ॥७२२॥ TAGRA , आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं प्रयस्त्रिंशत् सागरास्तत्र ॥ १९॥ २ घ. छ. 'हवन' । ३ क.ख.ग. 'खित्ते'। विजयाविषूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतिष्ठते तत्र द्रव्येषु च देहशयनेषु ॥ २०॥ . द्रव्ये भिन्नमुहूर्त तनाऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ २१ ॥ मध्ये तव गुणाः संचरतः सप्लाऽष्ट वा समयाः । अन्ये पुनरए गुणान् भणन्ति तत्पर्यवान् सप्त ॥ ७२२ ॥ ॥३५७॥ Jan Education in For Personal and eve ry Page #160 -------------------------------------------------------------------------- ________________ विशेषा ॥३५८॥ बृहद्वत्तिः । गतार्थे एव, नवरं तत्र विवक्षितक्षेत्रे, अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति । 'दव्वेत्यादि' तत्रैव विवक्षिते द्रव्ये 'गुण त्ति' गुणेष्वपरापरेषु संचरतः सप्ताऽष्टौ वा समयानवधेरुपयोगो भवति । अन्ये त्वाहुः- गुणेष्वष्टौ, पर्यायेषु सप्त समयानिति ।। ७२१ ॥ ७२२ ॥ किमित्येवम् ?, आह जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवसुं तह पत्तेयं पि नायव्वं ॥ ७२३ ॥ गताथैव ॥ ७२३ ॥ अथ लब्धितोऽवस्थानमाहतेत्थण्णत्थ य खित्ते दव्वे गुण-पज्जवो-वओगे य । चिट्ठइ लही सा पुण नाणावरणक्खवोवसमो।।७२४॥ सा सागरोवमाइं छावठिं होज्ज साइरेगाई । विजयाईसु दो वारे गयस्स नरजम्मणा समयं ।। ७२५ ॥ गतार्थे ॥ ७२४ ॥ ७२५ ॥ अथोपलब्धिविषयं जघन्यमवस्थानमाह सव्वजहण्णो समओ दव्वाईसु होइ सब्बजीवाणं । अत्र नर-तिरश्चां समयादूर्ध्वमवधेः प्रतिपाताद योगाद् वोपयोग-लब्ध्योः समयमवस्थानं परोऽवगच्छत्येवः अतः सुर-नारकविषयमेतत् पृच्छन् गाथार्धमाह से पुण सुर-नारगाणं हविज्ज किह खेत्त-कालेसु ? ॥ ७२६ ॥ स पुनः सुर-नारकाणां द्रव्यादिष्ववधिलब्ध्यु-पयोगयोर्जघन्यतः कथं समयोऽवस्थानम् ?- कतिष्ठता सुर-नारकाणाम् 1 यथा यथा शूक्ष्म वस्तु तथा तथा स्तोकोपयोगता भवति । द्रव्य-गुण-पर्यवेषु तथा प्रत्येकमपि ज्ञातव्यम् ॥ ७२३ ॥ २ तन्त्राऽन्यत्र च क्षेत्रे द्रव्ये गुण-पर्यवो-पयोगेषु च । तिष्ठति लब्धिः सा पुननिावरणक्षयोपशमः ॥ ७२४ ॥ सा सागरोपमाणि द्वाषष्टिर्भवति सातिरेकाणि । विजयादिषु द्वौ वारौ गतस्य नरजन्मना समकम् ॥ ७२५ ॥ ३ सर्वजघन्यः समयो इण्यादिषु भवति सर्वजीवानाम्। ४ पुनः सुर-नारकाणां भवेत् कथं क्षेत्र-कालयोः ॥ २६ ॥ arateelam ॥३५८॥ 09 JainEducationaintamat Page #161 -------------------------------------------------------------------------- ________________ | इत्याह- 'खेत्त-कालेसु ति' तयोरेव निजक्षेत्र-कालयोस्तिष्ठताम् । इदमुक्तं भवति- अन्यत्र नर-तिर्यसंबन्धिन्याधारभूते क्षेत्रे स्वायु करूपे च काले गतानाममीषामपि भवति द्रव्यादिष्ववधेः समयोऽवस्थानं, केवलं ते तत्र गताः सुरनारका न भवन्त्येव, किन्तु नर तिर्यञ्च एवेति; अत उक्तम्- तस्मिन्नेव स्वाधारभूते क्षेत्रे स्वायुष्कलक्षणे च काले तिष्ठतामिति । तत्र हि तिष्ठता सुर-नारकाणामवधेः ॥३५९॥ प्रतिपाताभावात् समयमात्रावस्थानासंभव एवेति भावः ।। ७२६ ॥ अत्र मूरिराह 'चरिमसमयम्मि सम्म पडिवजंतस्स जंचिय विभंगं । तं होइ ओहिनाणं मयस्स बीयम्मि तं पडइ॥७२७॥ व्याख्याताथैव ॥ इति गाथानवकार्थः ॥ ७२७॥ ॥उक्तमवस्थितद्वारम् ॥ अथ चलद्वारमभिधित्सुराह 'वुड्ढी वा हाणी वा चउबिहा होइ खेत्त-कालाणं । दब्वेसु होइ दुविहा छव्विह पुण पजवे होइ ॥७२८॥ चलद्वारमिदमुच्यते । चलवावधिव्यादिविषयमङ्गीकृत्य वर्धमानको हीयमानको वा भवति । वृद्धि-हानी च प्रत्येकं षड्विधे सामान्येन आगमे भोक्ते, तद्यथा- अनन्तभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः, अनन्तभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिः, संख्यातगुणहानिः, असंख्यातगुणहानिः, अनन्तगुणहानिः । एतयोश्च षड्विधद्धि-हान्योर्मध्यादवधिविषयभूतक्षेत्र-कालयोराधन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिर्हानिर्वा भवति । अनन्तभाग वृद्धिः, अनन्तगुणवृद्धिा, तथाऽनन्तभागहानिः, अनन्तगुणहानिर्वा क्षेत्र-कालयोन संभवति, अवधिविषयभूतक्षेत्रस्याऽऽनन्त्याभावात् , F कालस्याऽप्यवधिविषयभूतस्याऽनन्तत्वाप्रतिपादनात् । तदिदमत्र हृदयम्- यावत् क्षेत्रं प्रथममवधिज्ञानिना दृष्टम् , ततः प्रतिसमयमसं| ख्यातभागवृद्धं कश्चित् पश्यति, कोऽपि संख्यातभागवृद्धम् , अन्यस्तु संख्यातगुणवृद्धम् , अपरस्त्वसंख्यातगुणवृद्धं क्षेत्रं पश्यति । एवं हीयमानमपि वाच्यम् । एवं क्षेत्रे वृद्धिहानिर्वा चतुर्धा भवति । एवं कालेऽपि वृद्धि-हान्योश्चातुर्वंध्यं भावनीयमिति । द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिानि भवति । इदमुक्तं भवति- अवधिज्ञानिना यावन्ति द्रव्याण्युपलब्धानि प्रथम, चरमसमये सम्यक् (वं ) प्रतिपद्यमानस्य तदेव विभङ्गम् । तद् भवत्यवाधिज्ञानं गतस्य द्वितीये तत् पतति ॥ २० ॥२ प.छ. 'म्मि से प'। ३ वृद्धि हानिर्वा चतुर्विधा भवति क्षेत्र-कालयोः । इव्येषु भवति द्विविधा पड्विधा पुनः पर्यवे भवति ॥ ०२८ ॥ ॥३५९॥ R Jan Education Intematon For Dev enty Page #162 -------------------------------------------------------------------------- ________________ विशेषा. ॥३६०॥ DESHBOOBOOTES NaDOPesa ततः परं तेभ्योऽनन्तभागाधिकानि कश्चित् पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धान्येव तानि पश्यति; न त्वसंख्यातभागाधिक्यादिना वृद्धानि, वस्तुस्वाभाव्यात् ; अपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, अन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः बहद्धत्तिः। | पश्यति, न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति, तथास्वाभाब्यादिति । पर्यायेषु पुनः पूर्वोक्ता पड्विधाऽपि वृद्धिनिर्वा | भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ ७२८ ॥ अथ विस्तरार्थं भाष्येणाह वुड्ढी वा हाणी वाऽणंता-संखिज्ज-संखभागाणं । संखिज्जा-सेंखिज्जा-णतगुणा चेति छब्भेया ॥ ७२९ ॥ अनन्तश्चाऽसंख्येयश्च संख्येयश्च ते तथा, ते च ते भागाश्च, तेषां वृद्धिानिर्वेति । एवं त्रिविधे प्रत्येकं वृद्धि-हानी भवतः । अपरमप्यनयोः प्रत्येकं त्रैविध्यमाह- 'संखेजेत्यादि' गुणशब्दः प्रत्येकमभिसंवध्यते । ततश्च संख्यातगुणा, असंख्यातगुणा, अनन्तगुणा चेत्येवं त्रिविधा प्रत्येकं वृद्धिानिश्चेति । इत्थं वृद्धि हान्योः प्रत्येक पूर्वदर्शितं षड्विधत्वं भावनीयमिति ॥ ७२९ ॥ तदेवं वृद्धि-हान्योः प्रत्येक षड्विधत्वं सामान्येनोपदर्येदानी क्षेत्र-कालयोद्धि-हानिचातुर्विध्यस्य भावार्थ दर्शयन्नाह__ पैइसमयमसेंखिज्जइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं 'खित्तमसेंखिजगुणमण्णो ॥ ७३०॥ पेच्छइ विवड्ढमाणं हायंतं वा, तहेव कालं पि । नाणंतवुड्ढि-हाणी पेच्छइ जं दो वि नाणंते ॥७३१॥ गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि-हानी । कुतः१, इत्याह- 'पेच्छईत्यादि' यद् यस्माद् द्वावपि क्षेत्र-कालौ नाऽनन्ताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तेरिति ॥ ७३० ॥ ७३१॥ अथ द्रव्यविषये प्रत्येकं द्विविध वृद्धि-हानी, पर्यायविषयां तु वृद्धि हानि च प्रत्येक पविधामाह-' देव्यमणंतंसहियं अनंतगुणवढियं च पेच्छेज्जा । हायंतं व, भावम्मि छविहा वुढि-हाणीओ ॥७३२॥ , वृद्धिर्वा हानिर्वाऽनन्ता-ऽसंख्येय-संख्यभागानाम् । संख्येया-ऽसंख्येया-ऽनन्तगुणा चेति पभेदा ॥ ७२९ ॥ २ घ.छ. 'संखेज्ज'। ३ प्रतिसमयमसंख्येयभागाधिकं कश्चित् संख्यभागाधिकम् । अन्यः संख्येयगुणं क्षेत्रमसंख्येयगुणमन्यः ॥ ७३०॥ प्रेक्षते विवर्धमानं हीयमानं वा तथैव कालमपि । नानन्तवृद्धि-हानी, प्रेक्षते यद् वे अपि नाऽनन्ते ॥ ७३१ ॥ ४ प.छ. 'खेत्त' । ॥३६॥ ५ द्रव्यमनन्तांशाधिकमनन्तगुणवर्धितं च प्रेक्षेत । दीयमानं वा, भावे पदविधे वृद्धि-हानी ॥ ७३२ ॥ For Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ PCS SRO विशेषा. ॥३६१॥ CORRESTERS गताथैव, नवरं 'अणतसहियं ति' अनन्ततमोशो भागोऽनन्तांशस्तेनाधिक द्रव्यं कश्चित् पश्यतीति ॥ ७३२ ।। एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धिः, न त्वेकस्य हानावन्यस्य वृद्धि एकस्य हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि भागेनैव वृद्धि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि प्रायस्तेनैव ते प्रवर्तेते, इति दर्शयन्नाह बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विवज्जासो। भागे भागो गुणणे गुणो य दव्वाइसंजोए ॥ ७३३ ॥ इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावानां परस्परं संयोगे चिन्त्यमाने एकस्य द्रव्यादेवृद्धावेव तदपरस्य वृद्धिर्जायते, एकस्य हानावेव च तदन्यस्य हानिः प्रवर्तते । 'न उ विवज्जासो तिन तूक्तस्य विपर्यासो विपर्ययो मन्तव्यः- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेवृद्धावन्यस्य हानिरित्येवंलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः । अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात् , तद्यथा- एकस्य द्रव्यादेवेंदौ तदपरस्य वृद्धिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ह वुड्ढी' इति वचनात् । एकस्मिन् वर्धमानेऽपरस्यावस्थानं तु स्यादपि 'कालो भइयव्वो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनौ तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थानं तु स्यादपीति । 'भागे भागो त्ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्याऽपि भाग एव वर्धते, अवस्था वा भवति, न तु गुणकारेण वृद्धिः। तथा, गुणकारेणाप्येकस्य वृद्धौ जायमानायामपरस्याऽपि तेनैवाऽसौ भवति, अवस्थानं वा जायते, न तु भागेन वृद्धिः । प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ ७३३ ॥ ___ अथ परः प्रेरयति__ कह खेत्तअसंखभागाइसंभवे संभवो न दव्वे वि ?। किह वा दवाणंत्ते पज्जवसंखिज्जभागाइं ? ॥ ७३४ ॥ १ घ. छ. 'गुणाका' । २ वृद्धावेव वृद्धिानिहाँनौ न तु विपर्यासः । भागे भागो गुणने गुणश्च द्रव्यादिसंयोगे ॥ ७३३ ॥ ३ घ. छ, 'नात'। ४ गाथा ६१७॥ ५५.छ. 'स्य हा'। ६ष, छ, 'हानावप' । • कथं क्षेत्रासंख्यभागादिसंभवे संभवी न द्रव्येऽपि ? । कथं वा द्रव्यानन्त्ये पर्यवासण्ययेभागादि । ॥ ३४ ॥ ८ घ. छ. 'संखज' । e ॥३६१॥ ale RS JamEducationaintamat For Personal Private Use Only Page #164 -------------------------------------------------------------------------- ________________ विशेषा० ॥३६२॥ 10वसर ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेन संभवः, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागवृद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिः, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः प्रतिपाद्यते । बृह इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराश्च पर्यायाः, ततो यादृश्याधारस्य वृद्धिर्हानिर्वा, तादृश्यवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु षड्विधे इति ॥ ७३४ ॥ अत्र मूरिराह खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया नै उ ओहिन्नाणविसयम्मि ॥७३५॥ क्षेत्रानुवर्तिनः पुद्गलाः परमाणु स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः कस्य | किल हन्त ! नैतदभिमतम् ? । अनभिमतप्रतिषेधं त्वाह-न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामान्येन, को वै न मन्यते यदुत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपुद्गलास्तिकायस्याप्यसंख्येयतमादिक एव भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो वर्तते; अतः क्षेत्रस्याऽसंख्येयादिभागवृद्धि-हान्यो व्यस्यापि तदनुवृत्त्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धि-हानी भवेताम् ?; परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेवृद्धि-हानी चिन्तयितुमभिप्रेते, न तु सामान्येन स्वरूपस्थस्य । एवं च विशेषिते ये वृद्धि हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वाद् विचित्रे । अतो यथोक्तप्रकारेणैव ते अत्र युक्ते, नान्य| थेति ॥ ७३५॥ एतद्गाथोक्तमेवार्थ प्रपश्चयन्नाह-- दैव्वाइं सखेत्ताओऽणतगुणा पजवा सदव्याओ। निययाहाराहीणा तेसिं वुड्ढी य हाणी य॥ ७३६ ॥ न उ निययाहारवसा अवहिनिबंधो जओ परित्तो सो । चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥७३७॥ १ क. ख. ग. 'दृश्येवाधा' । २ क्षेत्रानुवर्तिनः पुद्गला गुणाः पुद्गलानुवर्तिनश्च । सामान्या विज्ञया न त्ववधिज्ञानविषये ॥७३५॥ ३ क. 'न ओ' घ. छ. 'न य ओ'। ४ क. 'हिविना' । ५क. ग. 'णास्तत्प' । ६ष. छ. 'मस्तपु' । ७ घ. छ. 'दिभागैः स'। ||३६२॥ ८ गब्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वगव्यात् । निजकाधाराधीना सेषां वृद्धिश्च हानि ॥ ७३६ ॥ न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ ७३७ ॥ समापखालाका Jan Education Internat For Personal and Private Use Only Page #165 -------------------------------------------------------------------------- ________________ विशेषा ॥३६३॥ ___ इह स्वरूपेण तावत् समस्तपुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनात्रापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु-ब्यणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एककस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृतम् । प्रकृतोपयोग्याह-'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम् , पर्यायाणां तु निजकाधारो द्रव्याणि, तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन वृद्धिः, हानिश्च भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव ते प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव ते युज्यते, इत्येवं यथा परः प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे, नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाच्चित्रोऽनेकरूपो यथा युक्त्या घटते तथैवाऽयं प्रवर्तते, तामुल्लवयाऽन्यथापि च प्रवर्तत इति | नाऽत्रैकान्तः । आज्ञाग्राह्यश्च प्रायेणाऽयम् , इत्याज्ञैवात्र प्रमाणं, किं खेच्छामवृत्तशुष्कतर्कयुक्त्युपन्यासेन । पायोग्रहणाद् यथासंभव युक्तिरपि वाच्या ।। इति गाथानवकार्थः ।। ७३६ ॥ ७३७ ॥ ॥गतं चलद्वारम् ।। अथ तीव्र-मन्दद्वारमभिषित्सुराहफैड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ ७३८ ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेव । पडिवाई अपडिवाई मीसा य मणुस्स-तेरिच्छे ॥ ७३९ ॥ अपवरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फड्डकान्युच्यन्ते । तानि चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफड्डकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तद्यथा- अनुगमनशीलान्यानुगामुकानि- यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि, ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि त्वनानुगामुकानि, आनुगामुका-ऽनानुगामुकोभयस्वरूपाणि तु मिश्राणि- कानिचिद् देशान्तरानुयायीनि, कानिचिद् नेत्यर्थः । एतानि च 1 फहकान्यसंख्येवानि संख्येयानि चाप्येकजीवस्य । एकपड्कोपयोगे नियमात सर्वत्रोपयुक्तः ॥ १८ ॥ फडकानि चानुगामीन्यननुगामीनि मिश्राणि चैव । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य-तिर्थक्षु ॥ ३९ ॥ ॥३६३॥ aran For Personal and Prevate Une Grey Page #166 -------------------------------------------------------------------------- ________________ So8 बृहद्वत्तिः । विशेषा० | ॥३६४|| POOTER प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा- प्रतिपतनशीलानि प्रतिपातीनि-कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः, तद्विपरीतानि त्वप्रतिपातीनि- आमरणान्तभावनिीत्यर्थः, प्रतिपात्य-प्रतिपात्युभयरूपाणि तु मिश्राणि- कानिचित् प्रतिपातीनि, कानिचिद् नेत्यर्थः। एतानि च मनुष्य-तिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देव-नारकावधाविति । ____ आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फड्डकावधिखरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते-प्रायोऽनुगामुका-अतिपातीनि फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीव्र-मन्दद्वारम् , इत्यदोषः । अपरस्त्वाह- अनुगामुका-अतिपातिफड्डकानां कः परस्परं विशेषः १, अनानुगामुक-प्रतिपाति| फडकानां चान्योन्यं को भेदः? इति । अत्राभिधीयते- अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति च भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायते; न चेत्थमनानुगामुकम् । इति नियुक्ति| गाथाद्वयसंक्षेपार्थः ।। ७३८ ॥ ७३९ ।। विस्तरार्थं तु भाष्यकार एवाह जालंतरत्थदीवप्पहोवमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ ७४० ॥ अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफडकप्रभवोऽवधिविमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितश्च मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीव्र-मन्दखरूप इत्यर्थः । अत एव तीव्र-मन्दद्वारमिदमुच्यते ॥ ७४० ॥ 'एंगफड्डुवओगे' इत्युत्तरार्धं व्याचिख्यासुराह उवओगं एगेण वि दितो सो फड्डिएहिं सव्वेहिं । उवउज्जइ जुगवं चिय जह समयं दोहिं नयणेहिं ॥ ७४१ ॥ गतार्था ॥ ७४१॥ अथ प्रेर्यमुत्थाप्य परिहरनाह १ जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीब्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ ४०॥ २ गाथा .३८ । । उपयोगमेकेनापि ववत् स फडकी सः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ ७४१ ॥ PRINCIPAPER ||३६४॥ For send senty Page #167 -------------------------------------------------------------------------- ________________ बृहदत्तिः । 'किह नोवओगबहुया, भण्णइ न विसेसओस सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥७४२॥ विशेषा. नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् । अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवस्यैक ११ जावस्यक | एवोपयोगो भवति, तत्स्वाभाव्यात् , नयनद्वयोपयोगवत् । तस्मादनेकफड्डकैरुपयुज्यमानस्याऽपि न तस्योपयोगबहुता । अथवा, भण्यते वोत्तरम्- अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात् , यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिनः, वामतस्तु रथाः, पुरतः पदातय इत्यादि । न चेहानेकवस्तुविशेषोपयोगोऽस्ति । किं तर्हि ?, सामान्योपयोग एव, ग्राह्यवस्तुगतविशेषवैमुख्यात् , नयनद्वयेन स्कन्धावारोपयोगवत् , अयं चैक एवोपयोगः, इति न तद्बहुतेति ।। ७४२ ॥ 'फेड्डा य आणुगामी' इत्यादि विवृण्वन्नाह अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाइं च । एक्केकसो विभिन्नाइं फड्डयाइं विचित्ताई॥ ७४३ । इह तावत् फडकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि- तीव्राणीत्यर्थः । 'सेयराई च त्ति' सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीब्रेभ्य इतराणि मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा- अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, तीव्रमन्दाFOR नीति । 'एकेकसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-अतिपातिमि श्रभेदात् त्रिधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं त्रिधा । एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यभेदात् प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमनुगाम्यननुगामीन्यपीति । 'विचित्ताई ति एतानि च जघन्य-मध्यमादिभेदाद् विचित्राणि नानाप्रकाराणीति ।। ७४३ ।। अत्र प्रेरकः पाह'निययाणुगामियाणं को भेओ को व तव्विवक्खाणं ? नियओऽणुजाइ नियमा नियओऽनियओव अणुगामी॥७४४॥ Blaire , कथं नोपयोगबहुता, भण्यते न विशेषतः स सामान्यः । तद्गतविशेषविमुखः स्कन्धावारोपयोग इव ॥ ४२ ॥ २ क.ग. 'विषयोप' । ३ गाथा ५३९ । ४ अनुगामि नियत-शुद्धानि सेतराणि च मिश्चकाणि च । एकैकशो विभिन्नानि फडकानि विचित्राणि ॥ ७४३ ॥ ५ नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुयाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ ७४४ ॥ ॥३६५॥ For Personal and Private Use Only www.janelibrary.org Page #168 -------------------------------------------------------------------------- ________________ राजमारपसारासादार बृहदा विशेषा० ॥३६६॥ चयइ च्चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ ७४५ ॥ नियतानुगामिनोरप्रतिपात्यनुगामिनोः फड्कयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिपाति- विपक्षयोः- अननुगामि-प्रतिपातिनोर्मेंदः। अत्रोत्तरमाह-यो नियतोऽप्रतिपातीस चलद्दीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुयातिअनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा स्यादित्यर्थः । प्रतिपक्षभेदमाह-'चयइ च्चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवध्यते, अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवति, इति प्रतिपात्य-ऽननुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धिसंक्लेशवशाज्जायते, विशुद्धिसंक्लेशाश्च तथाविधाः प्रायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते 'मणुस्स-तेरिच्छे' इति नर-तिर्यग्ग्रहणं कृतमिति ॥ ७४४ ॥ ७४५॥ अथ प्रेर्यान्तरमुत्थाप्य परिहरन्नाह गहणमणुगामियाईण किं कयं तिव्व-मंदचिंताए । पायमणुगामिनियया तिव्या मंदा य जं इयरे ॥७४६॥ ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् ?- अप्रस्तुतैव फडकारूपणेति भावः । प्रतिविधानमाह- 'पायमित्यादि' अनुगामीनि, अप्रतिपातीनि च फड्डकानि यस्मात् प्रायस्तीवाणि भवन्ति, इतराणि त्वननुगामीनि, प्रतिपातीनि च प्रायो मन्दानि, मिश्राणि तूभयस्वभावानि; अतः फड्डकमरूपणाोमियं तीव-मन्दद्वारता गम्यत एवेति ॥७४६॥ अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाह अण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसुं पि न विरुद्धं ॥७४७॥ • च्यवत एवं प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ ७४५ ॥ २ गाथा ७३९ । ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीव्राणि मन्दानि च यदितराणि ॥ ७५६ ॥ ४ घ.छ. यामपि ती' । अन्ये प्रतिपातो-त्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्ग्रहणेनाऽथवा दूयोरपि न विरुद्धम् ॥ ७४७ ॥ ॥३६६॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ary Page #169 -------------------------------------------------------------------------- ________________ SIDHA विशेषा० ॥३६७॥ अन्ये त्वाचार्याः 'फडा य असंखेज्जा' इत्यादिगाथया तीव-मन्दद्वारमभिधायानन्तरमेव वक्ष्यमाणे प्रतिपातो-त्पादद्वार एव 'फंड्डा य आणुगामी' इत्यादिगाथोक्तानुगामुकादीन् भेदानाचक्षते । केन कारणेन त एवमाचक्षते ?, इत्याह- 'नरतिरियग्गहणेणं बृहद्वात्तिः । ति' । इदमुक्तं भवति-प्रतिपातो-त्पादयोस्तिर्य-मनुष्यावधेरेव घटनात् तद्विषयमेव प्रतिपातो-त्पादद्वारम् । अतो नर-तिर्यग्ग्रहणादेतेऽप्यानुगामिकादयो भेदाः प्रतिपातो-त्पादद्वारान्त विन एवः इत्यन्याचार्याभिप्रायः । अथवा द्वयोरपि तीव्रमन्द-प्रतिपातोत्पादद्वारयो। रिदमानुगामुकादिभेदकथनमर्थतो न किश्चिद् विरुद्धम् , तीव्र-मन्दस्वरूपे, प्रतिपातो-त्पादवति चावधावनुगामुकादिभेदानां घटनात् ॥ इति गाथाष्टकार्थः ॥ ७४७॥ ॥ गतं तीव्र-मन्दद्वारम् ॥ अथ प्रतिपातो-त्पादद्वारमाहबाहिरलंभे भज्जो दव्वे खेत्ते य काल-भावे य । उप्पाय-पडिवाओ वि य तदुभयं चेगसमयेणं ॥ ७४८ ।। अवधिमतो बहिर्वायो योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् बाह्यावधिलाभे भाज्यो भजनीयः । कोऽसौ ?, इत्याहउत्पादः, प्रतिपातः, तदुभयं चैकसमयेन । क विषये य उत्पादादयः १, इत्याह- द्रव्य-क्षेत्र-काल-भावेषु ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ७४८॥ अथ भाष्यम्बाहिरओ एगदिसो फड्डोही वाहवा असंबद्धो । दव्वाईसु भयणिज्जा तत्थुप्पायादओ समये ॥७४९॥ इह बाह्यावधिरुच्यते । कः ?, इत्याह- योऽवधिमत एकस्यां दिशि भवति । अथवाऽनेकास्वपि दिक्षु यः फडकावधेरन्योऽन्यं । विच्छिन्नः सान्तरो भवति, सोऽपि बाह्यावधिः, तद्यथा- । अथवा, सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्याङ्गुलमानादिना व क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथा- इति तावद् भाष्यकार-चिरन्तनटीकाकृतामभिप्रायः । आवश्यकचूर्णिकार ॥३६७|| १ गाथा ४३८ । २ गाथा ७३९३ बाह्यलाभे भाज्यो द्रव्ये क्षेत्रे च काल-भावयोश्च । उत्पाद-प्रतिपातावपि च तदुभयं चैकसमयेन ॥ ७४८ ॥ • बासत एकदिकः फहकावधिर्वाऽथवाऽसंबद्धो । न्यादिषु भजनीयास्तत्रोत्पादादयः समये ॥ ५९॥ For Personal and Prevate Une Grey H om.jaineltrary.org Page #170 -------------------------------------------------------------------------- ________________ विशेषा बदत्ति: ॥३६८॥ स्त्वाह- "बाहिरलभो नाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्ण, तम्मि ठाणे सो ओहिनाणं न किंचि पासइ, ते पुण ठाणं जाहे अन्तरियं होइ, तं जहा- अङ्गुलेण वा, अङ्गुलपुहत्तेण वा, विहत्थीए वा, विहत्थिपुहत्तेण वा, एवं जाव संखिज्जेहिं वा, असंखिजेहिं वा जोयणेहिं ताहे पास एस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयः पक्ष एवं लिखितः, आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाच्चूर्णी द्रष्टव्यम् , आहोस्विदन्यत् किश्चित् कारणम् ? इति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधावेकस्मिन् समये द्रव्य-क्षेत्र-काल-भावेषु विषये उत्पादादयो भजनीया इति ।। ७४९ ॥ कथं भजनीयाः १, इत्याह उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं । कहमुभयमेगसमये विभागओ तं न सव्वस्स ॥७५०॥ इह कदाचिदेकस्मिन् समये उत्पादो भवति- पूर्व स्वल्पद्रव्यादिविषयो बाह्यावधिरुत्पन्नः सन् वर्धत इत्यर्थः- अधिकान् द्रव्यक्षेत्र-काल-भावान् पश्यतीति भावः । कदाचित् त्वेकास्मन् समये हीयतेऽसौ- पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनांस्तान् पश्यतीत्यर्थः । कदाचित् तूत्पाद-प्रतिपातलक्षणमुभयमप्येकस्मिन् समये भवेत् , यतो बाह्यावधिर्देशावधिरयम्, ततश्च यदैवकदिके बाह्यावधौ तिरश्चीनं संकोचलक्षणः प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवतिः यदा चाग्रतः संकोचस्तदैव तिरश्चीनं विस्तरः। एवं सान्तरानेकदिक्केऽपि | बाह्यावधौ यदैवैकस्यां दिश्यधिकस्यैवोत्पादस्तदैवाऽन्यस्यां प्रतिपातः । एवं च वलयाकारे सर्वतोदिकेऽपि बाह्यावधौ यत्रैव समये एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तत्रैव समयेऽन्यस्यां दिशि वलयस्य संकोचलक्षणः प्रतिपातः, इत्यादिप्रकारेणोत्पादादयोऽत्रैकसमये भजनीयाः। अत्र परः प्राह- 'कहमुभयमित्यादि' कथमुत्पात-प्रतिपातविरुद्धधर्मद्वयलक्षणेमुभयमेकस्यैकस्मिन् समये युक्तम् ?-न घटत एवैतदिति परस्याभिप्रायः । अत्रोत्तरमाह- 'विभागओ तं न सबस्स त्ति' । इदमुक्तं भवति- यदि हि सर्वस्याऽप्यवधेयुगपदेवोत्पादप्रतिपातावभ्युपगम्येयाताम् , तर्हि स्याद् विरोधः, एतच्च नास्ति, विभागतो देशतस्तदभ्युपगमात् ।। ७५० ॥ बाझलाभो नाम यन्त्र तस्य स्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् स्थाने तस्यावधिज्ञानं न किञ्चित् पश्यति तत्पुनः स्थानं यावदन्तरितं भवति, तद्यथाअगुलेन वा, अशुलपृथक्त्वेन वा, वितस्त्या वा, वितस्तिपृथक्त्वेन वा, एवं यावत् संख्ययैर्वा, असंख्येयैर्वा योजनस्तावत् पश्यति, एष बाह्यलाभो भण्यते। २ क. 'व लक्षितः'। ३ उत्पादः प्रतिपात उभयं वा भवेदेकसमयेन । कथमुभयमेकसमये विभागतस्तद् न सर्वस्य ॥७५०॥ ४ घ.छ. 'कतो दि' । ५ घ.छ. 'णमे'। SOICER ॥३६८॥ For Personal and Private Use Only Page #171 -------------------------------------------------------------------------- ________________ विशेषा ॥३६९॥ DONDHABBATEST कथम् ?, इत्याह दावानलो व्व कत्थइ लग्गइ विज्झाइ समयमन्नतो । तह कोइ ओहिदेसो से जायइ, नासए बिईओ।।७५१॥ यथा हि दावानलो यदैवैकतः शुष्ककुश-स्तम्बादौ लगति दीप्यते, तदैवाऽन्यतो दग्धशुष्कतृणादिके देशे विध्यायति निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते- वृद्धिमासादयति, अन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति नेहोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ ७५१॥ अथैतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह अभितरलडीए तदुभयं नत्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ ७५२ ॥ यस्य नैरन्तर्येण सर्वतोभाविनोवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरुक्तः, तल्लब्धौ तत्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं ह्यभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्चोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स ओहिन्नाणं समुप्पण्णं, ततो ठाणाओ आरम्भ सो ओहिन्नाणी निरंतरसंबद्धं संखेज वा असंखेज वा खित्तओ ओहिणा जाणइ पासइ, एस अभितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात् , एकस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसृते प्रदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोचः, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवतः, एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य' इत्यादि ॥ इति नियुक्तिगाथार्थः ।। ७५२ ।। अथ भाष्यम् PREPRESPAPERIO हाफमाज , दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ ७५१ ॥२ घ. छ. 'बिइओ'। २ अभ्यन्तरलन्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ ७५२ ॥ ४ तत्राऽभ्यन्तरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येयं वाऽसंख्येयं वा क्षेत्र- तोऽवधिना जानाति पश्यति, एषाऽभ्यन्तरलब्धिः । ३६९।। ज Jan Education Internation For Personal and Private Use Only IPRMIww.jaineltrary.org Page #172 -------------------------------------------------------------------------- ________________ विशेषा० ॥३७० ॥ Jain Educationa Internation अभितरली सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अब्भंतरओऽवहीनाणी || ७५३ ॥ गतार्थैव, नवरं ‘संबद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भवतीति।।७५३।। बृहद्वृत्तिः। अथात्रोत्पाद-प्रतिपातविधिमाह उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥७५४॥ अभिहितार्थैव, नवरं यस्माद् वस्तुनो द्रव्यस्यैकेन धर्मेण स्वभावेन समकं युगपद् न नैव भवन- नाशौ उत्पाद व्ययौ कदाचनापि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् : धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद - व्ययौ यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवाssस्त इति ।। ७५४ ॥ एतदेवाह - उपाय - व्यय धुवया समयं धम्मंतरेण न विरुद्धा । जह रिउ वक्कंगुलिता सुर-नर- जीवत्तणाई वा ॥ ७५५॥ उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं । न तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ ७५६ ॥ गतार्थे एव, नवरं तत्प्रत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् | यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिहाsपि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह - 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् ।। ७५५ ।। ७५६ ॥ १ अभ्यन्तरलब्धिः सा यत्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ ७५३ २ उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशौ समकं वस्तुनो यदेकधर्मेण ॥ ७५४ ॥ ३ उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्वा । यथा ऋजु वक्रा ऽङ्गुलिता सुर-नर-जीवत्वानि वा ॥ ७५५ ॥ उत्पद्यते ऋजुतया नश्यति वकत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं च ॥ ७५६ ॥ ४ क. ख.ग. 'उ चैव तम्मि रि' । For Personal and Private Use Only ॥३७०॥ Page #173 -------------------------------------------------------------------------- ________________ विशेषा० ॥३७॥ कथम् ?, इत्याहलेद्धत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जइ तम्मि चेव नासो निच्चविणढे कुओ भवणं १ ॥७५७॥ सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? । उप्पाय-व्वयाभावे काऽवढिई सव्वहा सुण्णं ॥७५८॥ लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न ह्यनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तवं सर्वदैवोत्पत्त्यभावाद् नित्यविनष्टे कदाचिदप्यनवाप्तात्मलाभे वस्तुनि कुतो भवनं सत्तारूपम् ?- न कुतश्चिदित्यर्थः । ततः किम् ?, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदैव विनाशाघ्रा| तत्वाद् नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत् ?; यदि हि किश्चिदुत्पन्नं स्यात् तदा तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः ? इति भावः । उत्पाद-व्ययाभावे च 'काऽवहिइ त्ति' काऽवस्थितिः ?, | तथाहि- यदुत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः ? । एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-ध्रौव्यरहितं वस्तु नास्त्येव, सत्वाद्ययोगात् , खरविषाणवदिति ॥ ७५७ ॥ ७५८ ॥ ___ अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वन्नाह देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ दव्वासिओ जं सो ॥७५९॥ अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोऽभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु क्षेत्र-कालाश्रितः।। इति गाथासप्तकार्थः ॥ ७५९ ।। PRADEEPISAMPCADARAP १ लब्धात्मलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ ७५७ ॥ सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य ? 1 उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ ७५८ ॥ २ क. ग. 'युज्यते इ'। ३ च्यादीनां त्रयाणां पूर्व भणितः परस्परनिवन्धः । इह गुब्यस्य गुणेन भण्यते द्रव्याश्रितो यत् सः ॥ ७५९॥ ४ गाथा ६६९ । ॥३७१॥ For Peso Private Use Only Page #174 -------------------------------------------------------------------------- ________________ विशेषा ० ॥३७२ ॥ Jain Education Internation तदेवाह - देव्वाओ असंखेज्जे संखेज्जे यावि पज्जत्रे लहइ । दो पज्जवे दुगुणिए लहइ य एगाओ दवाओ ||७६०|| इदं परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् विमध्यमतः संख्येयाँल्लभते प्रामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्याल्लभते - सामान्यतो वर्ण- गन्ध-रस- स्पर्शलक्षणांश्चतुरः पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव । इति नियुक्तिगाथार्थः । ७६० ।। अथ भाष्यम् एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोइ ॥ ७६१ ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य । वण्णाई य चउरो नाणंते पेच्छइ कयाइ ॥ ७६२ ॥ गतार्थे एव ।। ७६१ ।। ७६२ ।। || अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह सागारमणागारा ओहि विभंगा जहण्णया तुला । उवरिमवेज्जेसु परेण ओही असंखेज्जो ॥ ७६३ ॥ इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत - किमिह ज्ञानम् ?, किंवा दर्शनम् १ को वा विभङ्गः १; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टे :: मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् | यस्तु सामान्यरूपग्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणात् स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम्, अनाकारग्रहणेन १ द्रव्यादसंख्येयान् संख्येयांश्चापि पर्यवल्लभते । द्वौ पर्यायौ द्विगुणिती लभते चैकस्माद् द्रव्यात् ॥ ७६० ॥ २ एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यंवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयान् प्रेक्षते कश्चित् ॥ ७६१ ॥ पर्यो द्विगुणित सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ ७६२ ॥ ३ . छ. 'संखेजे' । ४ साकारा नाकाराववधि-विभङ्गौ जवन्यको तुल्यौ । उपरिममैवेयकेषु परेणाऽवधिरसंख्येयः ॥ ७६३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥३७२॥ Page #175 -------------------------------------------------------------------------- ________________ विशेषा. ॥३७३| | त्ववधिदर्शनम् , विभङ्गग्रहणेन तु विभङ्गज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तथा विभङ्गज्ञानं, तस्य च संबन्धि यत् केषाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने ; परस्परापेक्षया परस्थाने चाऽवधि-विभङ्गयोज्ञान-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितनोवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमोवेयकविमानोचितावधि-विभङ्गोत्कृष्टताप्राप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः। इदमुक्तं भवति-भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयकविमानवासिनो देवास्तावद् ये ये जघन्यतुल्यस्थितयो देवास्तत्तत्संबन्धिनी जघन्ये अवधिविभङ्गज्ञान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य परस्परतस्तुल्ये भवतः ; मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः; उत्कृष्टतुल्यस्थितीनां तूत्कृष्टे ते तथैव तुल्ये भवतः। 'परेण ओही असंखेज्जो त्ति' ग्रैवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् , मिथ्यादृष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविषयो भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कालविषयेऽप्यवधिविभङ्गज्ञान-दर्शनयोर्विचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीयम् ।। इति नियुक्तिगाथार्थः ।। ७६३ ॥ अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दसणं ति ताइं ओहि-विभंगाण तुल्लाइं॥ ७६४ ॥ आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥७६५॥ गतार्थे एव ॥ ७६४ ॥ ७६५ ॥ ॥ गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह 'नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥७६६॥ १ क.ग. 'ये ज'। २ क.ग. 'स्तत्सं' । ३ सविशेष साकार तज्ज्ञान, निर्विशेषमनाकारम् । तद् दर्शनमिति ते अवधि-विभङ्गयोस्तुल्ये ॥ ७६४ ॥ आरभ्य जघन्यादुपरिमवेयकावसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तच ॥ ७६५ ॥ । मैरयिक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ ७६६॥ ॥३७३॥ Jan Education interna For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ SOCIA विशेषा० बृहदत्तिः । ॥३७४॥ नारकाः, देवाः, तीर्थङ्कराचावधिज्ञानस्याऽवाद्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्तीत्यर्थः । अत एवाऽवाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । तथाऽवधिना पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः। शेषास्तिर्यग्-मनुष्या | देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्तीति कोऽर्थः?- अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनाऽवधिना सर्वतः पश्यन्ति, देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्यायुत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ ७६६ ॥ अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह ओहिणाणक्खेत्तेभंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ ७६७ ॥ उक्ताथैव ॥ ७६७ ॥ चालना-प्रत्यवस्थाने पाहअभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? । ओयइ जमसंतयदिसो अंतो वि ठिओन सव्वत्तो ॥७६८॥ नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपक्षे व्याख्यातम् । एवं चोक्ते सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत एवेदमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि' संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्याऽवधेरसौ संततदिकोऽवधिरवाह्यावधिरित्यर्थः, न विद्यते संततदिक्कोऽवधिर्यस्याऽसावसंततदिकोऽवधिमान् बाह्यावधियुक्तःसाध्वादिरित्यर्थः । अयं यस्माद् 'न ओयइ त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् ?, इत्याह- अवधिद्योतितक्षेत्रस्यान्तर्मध्येऽपि स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंडोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादितो १ अवधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिकोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ ७६७ ॥ २ क.ग. 'त्तम्भित' । ३ अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः ॥७६६॥ ४ क.ग. 'किंभू'। ५ गाथा ७६६।६ गाथा ७४९॥ ॥३७॥ SITESTATISTENSION PARIRADIOHINDotars Jan Education Intemat For Don Penny Page #177 -------------------------------------------------------------------------- ________________ राकमकरसाहार विशेषा० ॥३७५॥ बिहार PLOOSEBARE द्विविधो बाह्यावधिः फडकावधिः, असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्चेत्यर्थः, तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तःस्थितोऽपि न सर्वतः पश्यति, अन्तरालादर्शनात् । अतस्तव्यवच्छेदार्थ कर्तव्यं 'पश्यन्ति सर्वतः' इति । आइ- नन्वयमसंततदिक्कावधिरवाद्यावधिरेव न भवति, बाह्यावधित्वेनैव प्राक् प्रतिपादितत्वात् , तत् किमेतब्यवच्छेदपरेण 'पासंति' इत्याद्युपादानेन । सत्यम् , समयपरिभाषितवाद्यावधित्वमत्र नास्ति, लोकरूढं त्ववधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्यते, इत्येतद्व्यवच्छेदार्थ 'पासंति' इत्यादि स्थितम् । इत्यलं विस्तरेणेति ॥७६८॥ अथ द्वितीयव्याख्यानं, तत्र प्रेर्य चाह 'निययावहिणो अभितर त्ति वा संसयावणोयत्यं । तो सव्वओऽभिहाणं होउ किमभिंतरग्गहणं ॥७६९॥ 'वा' इत्यथवार्थः, स च व्याख्यानान्तरसूचकः । तत्र नारकादयोऽवधेरबाह्या अभ्यन्तरा भवन्तीति कोऽर्थः ?, इत्याह-नियतावघयो नियमनैषामवधिर्भवत्येवेति । तर्हि 'पासंति' इत्यादि किमर्थम् ?, इत्याह- 'संसयावणोयत्यं ति' 'किमते देशतः पश्यन्ति, आहोस्वित् सर्वतः' इत्येवंभूतसंशयापनोदार्थ 'पश्यन्ति सर्वतः खलु' इति वाक्यशेषः । यद्येवम् , ततः संशयापनोदार्थ सर्वतोऽभिधानमेवाऽस्तु, किमभ्यन्तरग्रहणेन ? इति ॥ ७६९ ॥ अत्रोत्तरमाह अभिंतर ति तेणं निययावहिणोऽवसेसया भइया। भवपच्च याइवयसा सिद्धे कालस्स नियमोऽयं ॥७७०॥ यदि सर्वतोग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति ब्रूषे, तेन तर्हि भोः प्रेरक ! 'अभ्यन्तरा अबाह्या' इत्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारक-देव-तीर्थकराः, अवशेषास्तु तिर्यग-मनुष्या भजनीयाः- अवधियुक्तास्तद्रहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् । सर्वग्रहणेन हि सर्वदेशदर्शनविषय एव संदेहो निवर्त्यते, नियतावधित्वं पुनरमीषां न लभ्यते । अतस्तत्प्रतिपादनार्थम् ,'अवधेरवाह्या भवन्ति' इत्येतद् वचनमिति भावः । तत्रैतत् स्यात् “भवप्रत्ययो नारक देवानाम्" इत्यादिवचनात् , , यथा “तीहिं नाणेहिं समग्गा तित्थयरा जाव होति गिहवासे” इत्यादिवचनाच्च सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वम् । तकिनियतावधयोऽभ्यन्तरा इति वा संशयापनोदार्थम् । ततः सर्वतोऽभिधानं भवतु किमभ्यन्तरग्रहणम् ॥ ०६९ ॥ ॥३७५॥ २ अभ्यन्तरा इति तेन नियतावधयोऽवशेषका भाज्याः । भवप्रत्ययादिवचसा सिद्धे कालस्य नियमोश्यम् ॥ ७७० ॥ ३ तत्वार्थसूत्रे १,२२ । । त्रीभिर्जानैः समनास्तीर्थकरा यावद् भवन्ति गृहवासे । GoicroOOS For Peso Private Use Only Page #178 -------------------------------------------------------------------------- ________________ विशेषा ० ॥३७६ ॥ Jain Education Internatio मनेन ?, इत्याशङ्कयाह - भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे 'ओहिस्सबाहिरा होंति' इति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमश्वम् परं न ज्ञायते - 'किमाभवक्षयममीषामवधिर्भवति, आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपततीति । ततच 'ओहिस्स बाहिरा होंति' इत्यनेन कालनियमः क्रियते - सर्वदा सर्वकालावधिर्भवति, न त्वन्तरालेऽपि प्रतिपततीति । आह- यद्येवम् तीर्थकृतां सर्वकालावस्थायित्वमवधेर्विरुध्यते, केवलोत्पत्तौ तदभावात् । न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याऽप्यनष्टत्वात् सुतरां केवलज्ञानेन संपूर्णानन्तधर्मात्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोषः । इत्यलं विस्तरेणेति ॥ ७७० ॥ "सेसा देसेण पासंति' इत्येतद् व्याचिख्यासुराह सेस च्चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओ वि य पेच्छंति नरा तिरिक्खा य ॥७७१ ॥ गतार्थैव ॥ इति गाथापञ्चकार्थः ॥ ७७१ ॥ ॥ गतं देशद्वारम् ॥ अथ क्षेत्रद्वारमभिधित्सुराह "संखेज्जमसंखेज्जो पुरिसमबाहाए खेत्ततो ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ ७७२ ॥ 'खेतओ ओही संबद्धमसंबद्धो ति' इह क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव संबद्धो लग्नो भवति जीवावन्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीत्यर्थः । कश्चित् पुनरतिप्रकृष्टतमोव्याकुलान्तरालवर्तिप्रदेश मुल्लङ्घ्य दूरस्थितभिश्यादिप्रतिफलितप्रदीपप्रभेव जीवेऽसंबद्धो भवति । कया हेतुभूतयाऽसंबद्धः १, इत्याह- मकारस्याऽलाक्षणिकत्वात् 'पुरुषावाधया' इतिपूर्ण: सुख-दुःखानामिति पुरुषः, पुरि शरीरे शयनाद् वा पुरुषो जीवः, अबाधनमवाधान्तरालमित्यर्थः, पुरुषादबाधा पुरुषावाधा तया हेतुभूतयाऽसंबद्ध इति हेत्वर्थे तृतीया । स च संबद्धोऽसंवद्धाऽवधिः क्षेत्रतः कियान् भवति १, इत्याह- संख्येयोऽसंख्येयथ- योजनापेक्षया संख्येयानि, असंख्ये १ गाथा ७६६ । २ शेषा एव देशेन न तु देशेनैव शेषकाः किन्तु । देशेन सर्वतोऽपि च प्रेक्षन्ते नरास्तिर्यञ्चच ॥ ७७१ ॥ ३ संख्येयोऽसंख्येयः पुरुषाऽवाधया क्षेत्रतोऽवधिः । संबद्धा संबद्धो लोकेऽलोके च संवद्धः ॥ ७७२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥३७६॥ Page #179 -------------------------------------------------------------------------- ________________ natara यानि वा योजनानि प्रत्येकं भवतीत्यर्थः । कया सह ?, इत्याह- 'पुरुषावाधया' इत्येवं सहार्थतृतीयया पुरुषावाधापदमत्रापि योज्यते; विशेषा० न केवलमवधिः संख्येयानि, असंख्येयानि वा योजनानि भवति, किं तर्हि , पुरुषाद्यन्तरालरूपा बाधा साऽप्येतावन्माना भवती त्यर्थः । इदं चान्तरमसंबद्ध एवाऽवधौ भवति, न तु संबद्ध, तत्र संबद्धत्वेनैव तदसंभवात् । इह चासंबद्धेऽवधावन्तरे चं चतुर्भङ्गिका॥३७७॥ संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरमसंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिः EP इत्येवं चत्वारोऽपि भङ्गकाः संभवन्ति । संबद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावादिति । अयं चावधिलोकेऽलोके च संबद्धोऽपि भवति, इत्याह- 'लोगमलोगे य संबद्धो ति' इह लोकशब्देन लोकान्तो गृह्यते । अत्रापि च भङ्गचतुष्टयम्- तत्र यो लोकप्रमाणावधिः स पुरुषे संबद्धो भवति, लोकान्ते च ; यस्तु लोकदेशवर्ती अभ्यन्तरावधिः स पुरुषे संबद्धो न लोकान्ते लोकान्ते संबद्धो न पुरुष इति शून्योऽयं भङ्गः, यो हि लोकान्ते संबद्धः स पुरुषे नियमात् संबद्ध एव भवति, न त्वसंबद्ध इत्येतद्भङ्गकासंभवः, न लोकान्ते नापि पुरुष संबद्धो बाह्यावधिः, यस्त्वलोके संबद्धः स पुरुषे संबद्ध एव भवतीति तत्र भङ्गकाभावः ।। इति नियुक्तिगाथार्थः ।। ७७२ ।। अथ भाष्यम् ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥७७३॥ *संखिज्जमसेंखिजं देहाओ खित्तमंतरं काउं । संखेज्जा-ऽसंखेजं पेच्छइ तदंतरमबाहा ॥ ७७४ ॥ संबडा-ऽसंबद्धो नर-लोयंतेसु होइ चउभंगो । संबद्धो उ अलोए नियमा पुरिसे वि संबद्धो ॥ ७७५ ॥ तिम्रोऽपि गतार्थाः, नवरं दुरान्धकारे भित्यादिप्रतिफलितदीपकस्य दर्शनं तदिव विच्छिन्नः । 'तदंतरमबाह त्ति' तयोर्देहा-ऽवधिप्रकाश्यक्षेत्रयोरन्तरं तदबाधोच्यत इति ।। ७७३ ।। ७७४ ॥ ७७५ ॥ ॥ अवसित क्षेत्रद्वारम् ।। १ क.ग. वधेः सं'। २ क.ग. वन्ति किं' । ३ अवधिः पुरुष कश्चित् संबद्धो यथा प्रभेव दीपे । दूरान्धकारदीपकदर्शनमिव कश्चिद् विच्छिनः ॥ ७॥ ॥ F संख्येयमसंख्येयं देहात् क्षेत्रमन्तरं कृत्वा । संख्येया-ऽसंख्येयं प्रेक्षते तदन्तरमबाधा ॥ ७७४ ॥ संबद्धाऽसंबद्धो नर-लोकान्तयोर्भवति चतुर्भङ्गः । संवत्स्व लोके नियमात् पुरुषेऽपि संबद्धः ॥७७५।। ४ घ.छ. 'संखेज'। ॥३७७॥ १८ Jan Educ a tion For Personal and Private Use Only HAMww.janeitrary.org Page #180 -------------------------------------------------------------------------- ________________ विशेषा० ॥३७८॥ गतिद्वारं विभणिषुराह गइ-नेरइयाईया हेट्ठा जह वणिया तहेव इहं । इड्ढी एसा वणिजइ त्ति तो सेसियाओ वि ॥७७६॥ गतिर्नरकगत्यादिका, आदिशब्दादपरोऽपीन्द्रियादिद्वारकलापः माझतिपादितस्वरूपोऽत्र परिगृह्यते । ततश्च नारकादिगत्यादिद्वाराणि यथाऽधस्तात् पूर्व मतिज्ञानप्ररूपणाप्रस्तावे 'गइ-इंदिए य काए जोए वेए कसाय-लेसासु, सम्मत्त-नाण-' इत्यादिना, तथा "संतपयपरूवणया दवपमाणं च' इत्यादिना च प्रतिपादितानि तथहाप्यवधिषरूपणायां वक्तव्यानि, यस्तु विशेषस्तं भाष्यकारः स्वयमेव वक्ष्यति । एषा चावधिज्ञानलक्षणा ऋद्धिः सिद्धान्ते वर्ण्यते, इत्यतोऽनेन संबन्धेन शेषा अप्यामषिध्यादिका ऋद्धयोत्र वर्ण्यन्ते ॥ इति नियुक्तिगाथार्थः ॥ ७७६ ॥ ___ अथ गत्यादिद्वारेषु चिन्त्यमानस्याऽवधिज्ञानस्य मतिज्ञानाद् यो विशेषस्तं भाष्यकारः प्राह जे पडिवजंति मइं तेऽवहिनाणं पि समहिआ अण्णे । वेय-कसायाईया मणपजवनाणिणो चेव ॥७७७॥ सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत्ता । ते चिय पुव्वपवण्णा वियलाऽसण्णी य मोत्तूणं ॥७७८॥ ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ताः, इहाऽवधिज्ञानस्याऽपि प्रतिपत्तारस्त एव द्रष्टव्याः, केवलमत्राधिका अन्येऽपि केचित् । तेऽवगन्तव्याः। तद्यथा- 'वेय-कसायाईय त्ति' वेदातीताः कषायातीताश्च- अवेदका अकषायिणश्चेत्यर्थः, तथा, मनःपर्यायज्ञानिनश्च, इत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, इह त्ववधेरमी प्रतिपत्तारोऽपि भवन्ति; यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषांचिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मति-श्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते, ते मनःपर्यायज्ञानिनोऽपि केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरं च, अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ता न तु प्रतिपद्यमानकाः, इह तु येअतिपतितसम्यक्त्वास्तिर्यङ्-मनुष्येभ्यो देव-नारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि प्राप्यन्त इत्याह- सम्मा सुर-नेरइयाऽणाहारा जे य होतिषजत्त त्ति । ननूक्तः प्रतिपद्यमानकेषु विशेषः, पूर्वप्रतिपन्नेषु तु का वार्ता !, , गति-नैरयिकादिका अधस्ताद् यथा वर्णितास्तवेह । ऋद्धिरेषा वर्ण्यत इति ततः शेषिका अपि ॥ ७७६ ॥ २ गाथा ४०९ । ३ गाथा ४०६ । ४ ये प्रतिपद्यन्ते मतिं तेऽवधिज्ञानमपि समधिका अन्ये । वेद-कषायातीता मनःपर्यवज्ञानिनव ॥ ७७७ ॥ . सम्पक्विनः सुर-नैरयिका अनाहारा ये च भवन्त्यपर्याप्ताः । त एवं पूर्वप्रपन्ना विकला-संज्ञिनश्च मुक्त्वा ॥ ७७८ ॥ ॥३७८॥ For Personal and Use Only Page #181 -------------------------------------------------------------------------- ________________ विशेषा सि ॥३७९॥ इत्याह- 'ते च्चिय पुव्वपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्यापि त एव द्रष्टव्याः। किं सर्वथा ?, न, इत्याह'वियलेत्यादि' विकलेन्द्रियान् असंज्ञिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गाथाद्वयार्थः ॥ ७७७ ॥ ७७८ ।। ॥ अवसितं गत्यादिद्वारम् ।। अथ शेषींवर्णयितुमाह आमोसहि विप्पोसहि खेलोसहि जल्लमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधवा ॥७७९॥ चारण आसीविसा केवली य मणनाणिणो य पुग्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥७८०॥ तत्राऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामौषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्गौषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विघुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रस्रवणम् । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्रष्टव्यः। 'संभिन्नसोय त्ति' यः सर्वतः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न श्रोताः। अथवा, श्रोतांसीन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान्म विषयान् यो मुणत्यवगच्छति स संभिन्नश्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवाऽर्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नाँल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्ख-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि , आमोंषधिर्विप्रौषधिः श्लेष्मीपधिर्मलौषधिश्चैव । संभिन्न श्रोता जुमतिः सर्वोपधिश्व बोद्धव्यः ॥ ७९ ॥ २ चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अर्ह-चक्रवर्तिनो बलदेवा वासुदेवाश्च ॥ ७० ॥ ३७९॥ SARALEKHOREHE Jan Education Internatio For Personal and Private Use Only andww.jaineltrary.org Page #182 -------------------------------------------------------------------------- ________________ Rao विशेषा० ॥३८॥ ऋद्धिरेवेति । 'उजुमइ त्ति' ऋची पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनःपर्याय ज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वौषधिः अथवा, सर्वा आमोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्धव्याः। तथा 'चारण त्ति' अतिशयवद्गमना-ऽऽगमनरूपाच्चारणाच्चारणाः सातिशयगमना-ऽऽगमनलब्धिसंपन्नाः साधुविशेषा एव । ते च द्विविधाः- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्प्रधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तिर्यग्गतिविषयः। ऊर्ध्व त्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रा-14 ऽऽगच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्वं त्वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद् गतस्तत्राऽऽगच्छतीति । _ 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधाः-जातितः, कर्मतश्च। तत्र जातितो वृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं पुत्कृष्टतोऽधभरतक्षेत्रप्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्रप्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षत्रप्रमाणं वपुर्व्यानोति । कर्मतस्तु पञ्चन्द्रियतिर्यश्चः,मनुष्याः, देवाश्चाऽऽ सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकमक्रियां कुर्वन्ति-शापोंदिना परं व्यापादयन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः; ततः परं तल्लब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदा न प्रवर्तत इति । BREADERSHINISTRATEGORNO ASIAJARATARATRAaroKOOOKICICE ॥३८०॥ SHOCOCIEOS Jan Education Internat For Personal and Private Use Only Alwww.jaineltrary.org Page #183 -------------------------------------------------------------------------- ________________ विशेषा ॥३८॥ 'कवलीत्यादि केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलमतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्रा-RH हिणी मतिर्विपुलमतिरित्यर्थः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषद्वयसंग्रहसिद्धः। अथ विशेषद्वयमिदं पृथम् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् ? । सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यप्रेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अर्हत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७७९ ॥ ७८० ॥ अथैतद्याख्यानार्थ भाष्यकारः माह संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विट्ठा भासंति य प त्ति पासवण||७८१॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सवओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पजवसएहिं ॥७८५॥ अइसयचरणसमत्था जंघा-विज्जाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि॥७८६॥ hdPREPARROROSCE जकाताजनकBASमानुसार क.ग. 'त्यानं भा'। २ संस्पर्शनमामों मूत्र-पुरीषयोर्विगु विगुड् । अन्ये विडिति विष्ठा भाषन्ते च प्रेति प्रस्रवणम् ॥ ७४१॥ एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदोषधिप्राप्ताः ॥ ७८२॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिन्नान् संभिन्मश्रीताः सः ॥ ७४३ ॥ म सामान्यं तन्मात्रग्राहिणी अजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ ७८४ ॥ विपुलं वस्तुविशेषमानं तद्घाहिणी मतिविपुला । चिन्तितमनुसरति घटं प्रसंगतः पर्यवशतैः ॥ ७८५॥ अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्री कृत्वा रविकरेऽपि ॥ ७८५॥ ॥३८॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory Page #184 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ ७८७ ॥ विशेषा० पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ ७८८ ॥ ॥३८२॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ ७८९ ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ७९ ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥७९१॥ मणनाणिग्गहणेणं विउलमई केवली चउन्भेओ। सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ ७९२ ॥ ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? । लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ ७९३ ॥ एतात्रयोदशापि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामपौषधि-विमुडौषधिस्वरूपं व्याख्यातम् । द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिस्वरूपं विवृतम् , तत्र 'एए त्ति' एतौ विड्-मूत्रावयवी, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखाHoदयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कथंभूताः, इत्याह- 'तओ सहिपत्त त्ति' ते च ते औषधयश्च तदौषधयो विड्-मूत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधवो भवन्तीत्यर्थः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पश्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्यायज्ञानस्वरूपम् । नियुक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेऽपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाहजुमते , एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ ७८७ ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमेति । तृतीयोत्पातेन तत इह, जवाचारणो भवति ॥ ७८८ ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतरीत्यवन्दन इह ॥ ७८९॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पण्डकवने । एतीह तृतीयेन यो विद्याचारणो भवति ॥ ७१० ॥ आशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ ११ ॥ मनोज्ञानिग्रहणेन विपुलमतिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ ७९२ ॥ भवधिज्ञानावसरे मनःपर्यव-केवलयोः किं ग्रहणम् ? । लब्धिप्रसङ्गेन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ ७९३ ॥ २ क.ग.'श गाथाः प्राग् व्या' । ॥३८२॥ Jan Education interna For Personal and Private Use Only Page #185 -------------------------------------------------------------------------- ________________ विशेषा रनन्तरं विपुलमतेरपि व्याख्यान कृतमित्यदोषः। 'विउलं वत्थुविसेसण ति' विपुलं वस्तुनो घटादविशेषणानां देश-क्षेत्र-कालादीनां मानं संख्यास्वरूपं तद्ग्राहिणी विपुलमतिः। षष्ठ-सप्तमाऽष्टमगाथाभिजवाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणार्द्धस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधाः, जातिभेदेन तु वृश्चिक-मण्डूकादिचतुर्विधविकल्पाः। द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान 1 एव वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् ? इति चालनाकर्तुरभिप्रायः । आचार्यस्तु मन्यते- यथाऽवधिज्ञानावसरे ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्द्धिप्रस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति ॥ ७८१-७९३ ॥ अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ ७९४ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । अँजिज्ज विलिंपिज्ज व महुमहणं ते न चाएंति ॥ ७९५ ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि अगडतडम्मि ठियं संतं ॥ ७९६ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ ७९७ ॥ जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥७९८॥ - इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदर्श्यते-षोडश राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछंति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा Dramaro h 589 esitatus , पोडश राजसहस्राणि सर्वबलेन तु शृङ्खलानिवद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ ७९४ ॥ गृहीत्वा शालां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पत वा मधुमथनं ते न शक्नुवन्ति ॥ ७९५॥ द्वौ षोडशकी द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सन्तम् ॥ ७९ ॥ गृहीत्वा शृङ्गलां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ ७९७ ॥ यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ ०९८ ॥ .. ॥३८३॥ For Post ery Page #186 -------------------------------------------------------------------------- ________________ विशेषा नित ॥३८४॥ णाणं ति आकर्षतां भुञ्जीत विलिम्पेत वा हृष्टः सन्नवज्ञयेति ।मधुमथनं ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति वाक्यशेषः। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशको द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाच्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिवद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यञ्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेषलोकबलाद् बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ ७९४ ॥ ७९५ ॥ ७९६ ॥ ७९७॥७९८॥ तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार: खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोढबुद्धीया ॥ ७९९ ॥ जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ॥८००॥ चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्यार्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषां य आस्वादस्तदुपमाप्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते सवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलो- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बढपि सूत्रं ही स्वप्रज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । “उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥७९९॥८००॥ किमेता एव लब्धयः ?, इत्याहउदय-स्खय-पखओवसमो-वसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लडीओ होति जीवाणं ॥८.१॥ क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ ७९९ ॥ यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजबुद्धिस्तु ॥ ८००॥ २ क.म. 'पर्णिका'। २ उदय-क्षय-क्षयोपशमो-पशमसमुत्थी बहुप्रकाराः । एवं परिणामवशालन्धयो भवन्ति जीवानाम् ॥ ८.1॥ ॥३८४॥ HG12NCAPARAPARA For Personal and Use Oy Page #187 -------------------------------------------------------------------------- ________________ विशेषा ॥३८५॥ GOO एवमेता अन्याश्च जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुभकारा अपरिमितसंख्या लब्धयो भवन्ति । कथंभूताः', इत्याह- 'उदय त्ति' वैक्रिया-ऽऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रिया-ऽऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय त्ति' दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमुत्ति' दान-लाभान्तरायादिकर्मक्षयोपशमसमुत्था अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं न क्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानंसीलब्धिः 'उवसय त्ति' दर्शनमोहाद्युपशमसमुत्या औपशमिकसम्यक्त्वो-पशान्तमोहत्वादिका लब्धयो भवन्ति ॥ ८०१ ॥ अथ मतान्तरं तन्निरासं च दर्शयितुमाह केई भणंति वीसं लडीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ ८०२॥ गणहर-तेया-हारय-पुलाय-वोमागमणलद्धीओ। एवं बहुगाओ वि य सुव्वंति न संगिहीयाओ ॥ ८०३ ॥ केचिदाचार्यदेश्यीया विंशतिसंख्यानियमिता एव लब्धीः माहुः, यतस्ते पठन्ति " आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोढे य बीयबुद्धी पयाणुसारी य संमिन्ने ॥१॥ रिजुमइ-विउल-क्खीरमहु-अक्खीणे विउव्वि-चरणे य । विजाहर-अरहंता चक्की बल-वासु वीस इमा ॥२॥" खीरमह ति एकैवेयं क्षीरमध्वाश्रयलब्धिः। 'चरणे य त्ति' चारैणलब्धिः।। " भवसिद्धियाणमेया वीसं पि हवंति एत्य लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं वोच्छं ॥ ३ ॥ जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुब्वे य । भणिया वि इत्थीए एयाओ न सत्त लद्धीओ ॥१॥" १ क.ग. 'नश्याद' । २ क.ग. 'नशील' । ३ केचिद् भणति विंशतिं लब्धीस्तद् न युज्यते यस्मात् । लब्धिरिति यो विशेषोऽपरिमितास्ते च जविानाम् ॥ ८०२॥ गणधर तैजसा-हारक-पुलाक-व्योमादिगमनलब्धयः । एवं बहुका अपि च श्रूयन्ते न संगृहीताः ॥ ८०३ ॥ ४ क.ग. 'इया ग'। ५ क.ग. 'या उ' । ६ आमौंषधिश्च श्लेष्मा मल-विमुषौ च भवति सर्वश्च । कोष्ठश्च बीजबुद्धिः पदानुसारी च संभिन्नः ॥१॥ ऋजुमति-विपुल-क्षीरमधु-अक्षीणा वैक्रिय-चारणौ च । विद्याधरा-ऽर्हन्तौ चक्री बल-वासू (सुदेवी)विंशतिरिमाः ॥२॥ ७ क.ग. 'रणा ल'। ८ भवसिद्धिकानामेता विंशतिरपि भवन्त्यत्र लब्धयः । भवसिद्धिकानां महिलानां यावत्यो यास्तद् वक्ष्ये ॥३॥ जिन-बल-चकि-केशव-संभिन्न-जवाचरण-पूर्वाश्च । भणिता अपि खिया एता न सप्त लब्धयः ॥ ४॥ RO ॥३८५॥ Jan Education Internation For Personal and Private Use Only Page #188 -------------------------------------------------------------------------- ________________ S शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिविशेषाद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह बृहद्वत्तिः । " 'रिजुमइ-विउलमईओ सत्त य एयाओ पुथ्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥५॥ ॥३८६॥ अभवियमहिलाणं पि हु एयाओ न होंति भणियलद्धीओ । महुखीरासवलद्धी बि नेय सेसा उ अविरुज्झा ॥ ६ ॥" इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्ति, तद् भवतां प्रमाणं नवा ? । इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते ?, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । ते च विशेषाः कर्मक्षय-क्षयोपशमादिवैचित्र्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्यते। किश्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-ऽऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढ्यो लब्धयः श्रूयन्ते, तासामपीथमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि' ॥ ८०२ ॥ ८०३ ॥ अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व ब्विय जं चक्कहरादओ भाणया॥८०४॥ 'अहव त्ति' अथवेत्थं ब्रूयात् परः- भव्या-ऽभव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, A शेषास्तु भव्या-ऽभव्यसाधारणा इति । तदपि सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-ऽऽहारकादिलब्धयो । भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्यभिचारः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेतास्वेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंपधि-चैक्रियकरण-विद्याधरत्वादिकाखभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमपौषध्यादिलब्धिवचक्रवोदिलब्धीनामप्यभव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥ ८०४ ॥ ealer हस्सा CorpoPRGooseo , ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥ ५॥ अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽनवलब्धिरपि ज्ञेयाः शेषास्वविरुद्वाः॥६॥ २ भव्या-ऽभव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या अप्यभव्या इव यच्चक्रधरादयो भणिताः ॥ ८०४ ॥ ॥३८६॥ Jain Educamera internati For Personal and Private Use Only HAWwww.jaineltrary.org Page #189 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वृत्तिः । ॥३८७|| कथं पुनायते चक्रवर्तिलब्धिर्भव्यानामेव भवति ?, इत्याह पोग्गलपरियट्टद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्यो, कालो जमयं निव्वाणभावीणं ॥८०५॥ यद् यस्माद् नरदेवाश्चक्रवर्तिनस्तेषामन्तरमपार्धपुद्गलपरावर्तलक्षणं भगवत्यामुक्तम् , यदाह- "नरदेवाणं भंते ! अंतरं कालओ केचिरं होइ ? । गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उक्कोसेणं अवड्ढं पोग्गलपरियट्ट देसूर्ण" इति । तस्मादसौ चक्रवर्ती भव्य एव भवति नाभव्यः, यदस्मादयमपार्धपुद्गलपरावर्तलक्षणोऽन्तरकालो भाविनिर्वाणपदानामेव घटते । अभव्यानां तु भवनपत्यादिभाविदेवानामुत्कृष्टतो वनस्पतिकालस्यैवाऽन्तराभिधानात् । किञ्च, अन्यत्रापि देवेन्द्र-चक्रवर्तित्वादिपदयोग्यकर्मणां बन्धो भव्यानामेवोक्त इति भव्य एव चक्रवर्तीति ।। ८०५॥ तदेवं प्रसङ्गाऽऽयाताः शेषः प्रतिपाद्याऽवधिज्ञानं च सप्रसङ्ग विस्तरतः प्ररूप्योपसंहरन् वक्ष्यमाणसंक्षेपप्ररूपणस्य प्रस्तावना च कर्तुमाह भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्यामोहत्थमिटुं च ॥८०६॥ भणितः प्ररूपितः 'ओही खेत्तपरिमाणे संठाणे' इत्यादिना सर्वेणापि पूर्वोक्तग्रन्थेनाऽवधेः स्वरूपाद्यन्वितो विषयो द्रव्य-क्षेत्रादिकः, तथा तत्संग्रहं विषयस्य संक्षेपतरूपणं पुनरपि पणत्यत्रान्तरे देववाचको नन्द्यध्ययनमूत्रकारः । अनेन चेदं सूचितम्-नन्द्यध्ययनमूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं प्ररूप्य पर्यन्ते पुनरपि संक्षेपतस्तद्विषयः प्ररूपितः, तद्यथा- "तं समासओ चउब्विहं पन्नत्तं, तं जहा- दव्वओ, खेत्तओ, कालओ, भावओ" इत्यादि । ननु नन्दिसूत्रकारेणापि किमित विषयः पुनरपि प्ररूपितः, पौनरुक्त्यप्रसङ्गात् ?, इत्याशङ्कयाह- 'संखेवेत्यादि' यस्मादतिसंक्षेपरुचीनां हितमिदं संक्षेपभणनम् , अतस्तेषां हितार्थ मन्दमतीनामव्यामोहार्थ चेष्टमेतदिति ।। ८०६॥ १ पुद्गलपरिवर्ता यद् नरदेवाऽन्तरं श्रुते भणितम् । ततः स भव्यः, कालो यदयं निर्वाणभाविनाम् ॥ ८०५॥ २ नरदेवानां भगवन् ! अन्तरं कालतः कियञ्चिरं भवति ।। गौतम ! जघन्येन सातिरेकं सागरोपमम् , उत्कर्षेणाऽपाधै पुलपरिवते देशोनम् । ३ भणितोऽवधेविषयस्तथापि तत्संग्रहं पुनर्भणति । संक्षेपरुचीनां हितमव्यामोहामिष्टं च ॥ ८०६॥ ४ गाथा ५७७ । ५ तत् समासतश्चतुर्विध प्रज्ञप्तम् , तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः । ॥३८७॥ Jan Education Internatio For Personal and Private Use Only Page #190 -------------------------------------------------------------------------- ________________ का विशेषा. बृहद्वत्तिः। ॥३८८॥ AD S तमेव विषयसंग्रहमाहदेव्वाइं अंगुला-वलिसंखेजाईयभागविसयाइं । पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ ८०७ ॥ उक्कोसं संखाईयलोगपोग्गलसमानिबद्धाइं । पइदव्वं संखाईयपजयाइं च सव्वाइं ॥ ८०८ ॥ जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिज्ञानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेत्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्याणि पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यायान् पश्यतीति।। उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-ऽनागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामा| न्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ ८०८॥ तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः । PIRMIREORGERIOTSSCIRRIPPIRIDIARIERS TAGARATAमरसससससससारपसारपसासारामार ॥ तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥ ॥३८८॥ १ व्याण्यङ्गला-ज्वलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यती मूर्तिमन्ति ॥ ८०७॥ उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ ८०८ ॥ २ घ. छ. 'ताना' । Jan Education Internat For Personal and Private Use Only www.jaineltrary.org Page #191 -------------------------------------------------------------------------- ________________ विशेषा. बृहदतिः । ॥३८९॥ DO अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य प्रस्तावनी कर्तुमाह ओहिविभागे भणियं पि लद्धिसामण्णओ मणोनाणं । विसयाइविभागत्थं भणइ नाणकमायातं ॥८०९॥ प्रकटाथैव ॥ इत्येकादशगाथार्थः ॥ ८०९॥ तदेवं प्रतिज्ञातं मनःपर्यायज्ञानमाह मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्ध गुणपच्चइयं चरित्तवओ॥८१०॥ मनःपर्यायज्ञानं माग् निरूपितशब्दार्थम् । पुनःशब्दोऽवधिज्ञानादस्य विशेषद्योतनार्थः । इदं हि रूपिद्रव्यनिबन्धनत्व-क्षायोपशमिकत्व-प्रत्यक्षत्वादिसाम्येऽपि सत्यवधिज्ञानात् खाम्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त । इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमनःपरिचिन्तितः स चासावर्थश्च तं प्रकटयति प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रमर्धतृतीयद्वीप-समुद्रपरिमाणं तन्निवदम् , न खलु तदहिभूतप्राणिमनास्यवगच्छतीति भावः । गुणा विशिष्टदिमाप्ति-क्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्याऽस्तीति चारित्रवांस्तस्य चारित्रवत एवेदं भवति, तस्याऽप्यप्रमत्तर्द्धिमाप्तत्वादिसमयोक्तविशेषविशिष्टस्यैव ।। इति नियुक्तिगाथार्थः ॥ ८१० ॥ अथ भाष्यं तत्र पुनःशब्दार्थ तावदाह पुणसदो उ विसेसे रूविनिबंधाइतुल्लभावे वि । इदमोहिन्नाणाओ सामिविसेसाइणा भिन्नं ॥ ८११ ॥ गताथैव ।। ८११॥ अथ कस्य तद् भवति, कियत्क्षेत्रविषयं च ?, इत्याह "तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ । समयक्खेतभितरसण्णिमणोगयपरिण्णाणं ॥८१२॥ १५. छ. 'नभणनस्य' । २ क. ग. 'नां कुर्वनाह' । ३ अवधिविभागे भणितमपि लब्धिसामान्यतो मनोज्ञानम् । विषयादिविभागार्थ भणति ज्ञानाकमायातम् ॥ ८०९ ॥ ४ मनःपर्यवज्ञानं पुनर्जनमनःपरिचिन्तितार्थप्रकटनम् । मनुष्यक्षेत्रनिवदं गुणप्रत्ययितं चारित्रवतः ॥ १०॥ ५ क. ग. 'सामान्येऽपि'। ॥३८९॥ ६ पुनःशब्दस्तु विशेष रूपिनियन्धादितुल्यभावेऽपि । इदमवधिज्ञानात् स्वामिविशेषादिना भिन्नम् ॥11॥ - तत् संयतस्य सर्वप्रमादरहितस्य विविधमितः । समयक्षेत्राभ्यन्तरसंज्ञिमनोगतपरिज्ञानम् ॥ १२॥ ८ क, ख, ग, 'त्तभंत'। Ca Page #192 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । !|३९०॥ goළපුමලමුතුමය. එමතුදමටමලරිඳ ලකුරුඳු प्रकटा ॥ ८१२ ॥ तदेवं क्षेत्रतस्तद्विषय उक्त: अथ द्रव्यतः, कालतः, भावतश्च तद्विषयमाह'मुणइ मणोदव्वाइं नरलोए सो मणिजमाणाई। काले भूय-भविस्से पलियाऽसेंखिजभागम्मि ॥ ८१३ ॥ दव्बमणोपज्जाए जाणइ पासइ य तग्गएणते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ ८१४ ॥ स मनःपर्यायज्ञानी मुणत्यवगच्छति । कानि ?, इत्याह- मनश्चिन्तापवर्तकानि द्रव्याणि मनोद्रव्याणि । तानि कि मनोयोग्यान्यप्याकाशस्थानि जानाति ?। न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि संज्ञिभिर्जीवैः कार्य-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । अथ कालतो भावतश्च तमाह- 'काले इत्यादि ' भावतस्तावज्जानाति पश्यति च । कान् ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपादीन् पर्यायान् । कस्य संबन्धिनः ?, इत्याह- मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसः, तस्य ज्ञानरूपत्वात् , ज्ञानस्य चामूर्तत्वात, छद्मस्थस्य चामूर्तविषयाऽयोगादिति । तांश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, न पुनश्चिन्तनीयबाह्यघटादिवस्तुगतानिति भावः । न च वक्तव्यमेते मनोद्रव्यसंबन्धिन एव न भवन्ति, किमेतद्व्यवच्छेदपरेण तद्गतग्रहणेन ? इति; मनोद्रव्याणि दृष्ट्वा पश्चादनुमानेन ते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपि सह संबन्धमात्रस्य विद्यमानत्वात् । एतदेवाह- तेन द्रव्यमनसाऽवभासितान् प्रकाशितान् बाह्यांश्चिन्तनीयघटादीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् , इत्येवं चिन्तनीयवस्तूनि जानातिन साक्षादित्यर्थः । चिन्तको हि मूर्तममूर्तं च वस्तु चिन्तयेत् । न च च्छमस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते- 'अनुमानादेव चिन्तनीयं वस्त्ववगच्छति । कियति कस्मिंश्च काले मनोद्रव्य-पर्यायानसौ जानाति ?, इत्याह- 'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते पल्योपमासंख्ये| यभागरूपे काले ये तेषां मनोदव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताश्चिन्तानुगुणाः पर्यायास्तान् जानातीति ॥८१३॥ ८१४ ॥ अत्र चान्तरे "तं समासओ चउन्विहं पन्नतं, तं जहा- दवओ, खेत्तओ, कालओ, भावओ । दवओ ण उजुमइ अणते अणंतपएसिए खन्धे जाणइ पासई" इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते, 1 जानाति मनोव्याणि नरलोके स मन्यमानानि । काले भूत-भविष्यतो पल्यासंस्थेयभागे ॥ १३ ॥ द्रव्यमनःपर्यायान् जानाति पश्यति च तद्गताननम्तान् । तेनावभासितान् पुनर्जानाति बाह्याननुमानेन ॥ ८१४॥ २ क. ग. 'संखेज्ज' । ३ क. 'ययो'। । तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत मजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान् जानाति, पश्यति । Page #193 -------------------------------------------------------------------------- ________________ ॥३९१॥ न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथमिहोक्तं 'पासई' इति ?, इति चेतास संपधार्य पाह बृहद्वात्तिः। सो य किर अचक्खुदंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पच्चक्खे न उ मणोनाणे ? ॥८१५॥ स च मनःपर्यायज्ञानी किलाऽचक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा च । पूर्वमभिहितम् 'डेवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदसणेणं ति' ॥१॥ इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थ चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाञ्चक्षुर्दर्शनेन विकल्पयति अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव । मानसमचक्षुदर्शनमुत्पद्यते, इत्यसावेक एवं प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति । - अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्त घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समानविषयत्वात् । किं पुनस्तर्हि न युक्तम् ?, इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय केवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् ॥८१५।। . अत्र सूरिराह जइ जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडइ । नाणं जइ पच्चक्खं न दंसणं तस्स को दोसो?॥८१६॥ यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेपेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो ॥३९॥ सच किलाचक्षुर्वर्शनेन पश्यति यथा श्रुतज्ञानी । युक्तं श्रुते परोक्षे प्रत्यक्षे न तु मनोज्ञाने ॥ ८१५॥ २ गाथा ५५३ । ३ यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेषतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं तस्य को दोषः ॥ १६॥ ४ क. 'ओ मुणई। LPIPRRRRRRRRRRRRRRORIES ज Jan Educa t14 For Personal Pre Use Only Page #194 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥३९२॥ द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं मनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञानं प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षादित्वात् । तहिं हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञानितायां को दोषः- को विरोधः- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-चक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ ८१६ ॥ अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चउप्पयाराओ॥८१७॥ ___ अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चायुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तदवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम् , अवधिमन्तरेणाऽपि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपज्जवनाणलद्धीया णं भन्ते ! जीवा किं नाणी, अन्नाणी। गोयमा! नाणी, नो अन्नाणी । अत्थेगइया तिनाणी, अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिबोहिय-सुय-ओहि-मणपज्जवनाणी" | तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे- किमेतैर्बहुभिः प्रलपितैः १, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्यापि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि न च नैव चतुष्पकाराचक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह- "कैइविहे गं भंते ! दंसणे पण्णत्ते ? । गोयमा! चउबिहे, , अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच्च चतुष्पकारात् ॥ १७ ॥ २ मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं शानिनः, अज्ञानिनः ? । गौतम ! ज्ञानिनः, नो अज्ञानिनः । सन्त्येके त्रिज्ञानाः, सन्त्येके चतुर्ज्ञानाः। ये विज्ञानास्ते आभिनियोधिक-धुत-मनःपर्यवज्ञानिनः ये चज्ञानास्ते भाभिनियोधिक-भ्रता-ऽवधि-मनःपर्यवशानिनः।। कतिविध भगवन् ! दर्शनं प्रशप्तम ।। गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनम् , केवलदर्शनम् । ९।। E Jan Education Internati For Don Pe Use Only SAMwww.janeltrary.org Page #195 -------------------------------------------------------------------------- ________________ विशेषाः SCOTCOOPOS ॥३९३॥ तं जहा- चक्खुद्दसणे, अचक्खुईसणे, ओहिदसणे, केवलदसणे" इति । तस्मात् पञ्चमस्य मनःपयोयदर्शनस्याऽनुक्तत्वात् 'तेन पश्यति' इत्येतदपि नोपपद्यत इति ॥ ८१७ ॥ __ अभिप्रायान्तरमाशङ्कमान आह अहवा मणपजवदंसणस्स मयमोहिदंसणं सण्णा । विभंगदसणस्स व नणु भणियमिदं सुयाईयं ॥ ८१८॥ अथवा कश्चिदेवं मन्येत- यथा विभङ्गदर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शन मिति संज्ञाऽभिमता भविष्यति । इदमुक्तं भवति- चक्षुरादिदर्शनचतुष्टयाऽऽधिक्येनाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विभङ्गदर्शनमिष्यते, तथा मनःपर्यायदर्शनमपि भविष्यति । ततः 'तेन मनःपर्यायज्ञानी पश्यति' इत्युपपत्स्यत एवेति । अत्र सूरिराह- नन्वेतत् श्रुतातीतमागमविरुद्धमेव त्वया भणितम् ।। ८१८॥ कुतः ?, इत्याह जेण मणोनाणविओ दो "तिण्णि व दसणाई भणियाई। जइ ओहिदसणं होज, होज नियमेण तो तिण्णि॥८१९॥ __यस्माद् भगवत्यामाशीविषोद्देशके मनःपर्यायज्ञाने चक्षु-रचक्षुर्दर्शनलक्षणे द्वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्षणानि त्रीणि वा दर्शनानि मोक्तानि-यो मति-श्रुत-मनःपर्यायज्ञानत्रितयवांस्तस्य द्वे दर्शने, यस्तु मति-श्रुता-ऽवधि-मनःपर्यायज्ञानचतुष्टयवांस्तस्य त्रीणि दर्शनानीति भावः । तस्मादुत्सूत्रं मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाभिधानम् । यदि पुनरित्यं स्यात् , तदा मति-श्रुत-मनःपर्यायज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि द्वे, तस्मात् श्रुतातीतमिदमिति ॥ ८१९ ॥ अन्ये त्वाहुः । किम् ?, इत्याह 'अन्ने उ मणोनाणी जाणइ पासइ य जोऽवहिसमग्गो । इयरो य जाणइ च्चिय संभवमेत्तं सुएऽभिहियं ॥८२०॥ अन्ये तु मन्यन्ते- योऽवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्सानीत्यर्थः, असौ मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन तु १ अथवा मनःपर्यवदर्शनस्य मतमवधिदर्शनं संज्ञा । विभङ्गदर्शनस्येव ननु भणितमिदं श्रुतातीतम् ॥ ८१८ ॥ २ क. ग. 'मन्यते य' । ३ येन मनोज्ञानविदो द्वे ब्रीणि वा दर्शनानि भणितानि । यद्यवधिदर्शनं भवेत् , भवेयुर्नियमेन ततस्त्रीणि ॥ ८१९ ॥ ४ क. ख. ग. 'तिन्नि व । ५ क. ग. स. 'तिनि'। ६ भन्ये तु मनोज्ञानी जानाति पश्यति च योऽवधिसहितः । इतरच जानात्येव संभवमात्र श्रुतेऽभिहितम् ॥ ८२० ॥ CROIDDEOS । ॥३९॥ ५० For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ CBSED o पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रविशेषा० माश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिमूत्रेऽभिहितमिति ॥ ८२०॥ ____ अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याह॥३९४|| 'अन्ने जे सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पञ्चक्खं पेच्छइ तो तेण तन्नाणी ॥ ८२१॥ अन्ये त्याहुः- यद् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तो ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि-केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह-- यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो ति ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'दशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्विवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोक्तन्यायात् 'मनःपर्यायज्ञानी जानाति, पश्यति' इत्युपपद्यत एवेति । एतदपि मूलटीकाकृता दुषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पत्त्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनाव साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्मप्राप्त्याऽपि न किञ्चिदेतदिति ॥ ८२१ ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, सदोषाश्च केऽपि कथञ्चित् । ताचार्यस्य कोऽभिप्रायः ?, इत्याशङ्कयाह भैण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ ८२२ ॥ भण्यते स्थितः पक्षोत्र । कः ?, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा OTE 59Q ॥३९४॥ , अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्ष प्रेक्षते ततस्तेन तज्ज्ञानी ॥ ८२१ ॥ २ क. स. 'च म' । ३ क. ग. 'त्पत्तिसा'। • भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत एव पश्यस्यति सः, संदेहो हेतुना केन ? ॥८२२ ॥ PS Jan Educ tion For Personal and Private Use Only ww.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ उहाहा विशेषा. हत्तिः। ॥३९५॥ पश्यत्ता प्रोक्ता, तयैवासौ 'मनःपर्यायज्ञानी पश्यति' इति व्यपदिश्यते । तत् केन किल हेतुनाऽभिप्रायान्तरवादिनां संदेहोत्र, येनाऽपराऽपरान् निजनिजाभिप्रायानत्र प्रकटयन्ति ?, तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निदोपत्वादिति भावः प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शनाच्च; केवलं केषुचिद् भाष्यपुस्तकेषु । दर्शनात् , किञ्चित्साभिप्रायत्वाचाऽस्माभिग्रहीता ।। इति द्वादशगाथार्थः ॥ सत्पदप्ररूपणतादयोऽस्याऽप्यवधिवद् वाच्याः, केवलमप्रमत्तसंयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् ॥ ८२२ ॥ ॥ मनःपर्यायज्ञानं समाप्तमिति ॥ PROSOF (OS अथ ज्ञानपञ्चकभणनक्रमायातं केवलज्ञानमुच्यते अह सव्वदव्यपरिणामभावविन्नत्तिकारणमणतं । सासयमप्पडिवाई एगविहं केवलन्नाथ ॥ ८२३ ॥ इह नन्द्यादिमूत्रनिर्देशक्रमात् , तथा शुद्धितः, लाभतश्च पूर्व 'आभिणिबोहियनाणं' इत्यादिगाथायां मनःपर्यायज्ञानादनन्तरं केवल. ज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमयशब्दः । अथाऽनन्तरं केवलज्ञानमुच्यते । कथंभूतम् ?, इत्याह- सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि जीवादीनि तेषां परिणमनानि परिणामाः प्रयोग-विस्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्ता स्वलक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं बोधनं विज्ञप्तिः, अथवा, विविधविशेषेण वा ज्ञानमवबोध: परिच्छित्तिर्विज्ञप्तिः, तस्याः केवलज्ञानाभेदेऽपि विवक्षितभेदायाः कारणं हेतुर्विज्ञप्तिकारणं सर्वद्रव्य-क्षेत्र-काल-भावाऽस्तित्वपरिच्छेदकमित्यर्थः । तच्चानन्तज्ञेयविषयत्वेनाऽनन्तपर्यायत्वादनन्तम् शश्वद्भावात् शाश्वतं सततोपयोगमित्यर्थः, तथा, अप्रतिपाति-अव्ययं सदाऽवस्थायीत्यर्थः समस्तावरणक्षयसंभूतत्वादेकविध भेदविषमुक्तम् ; केवलं परिपूर्णसमस्तज्ञयावगमात् , मत्यादिज्ञाननिरपेक्षत्वादसहायं वा केवलं, तच तज्ज्ञानं च केवलज्ञानम् ॥ इति नियुक्तिगाथार्थः ।। ८२३ ॥ अथ भाष्यम् 1 अथ सर्वव्यपरिणामभावविज्ञप्तिकारणमनन्तम् । शाश्वतमप्रतिपाति एकविधं केवलज्ञानम् ॥ ८२३ ॥ २ गाथा ७९ । ॥३९५॥ Jan Education interna For Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ विशेषा० ॥३९६॥ मणपज्जवनाणाओ केवलमुद्देस-सुद्धि-लाभेहिं । पुव्वमणंतरमभिहियमहसदोऽयं तयत्थम्मि ॥ ८२४ ॥ सव्वदव्वाण पओग-वीससा-मीसजा जहाजोग्गं । परिणामा पज्जाया जम्म-विणासादओ सव्वे ॥८२५॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ ८२६ ॥ किं बहुणा सव्वं सव्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ ८२७॥ पज्जायओ अणंतं सासयमिट्ठ सदोवओगाओ । अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ ८२८ ॥ पश्चापि गाथा गतार्थाः। नवरं प्रथमगाथायामुद्देशो नन्द्यादिमूत्रनिर्देशक्रमः, शुद्धिः सर्वावरणक्षयसंभवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः, अतः केवलज्ञानस्यापि तत्संभूतत्वात् सर्वोपर्येवाऽभिधानम् । लाभोऽपि केवलस्य समस्तज्ञानानां पश्चादेव भवति, इत्यस्य पश्चादेव निर्देशः । 'अणंतरं ति' मनःपर्यायज्ञानादनन्तरमित्यर्थः । चतुर्थगाथायां 'सव्बउ त्ति' सर्वतः समन्तादिति । 'सव्वभावउ त्ति, सर्वपर्यायतः, सर्वैः पर्यायैरुपेतं ज्ञेयमिति तात्पर्यम् । केवलं कथंभूतम् ?, इत्याह- सर्वावरणातीतं सर्वावरणक्षयसंभूतमित्यर्थः ॥ ८२४ ।। ८२५ ॥ ८२६ ।। ८२७ ।। ८२८॥ इह समुत्पन्न केवलज्ञानस्तीर्थकरादिः शब्देन देशनां करोति, शब्दश्च द्रव्यश्रुतम् , स च प्रायो भावश्रुताऽविनाभावी, इति तत्संभवे केवलिनोऽनिष्टापत्तिः, इत्येवमव्युत्पन्नमतीनां मा भूद् मतिमोहः, इत्याह केवलनाणेण त्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो वइजोग सुयं हवइ सेसं ॥ ८२९ ॥ मनःपर्यवज्ञानात् केवलमुदेश-शुद्धि-लाभैः । पूर्वमनन्तरमभिहितमधशब्दोऽयं तदर्थे ॥ ८२४ ॥ सर्वव्याणां प्रयोग-वित्रसा-मिश्रजा यथायोग्यम् । परिणामाः पर्याया जन्म-विनाशादयः सर्वे ॥ ८२५ ॥ तेषां भावः ससा स्वलक्षणं वा विशेषतस्तस्य । ज्ञानं विज्ञप्तेः कारणं केवलज्ञानम् ॥ ८२६ ॥ किंबहुना सर्व सर्वतः सदा सर्वभावतो ज्ञेयम् । सर्वावरणातीतं केवलमेक प्रकाशयति ॥ २७॥ पर्यायतोऽनन्तं शाश्वतमिष्टं सदोपयोगात् । अव्ययतोऽप्रतिपाति एकविध सर्वशुद्ध्या ॥ ८२८॥ २ केवलज्ञानेनार्थान् ज्ञात्वा यास्तत्र प्रज्ञापनयोग्यान् । तान् भाषते तीर्थकरो वाग्योगः श्रुतं भवति शेषम् ॥ ८२९ ॥ ॥३९६॥ RECENOOPPEDIA अटारमानुसार Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary Page #199 -------------------------------------------------------------------------- ________________ विशेषा० ॥३९७॥ Jain Education Internatio इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिरर्थान् धर्मास्तिकायादीन् मूर्ती मूर्ती भिलाप्याऽनभिलाप्यान् केवलज्ञानेनैव ज्ञात्वाऽवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्चाऽऽवरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् ; न हि सर्वशुद्धे पटे देशशुद्धिः बृहद्वृत्तिः । संभवति, तद्वदिहापीति भावः ततः किम् ?, इत्याह- तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीया योग्यास्तानभिलप्यान् भाषते, नेतरान् - अनभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, तेषामनन्तत्वात्, आयुषस्तु परिमितत्वात् । किं तर्हि १, योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावतां योग्य इति । यत्र चाभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्यं भाषते; यथा ऋषभ सेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिर्भाष्यमाणस्तस्य भगवतो 'वजोग ति' वाग्योग एव भवति, न तु श्रुतम्, नामकर्मादियजन्यत्वात् श्रुतस्य च क्षायोपशमिकत्वात् ज्ञानमप्यस्य क्षायिकत्वात् केवलमेव, न भावश्रुतम् । आह- ननु वाग्योगः, वाक्परिष्यन्दः, वाग्वीर्यम्, इत्यनर्थान्तरम् । अयं च भवतु नामकर्मोदयजन्यः, भाष्यमाणस्तु पुद्गलात्मकः शब्दः किं भवतु ?, इति चेत् । उच्यते- सोऽपि श्रोतॄणां भावश्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् १, इत्याह- 'सुर्य हवइ सेसं ति' यच्छास्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगतज्ञानापेक्षया शेषमन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतम्, तस्य क्षायिकत्वादिति । अथवा 'सुहव सेस' इत्यन्यथा व्याख्यायते तद् भण्यमानं शब्दमात्रं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेषं 'कालम् ' इति वाक्यशेषः । इदमुक्तं भवति तत् केवलिनः शब्दमात्रं श्रोतॄणां श्रवणानन्तरलक्षणे शेषकाले श्रोतृगतज्ञानकारणत्वेनोपचारात् श्रुतं | भवति, न तु भणनक्रियाकाल इति । अथवा, अन्यथा व्याख्यायते - स केवलिनः संबन्धी वाग्योगः श्रुतं भवति । कथंभूतम् १, शेर्पा- गुणभूतम् - प्रधानम्, औपचारिकत्वादिति । अन्ये तु पठन्ति - 'वड्जोगसुयं हवइ तेसिं ति' । तत्र तेषां भाषमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवा, तेषामिति श्रोतॄणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, भावश्रुतकारणत्वाद् द्रव्यश्रुतमेवेत्यर्थः अथवा, तानर्थान् भाषते केवली, वाग्योगश्चाऽयमस्य भाषमाणस्य भवति, तेषां श्रोतॄणां भावश्रुतकारणत्वात् श्रुतमसौ भवति ।। इति नियुक्तिगाथार्थः ।। ८२९ ॥ For Personal and Private Use Only ॥३९७॥ Page #200 -------------------------------------------------------------------------- ________________ ॥३९८॥ अथ भाष्यम्विशेषा० नाऊण केवलेणं भासइ न सुएण ज सुयाईओ। पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ ८३०॥ तत्थ वि जोग्गे भासइ नाजोग्गे गायाणुवित्तीए । भणिए व जम्मि सेसं सयमूहइ भणइ तम्मत्तं ॥८३१॥ वइजोगो तं न सुर्य खओवसमियं सुयं जओ न तओ । विन्नाणं से खइयं सद्दो उण दव्वसुयमित्तं ॥८३२॥ सेसं छउमत्थाणं विन्नाणं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ ८३३ ॥ भण्णंतं वा न सुयं सेसं कालं सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ ८३४ ॥ अहवा वइजोगसुयं सेसं सेसं ति जं गुणब्भूयं । भावसुयकारणाओ जमप्पहाणं तओ सेसं ॥ ८३५ ॥ वइजोगसुयं तेसिं ति केइ तेसिं ति भासमाणाणं । अहवा सुयकारणओ वइजोगसुयं सुणेताणं ।। ८३६ ॥ सप्तापि व्याख्यातार्था एव । नवरं प्रथमगाथायां यद् यस्मात् श्रुतातीतः केवलज्ञानेनैवाऽवभासितसमस्तत्रिभुवनादरत्वात् श्रुतातिक्रान्तोऽसौ भगवान् केवली 'सुयाईए ति' वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान् न भाषत इति । तृतीयगाथायां 'न तउत्ति' तकः क्षयोपशमोऽस्य केवलिनो नास्तीति ॥ ८३०॥८३१ ॥८३२ ।। ८३३ ।। ८३४ ॥ ८३५॥ ८३६ ॥ तदेवं प्रतिपादितं केवलज्ञानखरूपम् । अथाऽस्य गत्यादिद्वारेषु सत्पदप्ररूपणतादयो वाच्याः । तत्र गतौ तावत्- मनुष्यKP सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे- अतीन्द्रियाणाम् ; कायद्वारे- सकाया-ऽकाययोः, योगद्वारे- सयोगा-ऽयोगयोः; कि वेदद्वारे- अवेदकानाम् ; कषायद्वारे- अकषायाणाम्; लेश्याद्वारे- सलेश्या ऽलेश्ययोः; सम्यक्त्वद्वारे- सम्यग्दृष्टीनाम् ; ज्ञानद्वारे १ ज्ञात्वा केवलेन भाषते न श्रुतेन यत् श्रुतातीतः । प्रज्ञापनीयान् भाषते नाऽनभिलाप्यान् श्रुतातीतान् ॥ ८३०॥ तत्रापि योग्यान भाषते नाऽयोग्यान् ग्राहकानुवृत्या । भणिते च यस्मिन् शेषं स्वयमूहते भणति तन्मात्रम् ॥ ८३१॥ पाग्योगस्तद् न श्रुतं क्षायोपशमिकं श्रुतं यतो न सकः । विज्ञानं तस्य क्षायिक शब्दः पुनद्रव्यश्रुतमात्रम् ॥ ८३२ ॥ शेष छमस्थानां विज्ञानं श्रुतानुसारेण । तद् भावभुतं भण्यते क्षायोपशमिकोपयोगात् ॥ ८३३ ॥ भण्यमानं वा न श्रुतं शेष कासं श्रुतं शृण्वताम् । तदेव श्रुतं भण्यते कारणकार्योपचारेण ॥ ८३४ ॥ अथवा वाग्योगधुतं शेषं शेषमिति यद् गुणभूतम् । भावधुतकारणाद् यदप्रधानं ततः शेषम् ॥ ८३५ ॥ वाग्योगश्रुतं तेषामिति केचित् तेषामिति भाषमाणानाम् । अथवा श्रुतकारणतो वाग्योगक्षुतं शृण्वताम् ॥ ३६॥ सुपरस86666ORE ॥३९८॥ For Personal and Use Only Page #201 -------------------------------------------------------------------------- ________________ (ROO विशेषा० बृहद्वत्तिः । ॥३९ ॥ केवलज्ञानिनाम् ; दर्शनद्वारे-केवलदर्शनिनाम् । संयतद्वारे- संयवानाम् नोसंयता-ऽसंयतानां च; उपयोगद्वारे- साकारा-ऽनाकारोपयोगयो, आहारकद्वारे- आहारका-ऽनाहारकयोः; भाषकद्वारे- भाषका-ऽभाषकयोः परीत्तद्धारे- परीत्तानां, नोपरीत्ता-परीतानां च पर्याप्तद्वारे- पर्याप्तानां नोपर्याप्ता-ऽपर्याप्तानां च सूक्ष्मद्वारे-बादराणां, नोवादर-सूक्ष्माणां च संज्ञिद्वारे-नोसंझ्य-संज्ञिनाम् भव्यद्वारे- भव्यानां, नोभव्या-ऽभव्यानां च । चरमद्वारे- चरमाणां भवस्थकेवलिना, नोचरमा-ऽचरमाणां च सिद्धानां केवलज्ञान प्राप्यते । पूर्वप्रतिपन्न-प्रतिपद्यमानकयोजना तु स्वबुद्ध्या कर्तव्येति । द्रव्यप्रमाणद्वारे-प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः । क्षेत्र-स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याऽसंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारे- साद्यपर्यवसितं कालं सर्वोऽपि केवली भवति । अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताऽभावात् । भागद्वारं मतिज्ञानवदिति । भावद्वारे- क्षायिक भावे केवलमवाप्यते । अल्प-बहुत्वद्वारे मतिज्ञानवद्वाच्यमिति ॥ तदेवं केवलज्ञानं समाप्तम् । ॥ तत्समाप्तौ च ज्ञानपञ्चकं समाप्तमिति ॥ ॥३९९॥ For Personal and Private Use Only Page #202 -------------------------------------------------------------------------- ________________ Jan Education international For Personal and Private Use Only www.jainerary.org