Book Title: Padarth Prakash 26 Gunsthankramaroh
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
Catalog link: https://jainqq.org/explore/032801/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पदार्थ प्रकाश भाग: 26 गुणस्थानैमारोह - पदार्थसंग्रह तथा मूळगाथा-वृत्ति छे के जे , छे ज - परमपूज्य वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराज Page #2 -------------------------------------------------------------------------- ________________ पदार्थप्रकाश भाग 26 श्रीरत्नशेखरसूरिजी विरचित गुणस्थानक्रमारोह पदार्थसंग्रह तथा मूळगाथा-वृत्ति संकलक + संपादक परमपूज्य वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराज प्रकाशक संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट स्थापक - श्राद्धवर्या मूळीबेन अंबालाल शाह Page #3 -------------------------------------------------------------------------- ________________ प्राप्तिस्थान) सिद्धांतमहोदधि प्रेमसूरीश्वरजी श्रुतसदन प्रेमकुंज, तुलसीबाग सोसायटी, परिमल जैन उपाश्रयनी सामे, आनंदमंगल कोम्पलेक्ष नी पासे, हीराबाग क्रोसींग, आंबावाडी, अमदा. दिनेशभाई मो. 9824032436, योगेशभाई मो. 9974587879 pI.e. शाह वेलर्स 110, हीरापन्ना, हाजीअली, मुंबई-400016 फोन : ra3522378, 23521108 अक्षयभाई जे. शाह अहम् एन्टरप्राइझ, 20/48, जयमहल एस्टेट, 7-9, बीजे माळे, लोहारचाल, बादशाह कोल्डड्रींक पासे, मुंबई-400OO2, मो. 86pa2555554 अक्षयभाई जे. शाह 506, पद्म एपार्टमेन्ट, जैन मंदिरनी सामे, सर्वोदयनगर, मुलुंड (प.), मुंबई-400080. फोन : 2pa674780, मो. 9594पपपप05 दिलीप राजेन्द्रकुमार शाह 4, नंदित एपार्टमेन्ट, भगवान नगरनो टेकरो, पालडी, अमदावाद-380 007, फोन : 26670189 बाबुभाई सरेमलजी बेडावाळा हीरा जैन सोसायटी, सिद्धाचल बंगलोझ, साबरमती, अमदावाद-380 005, मो. 9426585904 चंद्रकांतभाई एस. संघवी 6बी, अशोका कोम्पलेक्ष, पहेला गरनाळा पासे, पाटण-384265, (u.gu.), फोन : 02766-231603, मो. 9909468572, 7878868515 प्रथम आवृत्ति 0 नकल : 400 0 मूल्य रू. 100/वीर संवत 2545 0 विक्रम संवत 2075 0 I.sanuM 2018 टाइपसेटिंग : विरति ग्राफिक्स, अमदावाद, मो. 85305 20629 मुद्रक : बालाराम ओण्फसेट, अमदावाद, मो. 9898034899 Page #4 -------------------------------------------------------------------------- ________________ दिव्यवंदना परमपूज्य सिद्धांतमहोदधि आचार्यदेव श्रीमद्विजय प्रेमसूरीश्वरजी महाराजा, परमपूज्य वर्धमानतपोनिधि आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराजा अने परमपूज्य समतासागर पन्यासप्रवर श्री पद्मविजयजी महाराजा आ पूज्योना चरणोमां अनंतशः वंदना । शुभाशिष परमपूज्य सिद्धांतदिवाकर गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजा अने परमपूज्य गुरुदेव वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजानी अमदष्टि सदा अमारी उपर वरसती रहो. Page #5 -------------------------------------------------------------------------- ________________ उपकारी उपकार तमारो कदीय न विसरीए अमारा कुटुंबमांथी दीक्षित थयेल प.पू. वैराग्यदेशनादल आचार्यदेव श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा पू. प्रवर्तिनी श्री वसंतप्रभाश्रीजी महाराज पू.साध्वीजी श्री स्वयंप्रभाश्रीजी महाराज पू. साध्वीजी श्री दिव्ययशाश्रीजी महाराज आ पूज्योना चरणोमां भावभरी वंदना Page #6 -------------------------------------------------------------------------- ________________ ( प्रकाशकीय) 'पदार्थप्रकाश भाग 26 - गुणस्थानकमारोहनो पदार्थसंग्रह तथा मूळगाथा-वृत्ति' प्रकाशित करता आजे अमे अत्यंत आनंद अनुभवीए छीए. आ ग्रंथमां चौद गुणस्थानकोनुं स्वरूप संक्षेपमां खूब ज सरस रीते समजावायुं छे. पूजय गुरुदेवश्री वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजना प्रेरणा-मार्गदर्शन-आशीर्वाद-परिश्रमथी आ पुस्तक प्रकाशित थई रह्युं छे. अमे पूज्य गुरुदेवश्रीना अत्यंत RNI छीए. पगथिया चडीने महेलमां पहोंचाय छे. तेम चौद गुणस्थानको चडीने मोक्षमां पहोंचाय छे. आ चौद गुणस्थानको पर क्रमशः चडीने ज जीव मोक्षमां पहोंचे छे. ते सिवाय मोक्षमां पहोंचवा माटेनो बीजो कोई मार्ग नथी. माटे चौद गुणस्थानको पर चडवुं आपणा बधा माटे बहु ज आवश्यक छे. ते माटे चौद गुणस्थानकोनुं ज्ञान होवुं पण खूब महत्त्वनुं छे. आ पुस्तकना माध्यमे आपणे चौद गुणस्थानकोनुं स्वरूप बराबर समजीए, आपणे क्यां छीए ते नक्की करीए, हजी केटलुं चडवानुं बाकी छे ते विचारीए अने गुणस्थानको पर चडता चडता शीध्र मोशे पहोंचीए एज शुभाभिलाषा. पूजय गुरुदेवश्रीवडे लिखित-अनुवादित-संकलित-प्रेरित अनेक पुस्तको प्रकाशित करवानो सुंदर लाभ आजसुधी अमने मळ्यो छे. भविष्यमां पण पूज्य गुरुदेवश्री द्वारा अनेक पुस्तको लखाय, अनुवादित कराय, संकलित कराय, प्रेरित कराय अने तेमनुं प्रकाशन करवानो अमूल्य लाभ अमने मळे एवी परमकृपाळु परमात्माने प्रार्थना. संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट ट्रस्टीओ (1) धरणेन्द्र अंबालाल शाह (2) पुंडरीक अंबालाल शाह (3) मुकेश बंसीलाल शाह (4) उपेन्द्र ताराचंद शाह Page #7 -------------------------------------------------------------------------- ________________ cauda pagathiyAnI yAtrA mAunTa evaresTanI Toce पहोंचवुं हजी सहेलुं छे, पेसिफिक महासागरना तळिये पहोंचवुं हजी सहेलुं छे, विमानमां बेसीने आकाशमां दूर सुदूर सुधी ऊडवुं हजी सहेलुं छे, पृथ्वीनी परिक्रमा करवी पण सहेली छे, चौद राजलोकना एक छेडाथी बीजा छेडा सुधी पहोंचवुं पण सहेलुं छे, पण चौद पगथिया चडवा खूब अघरा che. te cauda pagathiyA che cauda गुणस्थानकोना. शत्रुंजय अने गिरनार पर कलाक - बे कलाकमां अने समेतशिखर पर चार-छ कलाकमां चडी जनारा आपणे अनादिकाळथी रखडवा छतां हजी केटला पगथिया (गुणस्थानको) चड्या छीए ते आपणो आत्मा अने ज्ञानीभगवंतो जाणे छे. चौद गुणस्थानकोनी यात्रा ए एवी यात्रा छे के जे कर्या पछी बीजी कोई यात्रा करवानी बाकी रहेती नथी. चौद गुणस्थानकोनी यात्रा भवभ्रमणयात्रा पर पूर्णविराम लगावी दे छे. बीजी यात्राओमां शरीरथी चडाय छे. चौद गुणस्थानकोनी यात्रामां आत्माए चडवानुं छे. बीजी यात्राओमां सगानी के मित्रोनी sobata maLe che. cauda गुणस्थानकोनी यात्रा आत्माए एकलाए करवानी che. Page #8 -------------------------------------------------------------------------- ________________ बीजी यात्राओमां एकसाथे बे-चार पगथिया चडी जवाय छे. चौद गुणस्थानकोनी यात्रामां एक-एक पगथियुं चडतां घणो समय के घणां भवो लागे छे. बीजी यात्राओमां चडीने ऊतरी जवानुं होय छे. चौद गुणस्थानकोनी यात्रामां मात्र चडवानुं ज छे. शिखरे (मोक्षमां) पहोंच्या पछी क्यारेय ऊतरवानुं नथी. जो आत्मा सतत शुभभावोमां रमणता kare to cauda गुणस्थानकोनी अघरी लागती यात्रा पण सहेली बनी जाय छे. जो आत्मा अशुभभावोमां ज मशगूल रहे तो एक पगथियुं पण चडवुं मुश्केल नहीं अशक्य बनी जाय छे. मनुष्यभव पामीने आपणे चौद गुणस्थानकोनी यात्रा करवानी छे. यात्रा करवा जता पहेला आपणे यात्रा संबंधी माहिति-मार्गदर्शन मेळवी लईए छीए. "गुणस्थानक्रमारोह" ए चौद गुणस्थानकोनी यात्रा माटेनो मार्गदर्शक ग्रन्थ छे. एक गुणथी बीजा गुणनी प्राप्ति रूप विश्रामस्थान ते गुणस्थानक. माणस निसरणी द्वारा नीचेथी उपर चडे छे. तेम जीव गणश्रेणि द्वारा संसारमांथी मोक्षे जाय छे. निसरणीमां पगथिया पर पग मूकीने उपर चडवानुं होय छे. गुणश्रेणिमां गुणस्थानको पर चडीने उपर जवानुं होय छे. गुणस्थानको चौद छे. तेमना नामो अने संक्षिप्तस्वरूप आ प्रमाणे छे - (1) मिथ्यात्व गुणस्थानक - जिनवचन पर श्रद्धा विनाना जीवोनुं गुणस्थानक. सास्वादन सम्यगुदृष्टि गुणस्थानक - जेम खीरनुं भोजन करेल मनुष्य तेना वमन वखते तेना कंईक स्वादने अनुभवे छे तेम पथमिकसम्यकत्वथी पडतो जीव आ गुणस्थानके तेना कंईक स्वादने anubhave che. Page #9 -------------------------------------------------------------------------- ________________ (3) mizra गुणस्थानक - सर्व कहेला धर्म अने असर्वज्ञ कहेला धर्म बन्ने उपर समान बुद्धि होवाथी श्रद्धा होवी ते मिश्रगुणस्थानक. (4) अविरतसम्यगुष्टि गुणस्थानक - जिनवचन पर श्रद्धावाळा अने विरति विनाना जीवोनुं गुणस्थानक. विरति = प्रतिज्ञापूर्वक पापनो त्याग. (5) देशविरति गुणस्थानक - आंशिक विरतिवाळा जीवोनुं गुणस्थानक. (6) प्रमत्तसंयत गुणस्थानक - प्रमादवाळा अने संपूर्णविरतिवाळा जीवोनुं गुणस्थानक. (7) अप्रमत्तसंयत गुणस्थानक - प्रमाद विनाना मुनिनुं गुणस्थानक. (8) अपूर्वकरण गुणस्थानक - अपूर्व आत्मगुणोनी प्राप्ति थवाथी अपूर्व परम आनंदरूप परिणाम थवा रूप गुणस्थानक. अहींथी उपशमश्रेणि क्षपकश्रेणिनी शरूआत थाय छे. (9) अनिवृत्तिकरण गुणस्थानक निश्चल एकाग्र ध्यानपरिणामरूप भावोनी निवृत्ति विनाना अने बादर कषायवाळा जीवोनुं गुणस्थानक. (10) सूक्ष्मसंपराय गुणस्थानक - मात्र सूक्ष्म संजवलन लोभ कषायना उदयवाळा जीवोनुं गुणस्थानक. (11) उपशांतमोह गुणस्थानक - मोहनीयकर्मना संपूर्ण उपशम (उदयनो अभाव)वाळा जीवोनुं गुणस्थानक. (12) क्षणमोह गुणस्थानक - मोहनीय कर्मना संपूर्ण क्षयवाळा जीवोनुं गुणस्थानक. (13) सयोगी केवळी गुणस्थानक - चार घाती कर्मोनो क्षय थयो होवाथी केवळज्ञान-केवळदर्शनवाळा अने त्रण योगवाळा सर्वज्ञ भगवंतोनुं गुणस्थानक. (14) अयोगी केवळी गुणस्थानक - योग विनाना केवळीनुं गुणस्थानक. Page #10 -------------------------------------------------------------------------- ________________ cauda गुणस्थानकोनुं विशेष स्वरूप तो आ ग्रंथना अवगाहन द्वारा जणाशे. जीव आ चौद गुणस्थानको उपर क्रमशः चडे छे. तेने गुणस्थानकमारोह कहेवाय छे. आ ग्रंथमां तेनुं वर्णन करायुं होवाथी आ ग्रंथनुं नाम गुणस्थानक्रमारोह राख्युं छे. गुणस्थानको उपर जीव बे रीते चडे छे - उपशमश्रेणीथी - तेमां जीव कर्मोने उपशमावतो = दबावतो = थोडा समय सुधी उदय न थाय तेवा करतो चडे छे. उपशमश्रेणिथी चडतो जीव अग्यारमां गुणस्थानकथी अवश्य पडे छे अने तेने कर्मोनो उदय चालु थई जाय छे. (2) क्षपकश्रेणिथी - तेमां जीव कर्मोनो क्षय करतो करतो चडे छे. तेमां अग्यारमुं गुणस्थानक आवतुं नथी. दसमा गुणस्थानके मोहनीय कर्मनो क्षय करीने जीव सीधो बारमा गुणस्थानके जाय छे. चौदमा गुणस्थानकने अंते बधा कर्मोनो क्षय करीने जीव मोक्षे जाय छे. कर्मग्रंथ, तत्त्वार्थ, प्रवचनसारोद्धार, लोकप्रकाश वगेरे ग्रंथोमां पण चौद गुणस्थानकोनुं स्वरूप बतावायुं छे. छतां गुणस्थानकमारोहमां करायेला तेना वर्णननी अमुक विशेषताओ छे जे नीचे बतावी छे - (1) कर्मग्रंथ वगेरेमां बधा प्रकारना मिथ्यात्वने मिथ्यात्व गुणस्थानक कह्युं छे. योगबिंदु, योगदृष्टिसमुच्चय वगेरे अध्यात्मग्रंथोमां विशिष्ट मिथ्यात्वने ज मिथ्यात्वगुणस्थानक कह्युं छे. तेना आधारे प्रस्तुत ग्रंथमां पण व्यक्त मिथ्यात्वने ज मिथ्यात्व गुणस्थानक कह्युं छे. कर्मग्रंथ वगेरेमां कह्युं छे के, "जिनवचन पर श्रद्धा के अश्रद्धा न होवी ते मिश्र गुणस्थानक छे. प्रस्तुत ग्रंथमां कह्युं छे के, "सर्व कहेला धर्म अने असर्वज्ञ कहेला धर्म बन्ने उपर श्रद्धा होवी ते मिश्रगुणस्थानक छे." (3) जघन्य-मध्यम-उत्कृष्ट रूप त्रण प्रकारनी देशविरति. (2) Page #11 -------------------------------------------------------------------------- ________________ 10 (4) प्रमत्तसंयत गुणस्थानके निरालंबन धर्मध्यानरूप उत्कृष्ट धर्मध्यान न होय. (5) प्रारंभकतष्ठि-निष्पन्न रूप त्रण प्रकारना योगीओ. (6) अप्रमत्त गुणस्थानके व्यवहारक्रियारूप छ आवश्यको होता नथी, केमके सतत सद्धयान होवाथी स्वाभाविक निर्मळता होय छे. आ गुणस्थानके निश्चयरूप छ आवश्यको होय छे, केमके ते आत्माना गुणोस्वरूप छे. (7) उपशमश्रेणि मांडनार मोक्षमां जवाने योग्य शी रीते होय? (8) ध्यातानुं स्वरूप. (9) पूरक-रेचक-कुंभक-त्रण प्रकारना प्राणायाम (10) आठमा गुणस्थानके शुक्लध्याननो पहेलो पायो. (11) चौदमा गुणस्थानके सूक्ष्म काययोग होय तो अयोगीपणुं शी रीते घटे? अने न होय तो ध्यान शी रीते घटे ? (12) सिद्धोना आठ गुणो. आम अनेक विशेषताओथी आ ग्रंथ विशिष्ट छे. तेमणे वृत्ति पण रची छे. तेओ विक्रमनी 14मी सदीना उत्तरार्धमां अने 15मी सदीना पूर्वार्धमां थया. तेओ बृहस्थना हता. आ बृहद्गच्छ ज पछीथी श्रीजगच्चन्द्रसूरिजीने "तपा' बिरुद मळवाथी तपागच्छ तरीके प्रसिद्ध थयो. श्रीरत्नशेखरसूरिजी श्रीवजसेनसूरिजीना शिष्य श्रीहेमतिलकसूरिजीना शिष्य हता. तेमना शिष्य श्रीहेमचन्द्रसूरिजी हता. श्रीरत्नशेखरसूरिजीए श्रीपालचरित्र, लघुक्षेत्रसमास मूळ-वृत्ति, गुरुगुणषत्रिशतषत्रिशिका मूळ-वृत्ति वगेरे अनेक उपयोगी ग्रंथोनी रचना करी छे. गुणस्थानकमारोह ग्रंथ संस्कृत भाषामां रचायो छे. तेमां 136 अनुष्ट्रम् श्लोको छे. वृत्ति संस्कृत भाषामां रचाई छे. वृत्तिमां ग्रंथकारश्रीए भिन्न-भिन्न Page #12 -------------------------------------------------------------------------- ________________ 11 ग्रंथोना 91 जेटला शास्त्रपाठो टांक्या छे. आ शास्त्रपाठो तेमणे 30थी वधु ग्रंथोमांथी लीधा छे. घणा शास्त्रपाठोना मूळग्रंथो शोधी शकाया नथी. मूळग्रंथ अने वृत्तिनी रचना एकदम सरळ भाषामां थई छे. तेथी वृत्ति सहित ग्रंथना पदार्थो सहेलाईथी समजाई जाय छे. छेल्ली गाथामां ग्रंथकारश्री कहे छे के तेमणे आ ग्रंथमां पोते बनावेला नवा श्लोको मूक्या नथी, पण श्रुतसमुद्रमांथी पूर्वमहर्षिओनी सूक्तिओरूपी नावडी वडे तेमणे आ ग्रंथनो उद्धार कर्यो छे. तेथी आ ग्रंथमां तेमणे प्राय: पूर्वमहर्षिओए रचेला श्लोको ज मूकया छे. सटीक आ ग्रंथनुं संशोधन-संपादन वर्षो पूर्वे पूज्य आगमविशारद श्रीसागरानंदसूरीश्वरजी महाराजे कर्युं हतुं. ते शेठ देवचंद लालभाई जैनपुस्तकोद्धार तरफथी शाह नगीनभाई घेलाभाई झवेरीए वि.सं. 1972मां प्रकाशित कर्युं हतुं. पूर्वप्रकाशक अने पूर्वसंशोधकसंपादकश्रीनुं अमे कृतज्ञभावे स्मरण करीए छीए. गुणस्थानक्रमारोह मूळ अने वृत्तिना मुद्रणमां मुनि यशरत्नविजयजी संपादित पुस्तक पण उपयोगी थयुं छे. प्राकृतशास्त्रपाठोनी छाया तेमांथी ज लीधी छे. तेमने पण धन्यवाद आपीए छीए. आ पुस्तकमां आ ग्रंथना पदार्थो संक्षेपमां अने सरळ शैलीमां वर्णव्या छे. जरूर पडे त्यां कोठाओ द्वारा पदार्थो स्पष्ट कर्या छे. तेथी आ पुस्तकना माध्यमे सहु कोई चौद गुणस्थानकोनुं स्वरूप खूब ज सहेलाईथी समजी शकशे. शास्त्रपाठो बोल्ड टाईपमां मूक्या छे जेथी ते टीका करता जुदा तरी आवे. शास्त्रपाठोना बोल्ड टाईपो मूळगाथाना बोल्ड टाईपो करता नाना राख्या छे जेथी बन्ने वच्चेनो भेद सहेलाईथी जाणी शकाय. वृत्तिमां आवता मूळगाथाना शब्दो पण बोल्ड टाईपमां मूक्या छे जेथी वृत्ति वांचती वखते मूळगाथानुं अनुसंधान सहेलाईथी थई शके. आ पुस्तकमां शरूआतमां पदार्थसंग्रह रजू कर्यो छे. त्यारबाद मूळग्रंथ अने वृत्ति रजू कर्या छे. त्यार पछी चौद परिशिष्टो मूक्या छे. तेमां पहेला आठ परिशिष्टोमां क्रमशः आ पुस्तकमां टूंकमां लखेल कर्मप्रकृतिओनो विस्तार, Page #13 -------------------------------------------------------------------------- ________________ 12 श्रावकना 21 गुणो, श्रावकना 35 गुणो, श्रावकना 12 व्रतो, श्रावकनी 11 प्रतिमाओ, तीर्थकरना 34 अतिशयो, सात प्रकारना समुद्धातो अने योगना आठ अंगोनुं वर्णन करायुं छे. वृत्तिमां आ विषयोनो मात्र नामोल्लेख करायो छे, वर्णन करायुं नथी. तेथी अन्य ग्रन्थोमांथी आ विषयोनुं वर्णन संकलित करीने परिशिष्टरूपे मूक्युं छे. त्यारपछीना छ परिशिष्टोमां क्रमशः आ ग्रंथनी मूळगाथाओनी सूचि, मूळगाथाओनी अकारादिक्रमे सूचि, टीकामां आवता शास्त्रपाठोनी सूचि, टीकामां आवता शास्त्रपाठोना मूळग्रंथोनी सूचि, टीकामां आवता दृष्टांतोनी सूचि अने टीकामां आवता विशेषनामोनी सूचि मूकाई छे. आम पदार्थसंग्रह अने 14 परिशिष्टो द्वारा आ ग्रंथने सुशोभित करवानो प्रयत्न कर्यो छे. परमात्मा अने गुरुदेवोनी कृपाना बळे आ पुस्तकनुं संकलन-संपादन थयुं छे. ते पूजयोना चरणोमां कृतज्ञतापूर्वक वंदन करीए छीए. सहु कोई आ पुस्तकना अभ्यास द्वारा चौद गुणस्थानकोनुं साचुं स्वरूप जाणे, पोते कया गुणस्थानके छे ते जाणे, केटला-कया-केवा गुणस्थानकोए चडवानुं बाकी छे ते जाणे, शीध्र बाकीना गुणस्थानको उपर चडे अने वहेली तके मुक्तिने वरे ए ज शुभेच्छा. आ पुस्तकमां परम पवित्र जिनाज्ञाविरुद्ध कंई पण लखायुं होय तो तेनी त्रिविध त्रिविध क्षमा याचीए छीए अने बहुश्रतोने ते सुधारवा विनंति करीए छीए. चैत्र सुद 5, वि.सं. 2075, - श्री प्रेम-भुवनभानुसूरिपंकज सोसायटी, अमदावाद पं. पद्मविजयजी विनय आचार्य विजय हेमचंद्रसूरि Page #14 -------------------------------------------------------------------------- ________________ 1 3 प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा द्वारा लिखित-संपादित-संकलित-प्रेरित ग्रंथोनी सूचि 1. अध्यात्मयोगी कलापूर्णसूरि अरिहंतनी वाणी हैये समाणी (भाग-1) अरिहंतनी वाणी हैये समाणी (भाग-2) अरिहंतनी वाणी हैये समाणी (भाग-3) आईन्य ऋषभ जिनराज मुज आज दिन अति भलो 7. काम सुभट गयो हारी 8. गुरु दीवो, गुरु देवता 9. गुरुनी शीखडी, अमृतनी वेलडी (भाग-1) 10. गुरुनी शीखडी, अमृतनी वेलडी (भाग-2) 11. चातुर्मासिक अने जीवनना नियमो 12. चित्कार 13. जयतिहुअण स्तोत्र साथे 14. जय वीयराय 15. तीर्थ-तीर्थाधिपति 16. त्रिलोकतीर्थवंदना 17. धर्माचार्यबहुमानकुलक साथे 18. नमोकार एक विभावना 19. नरक दु:ख वेदना भारी 20. नवकार जाप अभियान 21. नेमि देशना पंचसूत्र (प्रथमसूत्र सानुवाद) 23. पंचसूत्रनुं परिशीलन 24. पदार्थप्रकाश भाग-1 (जीवविचार-नवतत्त्व) 25. पदार्थप्रकाश भाग-2 (दंडक-लघुसंग्रहणि) 26. पदार्थप्रकाश भाग-3 (पहेलो-बीजो कर्मग्रंथ) 27. पदार्थप्रकाश भाग-4 (त्रीजो-चोथो कर्मग्रंथ) 22. Page #15 -------------------------------------------------------------------------- ________________ 14 31. 28. पदार्थप्रकाश भाग-5 (त्रण भाष्य) 29. पदार्थप्रकाश भाग-6 (पांचमो कर्मग्रंथ) 30. पदार्थप्रकाश भाग-7 (छठ्ठो कर्मग्रंथ) पदार्थप्रकाश भाग-8 (बृहत्संग्रहणि) 32. पदार्थप्रकाश भाग-9 (बृहएत्रसमास+लघुक्षेत्रसमास) 33. पदार्थप्रकाश भाग-10 (कर्मप्रकृति-बंधनकरण) 34. पदार्थप्रकाश भाग-11 (कर्मप्रकृति-संक्रमकरण, उद्वर्तनाकरण, अपवर्तनाकरण) 35. पदार्थप्रकाश भाग-12 (कर्मप्रकृति-उदीरणाकरण, उपशमनाकरण, निधत्तिकरण, निकाचनाकरण) पदार्थप्रकाश भाग-13 (कर्मप्रकृति-उदयाधिकार, सत्ताधिकार) 37. पदार्थप्रकाश भाग-14 (श्रीमुल्लकभवावलिप्रकरण, श्रीसिद्धदंडिकास्तव, श्रीयोनिस्तव अने श्रीलोकनालिद्धात्रिशिका) 38. पदार्थप्रकाश भाग-15 (श्रीकायस्थितिस्तोत्र, श्रीलघुअल्पबदुत्व, श्रीदेह स्थितिस्तव, श्रीकालसप्ततिका प्रकरण, श्रीविचारपंचाशिका, श्रीपुद्गल परावर्तस्तोत्र, श्रीअंगुलसत्तरी, श्रीसमवसरणस्तव) 39, पदार्थप्रकाश भाग-16 (तत्त्वार्थ) 40. पदार्थप्रकाश भाग-17 (श्रीश्रावकव्रतभंगप्रकरण अने श्रीगांगेयभंगप्रकरण) 41. पदार्थप्रकाश भाग-18 (श्रीसिद्धप्राभृत अने श्रीसिद्धपंचाशिका) 42. पदार्थप्रकाश भाग-19 (संस्कृत नियमावली) 43. पदार्थप्रकाश भाग 20 (विचारसप्रतिका) 44. पदार्थप्रकाश भाग 21 (गुरुगुणषत्रिशत्पत्रिशिका) 45. पदार्थप्रकाश भाग 22 (यतिदिनचर्या). 46. पदार्थप्रकाश भाग 23 (प्रवचनसारोद्धार भाग-1) 47. पदार्थप्रकाश भाग 24 (प्रवचनसारोद्धार भाग-2) 48. पदार्थप्रकाश भाग ra5 (मंडलप्रकरण) 49. परम प्रार्थना 50. पूर्वजोनी अपूर्व साधना (मूळ) 51. पूर्वजोनी अपूर्व साधना (सानुवाद) 52. प्रतिकार 53. प्रभु तुज वचन अतिभलुं (भाग-1) Page #16 -------------------------------------------------------------------------- ________________ 15 * - * * = * ) * 54. प्रभु तुज वचन अतिभलुं (भाग-2) 55. प्रभुदर्शन सुख संपदा पद, प्रेमप्रभा (भाग-1) 57. प्रेमप्रभा (भाग-2) 58. बंधनथी मुक्ति तरफ 59. ब्रह्मचर्यसमाधि 60. ब्रह्मवैभव भक्तिमां भींजाणा 62. भावे भजो अरिहंतने मनोनुशासन 64. महाविदेहना संत भारतमां 65. मुक्तिनुं मंगल द्वारा 6. रत्नकुक्षी माता पाहिणी 67. रत्ननिधि 68. रसथाळ (भाग-1) रसथाळ (भाग-2) 70. रसथाळ (भाग-3) 71. रसथाळ (भाग-4) 72. लक्ष्मी-सरस्वती संवाद 73. विमल स्तुति 74. वीश विहरमान जिन सचित्र 75. वीश विहरमान जिन पूजा 76. वेदना-संवेदना 77. वैराग्यशतक, इन्द्रियपराजयशतकादि सानुवाद 78. शुद्धि (भव-आलोचना) 79. श्री सीमंधरस्वामीनी आराधना 80. सती सोनल 81. समतामहोदधि महाकाव्य 82. समतासागर (नानी) 68. Page #17 -------------------------------------------------------------------------- ________________ 16 83. समतासागरचरितम् (गद्य) (संस्कृत) 84. समाधिसार 85. सम्बोधसुधा 86. साधुतानो उजास 87. सात्त्विकतानो तेज सितारो 88. सिद्धांत महोदधि प्रेमसूरीश्वराः (संस्कृत) 89. सूक्तिसुधा 90. सुमतिसुधा 91. संवादसुधा 92. स्तवना A Shining Star of Spirituality 94. Padartha Prakash Part-1 64. Pahini-A Gem-womb Mother 96. Sangrahani Sutra हेमदीप हेमांजलि उपरोक्त पुस्तकोमांथी कोईपण पुस्तकनी पूजय साधु-साध्वीजी भगवंतोने तथा श्रावक-श्राविकाओने जरूर होय तो अमने जाण करशो. 98. पोताना आत्मानी चिंता करवी ते उत्तम छे. मोहनी (सांसारिक स्त्री, धन वगेरेनी) चिंता करवी ते मध्यम छे. काम विषयनी चिंता करवी ते अधम छे. परनी चिंता करवी ते अधमाधम छे. माखी घाने इच्छे छे, राजा धनने इच्छे छे, नीच झघडाने इच्छे छे, साधु शान्तिने icche che. Page #18 -------------------------------------------------------------------------- ________________ पाना नं. 1-62 विषयानुक्रम क. विषय आ गुणस्थानक्रमारोहनो पदार्थसंग्रह. 1. विषय, मंगळ. 2. मोहनीयकर्मनी मुख्यता. 3. पहेलुं मिथ्यात्व गुणस्थानक. 4. व्यक्त मिथ्यात्व. 5. अव्यक्त मिथ्यात्व. 6. बीजुं सास्वादन गुणस्थानक. 7. बे प्रकारनुं औपथमिक सम्यकत्व. 8. त्रीजुं मिश्र गुणस्थानक. 9. चोथुं अविरतसम्यदृष्टि गुणस्थानक. 10. सम्यकत्वना पांच लक्षणो. 11. त्रण करो. 12. त्रण मुसाफरोनुं दष्टांत. 13. कीडीनुं दृष्टांत. 14. क्षायोपथमिक सभ्यत्व. 15. क्षायिक सम्यक्त. 16. अविरतसम्यगृष्टि गुणस्थानके रहेला जीवनुं कृत्य. 17. पांचमुं देशविरति गुणस्थानक. 18. त्रण प्रकारनी देशविरति, 19. चार प्रकारनुं आर्तध्यान. * 2 2 2 & le che 8 8 8 A A n m 4 0 0 0 - - Page #19 -------------------------------------------------------------------------- ________________ 1 8 kra. विषय पाना नं. 20. चार प्रकारनुं रौद्रध्यान. 21. छठुं प्रमत्तसंयत गुणस्थानक. 22. चार प्रकारनुं धर्मध्यान. 23. प्रमत्तसंयत गुणस्थानके निरालंबन धर्मध्यान न ज होय. 24. मिष्टान्न खावा इच्छनारानुं दृष्टांत. 25. पूर्वेना महापुरुषोए निरालंबन ध्यानना मात्र मनोरथो ज कर्या हता. 26. सातमुं अप्रमत्तसंयत गुणस्थानक. 27. त्रण प्रकारना योगीओ. 28. धर्मध्यानना त्रण रीते चार-चार प्रकार. 29. द्रव्यतीर्थ, भावतीर्थ. 30. आठमुं अपूर्वकरण गुणस्थानक. 31. नवमुं अनिवृत्ति गुणस्थानक. 32. दसमुं सूक्ष्मसंपराय गुणस्थानक. 33. अग्यारमुं उपशान्तमोह गुणस्थानक. 34. बारमुं क्षीणमोल गुणस्थानक. 35. उपशमश्रेणि. 36. कया संघयणवाळो कया देवलोक सुधी जाय? 37. उपशमश्रेणि मांडनार मोक्षमां जवाने योग्य शी रीते होय ? 38. उपशमश्रेणिथी पतन. Page #20 -------------------------------------------------------------------------- ________________ 19 पाना नं. 26 2 2 8 33 34 क्र. विषय 39. उपशमश्रेणिनो क्रम. 40. क्षपकश्रेणि. 41. क्षपकश्रेणिमां अपूर्वकरण गुणस्थानक. 42. ध्यातानुं स्वरूप. 43. योगसिद्धिना छ उपायो. 44. पूरकप्राणायाम. 45. रेचकप्राणायाम. 46. कुम्भकध्यान (कुम्भकप्राणायाम). 47. शुक्लध्याननो पहेलो पायो. 48. क्षपकश्रेणिमां अनिवृत्तिकरण गुणस्थानक. 49, क्षपकश्रेणिमां सूक्ष्मसंपराय गुणस्थानक. 50. क्षपकश्रेणिमां क्षीणमोह गुणस्थानक. 51. क्षपकश्रेणिनो क्रम. 52. गुफलध्याननो बीजो पायो. 53. कयुं शुक्लध्यान कया योगमां रहेल जीव करे ? 54. चोथाथी बारमा गुणस्थानक सुधीमां क्षय थयेली 63 प्रकृतिओ. 55. तेरमुं सयोगी केवळी गुणस्थानक. 56. वीस स्थानो. 57. तीर्थकरना 34 अतिशयो. 58. तीर्थकरना आठ प्रातिहार्यो. 35. 35 3प. 6 36 39. 42. 4 2. Page #21 -------------------------------------------------------------------------- ________________ 2 ) क्र. विषय पाना नं. 43 44 44 45 45. 47 40 pa9. सात प्रकारना समुद्धात. 60. केवळी समुद्रघात. 61. समुद्धातनो काळ. 62. शुक्लध्याननो त्रीजो पायो. 63. योगनिरोध. 64. चौदमुं अयोगी केवळी गुणस्थानक. 65. चौदमा गुणस्थानके सूक्ष्म काययोग होय तो अयोगीपणुं शी रीते ? अने सूक्ष्म काययोग न होय तो ध्यान शी रीते ? 66. सिद्धोनी लोकात्ते गतिना दष्टांत सहित चार हेतुओ. 67. सिद्धशिला. 68. सिद्धशिला उपर सिद्धोनी स्थिति. 69. सिद्धोनो आकार. 70. सिद्धोना ज्ञान-दर्शननो विषय. 71. सिद्धोना आठ गुणो. 72. सिद्धोनुं सुख. 73. परमपद. 74. मुक्तिनुं स्वरूप. 75. चौद गुणस्थानके बंध. 76. चौद गुणस्थानके उदय. 77. चौद गुणस्थानके सत्ता. 48 48 48 48 5O 5O paO 51 Page #22 -------------------------------------------------------------------------- ________________ 2 1 क्र. विषय पाना नं. 78. चौद गुणस्थानकोनो काळ, कया गुणस्थानके जीव मरे? 60 क्या गुणस्थानको जीव परभवमां साथे लईने जाय? 79. उपसंहार B गुणस्थानक्रमारोहः स्वोपज्ञवृत्तिविभूषितः । 63-145 1. गुणस्थानक्रमारोहोपोद्घातः । 2. mngglvissyau| 3. mohasya प्राधान्यम् । 4. चतुर्दशगुणस्थानकनामानि । 5. प्रथमं मिथ्यात्वगुणस्थानकम् । 6. व्यक्तमिथ्यात्वम् । 7. अव्यक्तमिथ्यात्वम् । 8. व्यक्तमिथ्यात्वस्यैव प्रथमगुणस्थानकत्वम् । 9. मिथ्यात्वस्य दूषणं स्थितिश्च । 10. द्वितीयं सास्वादनगुणस्थानकम् । 11. द्विविधमौपशमिकसम्यक्त्वम् । 12. सास्वादनस्वरूपम् । 13. सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथम् ? 14. तृतीयं मिश्रगुणस्थानकम् । 15. मिश्रगुणस्थानस्थो जीवो यन्न करोति । Page #23 -------------------------------------------------------------------------- ________________ क्र. विषयः 16. बद्धायुषो मिश्रस्थस्य मृतिर्गतिश्च । 17. चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् । 18. स्म्य्ग्दृस्स्त्तिल्क्स्स्न्नानि। 19. त्रीणि करणानि । 20. पथिकत्रयदृष्टान्तेन करणत्रययोजना । 21. पिपीलिकोपमानेन क्र्न्न्त्र्य्योज्ञा। 22. क्षायोपशमिकं सम्यक्त्वम् । 23. क्षायिकं सम्यक्त्वम् । 24. अविरतगुणस्थानवर्तिनो जीवस्य कृत्यम् । 25. पञ्चमं देशविरतिगुणस्थानकम् । 26. जघन्यमध्यमोत्कृष्टरूपा देशविरतिः । 27. देशविरतौ ध्यानसम्भवः । 28. श्राद्धस्यैकादशप्रतिमा द्वादशव्रतानि च । 29. षष्ठं प्रमत्तसंयतगुणस्थानकम् । 30. प्रमत्तसंयतगुणस्थाने ध्यानसम्भवः । 31. प्रमत्तसंयतगुणस्थाने निरालम्बनध्यानस्य निषेधः । 32. मिष्टान्नाभिलाषिदृष्टान्तः । 33. पूर्वमहर्षिभिनिरालम्बनध्यानसाधनमनोरथा एव कृताः । 34. दुष्प्राप्यवस्तुन एव मनोरथाः क्रियन्ते । 35. सप्तममप्रमत्तसंयतगुणस्थानकम् । Page #24 -------------------------------------------------------------------------- ________________ 2 3 क्र. विषयः 36. अप्रमत्तस्य सद्ध्यानारम्भकत्वम् । 37. त्रिविधा योगिन्ः। 38. अप्रमत्तगुणस्थाने ध्यानसम्भवः । 39. द्रव्यतीर्थं भावतीर्थञ्च । 40. अपूर्वकरणादिक्षीणमोहान्तपञ्चगुणस्थानानां सामान्यस्वरूपम् । 41. अपूर्वकरणाद्यांशादेव श्रेणिद्वयारोहः । 42. उपशमश्रेण्यारोहयोग्यता । 43. उपशमश्रेणिकः कथं मुक्तिगमनयोग्यः ? 44. उपशान्तमोहाच्च्यवनम् । 45. उपशमश्रेणीनां सम्भवसङ्ख्या । 46. उपशमश्रेणिस्थापना । 47. क्षपकश्रेणिलक्षणम् । 48. अष्टमगुणस्थानादर्वाक् याः कर्मप्रकृती: क्षपकः क्षपयति । 49. क्षपकस्याष्टमं गुणस्थानम् । 50. ध्यातुः स्वरूपम् । 51. पूरकप्राणायामः । 52. रेचकप्राणायामः । 53. कुम्भकध्यानम् । 54. पवनजयेन मनोजयः । 55. भावस्यैव प्राधान्यम् । 111 112 112 113 Page #25 -------------------------------------------------------------------------- ________________ 24 पृष्ठ क्र. 23 क्र. विषयः 56. आद्यं शुक्लध्यानम् । 57. क्षपकस्याऽनिवृत्तिगुणस्थानम् । 58. क्षपकस्य दशमगुणस्थानम् । 59. क्षपकस्य द्वादशं गुणस्थानम् । 60. शुक्लध्यानस्य द्वितीयांशः । 61. द्वितीयशुक्लध्यानजनितसमरसीभावः । 62. क्षपकस्य त्रयोदशगुणस्थानम् । 63. केवलात्मनः केवलज्ञानबलम् । 64. विंशतिस्थानानि । 65. तीर्थकृतो म्हिमा। 66. केवलिनां स्थितिः। 67. केवलिसमुद्घातः । 68. यः केवली समुद्घातं करोति । 69. तृतीयं शुक्लध्यानम् । 70. योग्निरोध्ः। 71. सयोगिगुणस्थानान्त्यसमयकृत्यम् । 72. क्षपकस्य चतुर्दशगुणस्थानम् । 73. चतुर्थं शुक्लध्यानम् । 74. अयोगिन उपान्त्यसमयकृत्यम् । 75. उपान्त्यसमये द्विसप्ततिकर्मप्रकृती: क्षपयति । 126 (27 2 131 133 134 134 136 Page #26 -------------------------------------------------------------------------- ________________ 2 5 पृष्ठा. ज ज >> >> 143 144 145 146-206 छे. विषय 76. अन्त्यसमये त्रयोदशकर्मप्रकृती: क्षपयति । 77. सिद्धस्योद्धर्वगतेर्हेतुचतुष्टयं सदृष्टान्तम् । 78. निष्कर्मात्मनोऽधस्तिर्यग्लोकेषु गतिनिषेधः । 79. सिद्धानां सिद्धशिलोपरि स्थितिः । 80. सिद्धात्मप्रवेशानामवदनाडडझार: / 81. सिद्धानां गुणाष्टकं सहेतुकम् । 82. मु: स्वरूपम् । रू. प्रन्थोपसंहार: | c परिशिष्टो. 1. परिशिष्ट 1 - आ पुस्तकमां टूंकमां लखेल कर्मप्रकृतिओनो विस्तार. 2. परिशिष्ट - श्रावकना 21 गुणो. 3. परिशिष्ट 3 - श्रावकना 35 गुणो. 4. परिशिष्ट 4 - श्रावकना बार व्रतो. 5. परिशिष्ट 5 - श्रावकनी अग्यार प्रतिमाओ. 6. परिशिष्ट 6 - तीर्थकरना 34 अतिशयो. 7. परिशिष्ट 7 - सात प्रकारना समुद्यात. 8. परिशिष्ट 8 - योगना आठ अंगो. परिशिष्टः 9 - गुणस्थानक्रमारोहमूलगाथासूचिः । 146 15) 152 155. 166 171 176 179 181 Page #27 -------------------------------------------------------------------------- ________________ 26 पृष्ठ 4. 192 199 श. विषय: 10. परिशिष्टः 10 - गुणस्थानक्रमारोहमूलगाथाना मकारादिक्रमेण सूचिः। 11. परिशिष्टः 11 - गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठसूचिः । 12. परिशिष्टः 12 - गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठानां ग्रन्थनाम्नां सूचिः। 13. परिशिष्टः 13 - गुणस्थानक्रमारोहवृत्तिगतदृष्टान्तसूचिः 14. परिशिष्टः 14 - gunnsthaankrmaarohvRttigtvishessnaamsuuciH| 203 205 206 सज्जनोए रमतमां कहेला वचनो शिला उपर कोतरेला अक्षरो जेवा होय छे. दुर्जनोए सोगंद खाईने कहेला वचनो पाणीमां लखेला अक्षरो जेवा होय छे. कान शास्त्रश्रवणवडे शोभे छे, कुंडल वडे नहीं, हाथ दानथी शोभे छे, कंकण वडे नहीं, दयाळु पुरुषोनुं शरीर परोपकारथी शोभे छे, चंदनना विलेपनथी नहीं. फूलोनो अवश्य नाश थवानो होई देवपूजामां ए फूलोनो उपयोग करवो ते ए फूलोनुं फळ छे. तेम ज्ञान, धन वगेरेनो अवश्य नाश थवानो होई परोपकार ज तेमनुं फळ छे. आ जगतमां कयो माणस पोतानी माटे जीवतो नथी? परंतु जे परोपकार माटे जीवे छे ते ज खरेखर जीवे छे. बधा जीवो बीजाना प्राणो वडे पोताना प्राणोनी रक्षा करे छे. एकमात्र वादळ ज पोताना प्राणो वडे बीजाना प्राणोनी रक्षा करे छे. बधा जीवोए वादळनी जेम परोपकारी बनवुं जोईए. Page #28 -------------------------------------------------------------------------- ________________ श्रीरत्नशेखरसूरिजी विरचित गुणस्थानक्रमारोह पदार्थसंग्रह श्रीरत्नशेखरसूरिजी महाराजे "गुणस्थानकमारोह' नामनो ग्रन्थ रच्यो छे. तेनी उपर तेमणे टीका पण रची छे. आ मूळग्रन्थ अने तेनी टीका - आ बन्नेना आधारे आ पदार्थोनो संग्रह कराय छे. विषय - पूर्वे नहीं मळेला विशेष गुणो ज्यां ज्यां प्रगट थाय तेने गुणस्थानक कहेवाय. आवा गुणस्थानकोनुं स्वरूप आ ग्रंथमां कहेवाशे. मंगळ - गुणस्थानकोना क्रमे चढीने एटले के क्षपकश्रेणी मांडीने जेणे मोहने हण्यो छे एवा जिनेश्वरप्रभुने नमस्कार थाओ. प्रशमरतिमां उमास्वातिवाचकजीए क्षपकश्रेणिमां मोहनीयकर्मनी प्रकृतिओना क्षयनो क्रम आ प्रमाणे कह्यो छे - 'पहेला अनंतानुबंधी चार कषायोनो क्षय करे. पछी मिथ्यात्वमोहनीयनो क्षय करे. पछी सम्यमइइथ्यात्वमोहनीय (मिश्रमोहनीय)नो क्षय करे. पछी सम्यक्त्वमोहनीयनो क्षय करे. पछी अप्रत्याख्यानावरणीय चार कषायो अने प्रत्याख्यानावरणीय चार कषायो - आ आठ कषायोनो क्षय करे. पछी नपुंसकवेदनो क्षय करे. 1. आ पुस्तकमां कर्मप्रकृतिओ आ रीते टूंकमां लखी छे. तेमनो विस्तार जाणवा जुओ परिशिष्ट-1. Page #29 -------------------------------------------------------------------------- ________________ मोहनीयकर्मनी मुख्यता पछी स्त्रीवेदनो क्षय करे. पछी हास्य 6 नो क्षय करे. (हास्य 6 = हास्य, रति, अरति, भय, शोक, जुगुप्सा. पछी पुरुषवेदनो क्षय करे. पछी संजवलन चार कषायोनो क्षय करे. आम वीतरागता पामे. (गा. 259-260)' प्रश्न - एकला मोहनीय कर्मना नाशथी जिनेश्वर बनातुं नथी पण मोहनीय, ज्ञानावरण, दर्शनावरण अने अंतराय - आ चारे कर्मोना नाशथी जिनेश्वर बनाय che. to tame ema kema कह्युं के मोहनीय कर्मने हणीने जिनेश्वर बनेला प्रभुने नमस्कार थाओ? जवाब - (1) आठे कर्मोमां मोहनीयकर्म मुख्य छे. रत्नसंचयमां कह्युं छे के, 'इन्द्रियोमां रसनेन्द्रिय, कर्मोमां मोहनीयकर्म, व्रतोमां ब्रह्मचर्यव्रत अने गुप्तिओमां मनगुप्ति - आ चारे मुश्केलीथी जिताय छे. (320)' (2) मोहनीयकर्म हणाये छते बाकीना कर्मो सुखेथी हणाय छे. कह्युं छे के, "जेम ताडना झाडना माथे रहेली सोयने (सोय जेवा आकारे ऊगेला भागने) हणवाथी ताडनुं झाड हणाई जाय छे तेम मोहनीयकर्मनो नाश थवाथी बाकीना कर्मो हणाई जाय छे.' तेथी मोहनीयकर्मनो क्षय थवा पर बाकीना घाती कर्मोनो क्षय अवश्य थाय ज छे. तेथी अमे जे कह्युं छे तेमां कोई दोष नथी. भव्यजीवो निसरणी जेवी गुणश्रेणि उपर चढीने मुक्तिरूपी महेलमां पहोंचे छे. तेमां पगथिया जेवा गुणस्थानको छे. गुणस्थानक = एक गुणथी बीजा गुणनी प्राप्ति रूप विश्रामस्थान. गुणस्थानको चौद छे. ते आ प्रमाणे - Page #30 -------------------------------------------------------------------------- ________________ पहेलुं मिथ्यात्व गुणस्थानक (1) मिथ्यात्व गुणस्थानक (2) सास्वादन गुणस्थानक (3) मिश्र गुणस्थानक (4) अविरतसम्यग्दष्टि गुणस्थानक (5) देशविरति गुणस्थानक (6) प्रमत्तसंयत गुणस्थानक (7) अप्रमत्तसंयत गुणस्थानक (8) अपूर्वकरण गुणस्थानक (9) अनिवृत्ति गुणस्थानक (10) सूक्ष्मसंपराय गुणस्थानक (11) उपशान्तमोह गुणस्थानक (12) क्षणमोह गुणस्थानक (13) सयोगीकेवळी गुणस्थानक (14) अयोगीकेवळी गुणस्थानक (1) पहेलुं मिथ्यात्व गुणस्थानक मिथ्यात्वना बे प्रकार छे - (1) व्यक्त मिथ्यात्व - स्पष्ट चैतन्यवाळा संज्ञीपंचेन्द्रिय वगेरे जीवोने जे देव न होय तेमां देवनी बुद्धि थाय, जे गुरु न होय तेमां गुरुनी बुद्धि थाय अने जे धर्म न होय तेमां धर्मनी बुद्धि थाय ते व्यक्त मिथ्यात्व छे. पडशतिभाष्य (गा. 1,2)मां अने शतकप्रकरणभाष्य (गा. 82, 83)मां बीजी रीते व्यक्तमिथ्यात्व पांच प्रकारनुं कह्युं छे - (1) जिनेश्वरप्रभुए कहेला जीव वगेरे पदार्थोनी श्रद्धा न करवी. (2) जिनेश्वरप्रभुए कहेला जीव वगेरे पदार्थोनी खोटी रीते श्रद्धा करवी. (3) जिनेश्वरप्रभुए कहेला जीव वगेरे पदार्थोथी विपरीत रीते प्ररूपणा करवी. (4) जिनेश्वरप्रभुए कहेला जीव वगेरे पदार्थोमां संशय करवो. (5) जिनेश्वरप्रभुए कहेला जीव वगेरे पदार्थोनो अनादर करवो. नवपदप्रकरण (गा. 4)मां त्रीजी रीते व्यक्तमिथ्यात्व चार प्रकारनुं Page #31 -------------------------------------------------------------------------- ________________ व्यक्त मिथ्यात्व कह्युं छे - (1) आभिग्रहिक मिथ्यात्व - जैन धर्म सिवायना बीजा कोई एक धर्मनी श्रद्धा करवी. (2) अनाभिग्रहिक मिथ्यात्व - बधा धर्मोने समान मानवा. (3) आभिनिवेशिक मिथ्यात्व - कोई एक बाबतनो खोटो कदाग्रह राखवो. (4) सांशयिक मिथ्यात्व - जिनेश्वरप्रभुना वचनमां शंका करवी. अनाभोगिक मिथ्यात्व - एकेन्द्रिय वगेरे स्पष्ट चैतन्य विनाना जीवोने अनाभोगथी जे मिथ्यात्व होय ते अनाभोगिक मिथ्यात्व. आ पांच प्रकारनां मिथ्यात्वमांथी पहेला चार प्रकारनुं मिथ्यात्व ते व्यक्त मिथ्यात्व. स्थानांगसूत्र (सूत्र 10/734)मां चोथी रीते व्यक्त मिथ्यात्व दस प्रकारनुं कह्युं छे - (1) अधर्मने धर्म मानवो. (2) धर्मने अधर्म मानवो. (3) उन्मार्गने मार्ग मानवो. (4) मार्गने उन्मार्ग मानवो. (5) अजीवोने जीवो मानवा. (6) जीवोने अजीवो मानवा. (7) असाधुओने साधुओ मानवा. (8) साधुओने असाधुओ मानवा. Page #32 -------------------------------------------------------------------------- ________________ अव्यक्त मिथ्यात्व (9) अमुक्त जीवोने मुक्त जीवो मानवा. (10) मुक्त जीवोने अमुक्त जीवो मानवा. (2) अव्यक्त मिथ्यात्व - स्पष्ट चैतन्य विनाना एकेन्द्रिय वगेरे जीवोने जे मिथ्यात्व होय ते अव्यक्त मिथ्यात्व छे. पांच प्रकारना मिथ्यात्वोमांनुं अनाभोगिक मिथ्यात्व ते अव्यक्त मिथ्यात्व छे. अथवा सम्यग्दर्शनरूपी आत्माना गुणने ढांकनारुं, अनादिकाळथी आत्मा उपर लागेलुं मिथ्यात्वमोहनीयकर्म ते अव्यक्त मिथ्यात्व छे. अव्यक्त मिथ्यात्व अव्यवहारराशिना जीवने अनादिकाळथी होय छे. पण तेने मिथ्यात्व गुणस्थानक नथी कहेवातुं. व्यक्तमिथ्यात्वनी प्राप्तिने ज पहेलुं मिथ्यात्वगुणस्थानक कहेवाय छे. प्रश्न - मिथ्यात्व गुणस्थानके बधा जीवस्थानो होय छे.' (षडशीति-चोथो कर्मग्रंथ (गा. 45)) एवुं शास्त्रवचन che. to पछी व्यक्तमिथ्यात्वनी प्राप्तिने ज पहेलुं गुणस्थानक केम कहेवाय छे? जवाब - "बधा जीवो बधा भावो पूर्वे अनंतवार पाम्या छे.' एवुं शास्त्रवचन छे. अहीं बधा जीवो एटले व्यवहारराशिना बधा जीवो समजवा, केमके अव्यवहारराशिना बधा जीवो बधा भावो पूर्वे अनंतवार पाम्या नथी, व्यवहारराशिना ज बधा जीवो बधा भावो पूर्वे अनंतवार पाम्या छे. ते ज रीते "मिथ्यात्वगुणस्थाने बधा जीवस्थानो होय छे. आ शास्त्रवचनमां बधा जीवस्थानो एटले व्यवहारराशिना बधा जीवस्थानो समजवा. तेथी व्यवहारराशिना, व्यक्त मिथ्यात्वने पामेला जीवो ज पहेला गुणस्थानके मळे छे. अव्यवहारराशिना जीवोने अव्यक्त मिथ्यात्व होवाथी तेओ पहेला गुणस्थानके मळता नथी. जेम दारूना नशाथी जीवनुं चैतन्य नाश पामवाथी ते हित Page #33 -------------------------------------------------------------------------- ________________ बीजुं सास्वादन गुणस्थानक अहितने जाणतो नथी तेम मिथ्यात्वथी मोह पामेलो जीव अज्ञानने लीधे धर्म-अधर्मने बराबर जाणतो नथी. जेम जन्मथी आंधळा जीवो कोई वस्तुमां सारापणुं-खराबपणुं जाणतां नथी तेम मिथ्यात्वी जीवो तत्त्व-अतत्त्वने जाणता नथी. मिथ्यात्वनी स्थिति - अभव्योने आश्रयीने अनादि-अनन्त, भव्योने आश्रयीने अनादि-सान्त. मिथ्यात्वगुणस्थानकनी स्थिति - अभव्योने आश्रयीने सादिअनन्त, भव्योने आश्रयीने सादि-सान्त. (2) बीजुं सास्वादन गुणस्थानक सास्वादन गुणस्थानकना मूळकारण रूप औपशमिक सम्यकत्वनुं स्वरूप - औपथमिकसम्यक्त्व बे प्रकारनुं छे - (1) अंतरकरण ओपशमिकसम्यकत्व - जेणे मिथ्यात्वमोहनीयकर्मना अशुद्ध, अर्धशुद्ध, शुद्ध पुंजरूप मिथ्यात्वमोहनीय, मिश्रमोहनीय, सम्यक्त्वमोहनीय एम त्रण भेद नथी कर्या तेवो जीव अपूर्वकरणथी प्रन्थिभेद करीने उदयमां आवेला मिथ्यात्वमोहनीयनो क्षय करे छे अने उदयमां नहीं आवेला मिथ्यात्वमोहनीयनो उपशम करे छे. ते अंतरकरणना अंतर्मुहूर्तकाळ सुधी मिथ्यात्वमोहनीयना अनुदयरूप औपथमिकसम्यकत्व पामे छे. ते एक ज वार मळे छे. (2) श्रेणिगत औपशमिकसम्यकत्व - उपशमश्रेणि मांडनार जीव मिथ्यात्वमोहनीय (दर्शन 3) अने अनन्तानुबन्धी कषायना उपशमथी आ सम्यत्व पामे छे. हकीकतमां मिथ्यात्वमोहनीय, मिश्रमोहनीय, सम्यकत्वमोहनीय, अनंतानुबंधी 4 = 7 ना उपशमथी श्रेणिगत औपशमिक सम्यकत्व पामे छे. अहीं ग्रंथकारे Page #34 -------------------------------------------------------------------------- ________________ पथमिक सम्यकत्व मिथ्यात्वमोहनीयनो उल्लेख कर्यो छे, मिश्रमोहनीय-सम्यक्त्वमोहनीयनो उल्लेख कर्यो नथी. तेनुं कारण एवुं लागे छे के मिश्रमोहनीय-सम्यक्त्वमोहनीय पण मिथ्यात्वमोहनीयमांथी ज बनेल छे, तेथी मिथ्यात्वमोहनीयना ग्रहणथी तेमनुं पण ग्रहण थई जाय. सम्यकत्वस्वरूपकुलक(गा. 17)मां अने सम्यकत्वस्तव(गा. 17)मां कह्युं छे के, "जेणे त्रण पुंज कर्या नथी एवो जीव उखरभूमि, ईयळ अने दावानळथी बळेला वृक्षना दृष्टांतो वडे अंतरकरण औपथमिकसम्यक्त्व के स्वश्रेणिगत औपशमिक सम्यक्त्व पामे छे." जेम दावानळ उखरभूमिमां आवीने बुझाई जाय छे तेम मिथ्यात्वमोहनीयकर्मनो उदय अंतरकरणमां अटकी जवाथी जीव औपथमिकसम्यक्त्व पामे छे. जेम ईयळ सरकती सरकती पोताना इष्ट स्थान सुधी पहोंची जाय छे तेम मिथ्यात्वमोहनीयना उदयने भोगवतो भोगवतो जीव अंतरकरणमां पहोंची जाय छे. ईष्ट स्थानमां पहोंच्या पछी ईयळनी गति अटकी जाय छे तेम अंतरकरणमां पहोंच्या पछी जीवने मिथ्यात्वमोहनीयनो उदय अटकी जाय छे अने ते औपशमिकसम्यकत्व पामे छे. अथवा जेम भमरीना ध्यानथी ईयळ भमरीरूप बनी जाय छे तेम शुभभावथी मिथ्यात्वी जीव औपथमिकसम्यकत्व पामी जाय छे. जेम दावानळथी बळेलुं झाड नकामुं बनी जाय छे तेम मिथ्यात्वमोहनीयनो उदय अटकी जवाथी ते नकामुं जाय छे अने जीव औपशमिकसम्यकत्व पामे छे. औपथमिकसम्यकत्वथी अनंतानुबंधी कषायना उदयरूपी पर्वत परथी पडेलो जीव ज्यांसुधी मिथ्यात्वरूपी तळेटीए न पहोंचे त्यां सुधी Page #35 -------------------------------------------------------------------------- ________________ त्रिईजुं मिश्र गुणस्थानक जघन्यथी 1 समय माटे अने उत्कृष्टथी 6 आवलिका माटे सास्वादन गुणस्थानके आवे छे. जेम खीरनुं भोजन करेल मनुष्य तेना वमन वखते तेना कंईक स्वादने अनुभवे छे तेम पथमिकसम्यकत्वने वमतो जीव आ गुणस्थानके तेना कंईक स्वाद अनुभवे छे. आ गुणस्थानकनो काळ पूर्ण थता जीवने अवश्य मिथ्यात्वमोहनीयनो उदय थाय छे अने ते मिथ्यात्व गुणस्थानके जाय छे प्रश्न - व्यक्तमिथ्यात्वनी प्राप्तिरूप पहेलुं गुणस्थानक अने मिश्र वगेरे गुणस्थानको उत्तरोत्तर गुणोनी वृद्धिरूप होवाथी गुणस्थानक कहेवाय, पण सास्वादन गुणस्थानक तो सम्यक्त्वथी पडवारूप छे, गुणोनी वृद्धिरूप नथी. तो पछी तेने गुणस्थानक शी रीते कहेवाय? जवाब - मिथ्यात्व गुणस्थानकनी अपेक्षाए सास्वादन गुणस्थानकमां गुणोनी वृद्धि छे, केमके मिथ्यात्व गुणस्थानक भव्योने अने अभव्योने होय छे, ज्यारे सास्वादन गुणस्थानक तो भव्योने ज होय छे अने तेमां पण जेमनो संसार अर्धपुद्गलपरावर्त जेटलो बाकी होय तेवा भव्योने ज होय छे, केमके "अंतर्मुहूर्त माटे पण सम्यकत्व पाम्या पछी जीवनो संसार अर्धपुद्गलपरावर्तकाळ जेटलो ज बाकी रहे छे." एम नवतत्त्वप्रकरण(गा.pa3)मां कह्युं छे. तेथी सास्वादन गुणस्थानकने पण गुणस्थानक कहेवाय. (3) त्रीजुं मिश्र गुणस्थानक मिश्रमोहनीयना उदयथी जीवने अंतर्मुहूर्त माटे एकसाथे सम्यक्त्व अने मिथ्यात्वने विषे मिश्रभाव थाय ते मिश्रगुणस्थानक. जे सम्यक्त्व के मिथ्यात्व बेमांथी एक भावमां वर्ततो होय ते मिश्रगुणस्थानके नथी, केमके मिश्रगुणस्थानक ए सम्यक्त्व अने मिथ्यात्व करता जुदी त्रीजी Page #36 -------------------------------------------------------------------------- ________________ चोथुं अविरतसम्यगृष्टि गुणस्थानक जाति छे. घोडी अने गधेडाना योगथी घोडो के गधेडो पेदा नथी थतो, पण खच्चररूप त्रीजी जाति पेदा थाय छे. गोळ अने दहींना योगथी गोळनो के दहीनो रस नथी अनुभवातो पण श्रीखंडरूप त्रीजी जाति अनुभवाय छे. तेम सर्वशे कहेला धर्म अने असर्वशे कहेला धर्म बन्ने उपर समानबुद्धि होवाथी श्रद्धा होवी ते मिश्रगुणस्थानरूप त्रीजी जाति छे. आ गुणस्थानके आयुष्य न बंधाय अने मृत्यु न थाय. आ गुणस्थानकेथी सम्यग्दष्टि गुणस्थानके के मिथ्यादष्टि गुणस्थानके जईने मरे. जे भावमां आयुष्य बांध्युं होय मिश्रगुणस्थानकेथी फरी ते ज भावमां जईने ते मरे अने ते प्रमाणेनी गतिमां जाय. (4) चोथुं अविरतसम्यगुदृष्टि गुणस्थानक कहेला जीव वगेरे पदार्थोने विषे संज्ञी पंचेन्द्रिय भव्य जीवने स्वभावथी के उपदेशथी श्रद्धा थवी ते सम्यत्व. स्वभावथी = पूर्वभवना विशेष अभ्यासथी पेदा थयेल अत्यंत उपदेशथी = सद्गुरुए उपदेशेला शास्त्रने सांभळवाथी. अप्रत्याख्यानावरणीय कषायना उदयथी जयां विरति न होय, पण एकलुं सम्यक्त्व ज होय ते अविरतसम्यग्दष्टि गुणस्थानक. श्रीमंतकुळमां जन्मेला कोई माणसे जुगार वगेरेना व्यसनने लीधे Page #37 -------------------------------------------------------------------------- ________________ 10 सम्यकत्वना पांच लक्षणो घणा अपराधो कर्या. सैनिकोए तेने जेलमां नाख्यो. ते जेलने खराब माने छे अने पोताना कुळनी संपत्तिने इच्छे छे, पण सैनिकोने लीधे ते संपत्तिने पामी शकतो नथी. तेम अविरतसम्यग्दष्टि जीव जेलनी जेम अविरतपणाने खराब मानतो होवा छतां अने विरतिसुखने इच्छतो होवा छतां सैनिको जेवा अप्रत्याख्यानावरणीय कषायोना उदयथी विरति लई शकतो नथी. जेमनो संसार अर्धपुद्गलपरावर्त जेटलो बाकी होय तेवा जीवो सम्यकत्व पामे छे, बीजा नहीं. सम्यकत्वना पांच लक्षणो - (1) कृपा - दुःखी जीवोना दु:खोने दूर करवानी चिंता. (2) प्रशम - गुस्सा वगेरेना कारणो ऊभा थये छते तीव्र गुस्सो न करवो. (3) संवेग - मोक्षरूपी महेल उपर चढवा माटे पगथिया समान एवा सम्यज्ञान वगेरेने साधवाना उत्साहरूप मोक्षनी अभिलाषा. (4) निर्वेद - अत्यंत खराब एवा संसाररूपी केदखानामांथी नीकळवाना द्वार समान श्रेष्ठ वैराग्यमां प्रवेशवुं. (5) आस्तिक्य - सर्वज्ञ भगवाने कहेला बधा भावो होवानो निश्चय विचारवो. आ पांच गुणो जेना मनमां होय ते भव्यजीवमां सम्यकत्व होय. त्रण किरणो - जीवना विशेष प्रकारना परिणामने करण कहेवाय छे. जीव त्रण करण करीने सम्यकत्व पामे छे. ते आ प्रमाणे - (1) यथाप्रवृत्तिकरण - जेम पर्वतनी नदीना पाणीमां गबडतो पथ्थर Page #38 -------------------------------------------------------------------------- ________________ त्रण कारणो 11 गोळ बनी जाय छे तेम आयुष्य सिवायना सात कर्मोनी स्थिति 1कंईक न्यून एक कोडाकोडी सागरोपम जेटली करतो जीव जे विशेष अध्यवसाय (भाव)थी ग्रन्थिदेश सुधी आवे छे ते यथाप्रवृत्तिकरण छे. (2) अपूर्वकरण - पूर्वे नहीं पामेला जे विशेष अध्यवसाय (भाव) वडे जीव राग-द्वेषना परिणामरूप ग्रन्थिने भेदवानुं शरू करे छे ते अपूर्वकरण छे. (3) अनिवृत्तिकरण - जेमांथी पाछुं फरवानुं नथी एवा जे विशेष अध्यवसायथी ग्रन्थिभेद करीने अतिश्रेष्ठ आल्हादजनक सम्यकत्वने जीव पामे ते अनिवृत्तिकरण छे. प्रन्थि = अत्यंत कठोर, पोलाण विनानी, सुकाई गयेली, उकेली न शकाय एवी गूंचवणभरी गांठ जेवो अत्यंत मुश्केलीथी भेदी शकाय एवो कर्मना उदयथी थयेलो गाढ राग-द्वेषनो परिणाम. ग्रन्थिभेद थया पछी सम्यक्त्व वगेरे मोक्षना कारणोनो लाभ थाय छे. परिश्रम, चित्तनो विघात वगेरे विष्णोने लीधे ते लाभ मुश्केलीथी मळे छे. युद्धमां जीतवा नीकळेलो सुभट परिश्रमने लीधे युद्धमां मुश्केलीथी जीती शके छे, विद्यासाधक मननी चंचळताने लीधे विद्याने मुश्केलीथी सिद्ध करी शके छे, तेम जीव अंदरना दुश्मनोनी सामेना युद्धमां परिश्रम, मननुं डामाडोळपणुं वगेरेने लीधे मुश्केलीथी ग्रंथिभेद करी शके छे. ग्रन्थि सुधी यथाप्रवृत्तिकरण होय छे, ग्रन्थिने ओळंगता अपूर्वकरण होय छे, सम्यत्व पामता पूर्वे अनिवृत्तिकरण होय छे. पल्योपम 1. कंईक = असंख्य Page #39 -------------------------------------------------------------------------- ________________ 1 2 त्रण मुसाफरोनुं दृष्टांत अने कीडीनुं दृष्टांत विशेषावश्यकभाष्य (गा. 1211-1214)मां त्रण मुसाफरोनुं दष्टांत आ रीते कह्युं छे - त्रण मुसाफरो जंगलना मार्गे स्वाभाविक चालथी जता हता. मोडुं थई जवाना भयथी तेओ उतावळा चालवा लाग्या. रस्तामां बे चोरो आव्या. तेमने जोईने पहेलो मुसाफर पाछो वळी गयो, बीजा मुसाफरने चोरोए पकडी लीधो, त्रीजो मुसाफर छटकीने जंगलने ओळंगीने नगरमां पहोंची गयो. जंगल = संसार. मुसाफरो = जीवो. रस्तो = लांबी कर्मस्थिति. भयस्थान = ग्रन्थि. बे चोरो = राग-द्वेष. पहेलो मुसाफर पाछो वळी गयो = ग्रन्थिदेश सुधी आवीने फरी कर्मोनी लांबी स्थिति बांधनारा जीवो. बीजा मुसाफरने चोरोए पकडी लीधो = ग्रन्थिदेशे रहेला जीवो. त्रीजो मुसाफर नगरमां पहोंची गयो = ग्रन्थिभेद करीने सम्यक्त्व पामनार जीवो. विशेषावश्यकभाष्य (गा. 1208-1210)मां कीडीनुं दृष्टांत आ रीते कह्युं छे - केटलीक कीडीओ पृथ्वी उपर स्वाभाविक रीते जती होय छे. केटलीक कीडीओ ठुंठा उपर चढे छे. केटलीक कीडीओ ठुंठा उपर चढीने UDI जाय छे. केटलीक कीडीओ ठुठाना शिखरे रहे छे. केटलीक कीडीओ पाछी नीचे ऊतरी जाय che. Page #40 -------------------------------------------------------------------------- ________________ 1 3 क्षायोपथमिक सम्यकत्व, क्षायिक सम्यकत्व पहेला प्रकारनी कीडी = यथाप्रवृत्तिकरणमां रहेला जीवो. बीजा प्रकारनी कीडी = अपूर्वकरणमां रहेला जीवो. त्रीजा प्रकारनी कडी = अनिवृत्तिकरणमां रहेला जीवो. ठुंठुं = ग्रन्थिदेश चोथा प्रकारनी कीडी = ग्रन्थिदेशे रहेला जीवो. पांचमां प्रकारनी कीडी = ग्रन्थिदेशथी पाछा फरीने लांबी कर्मस्थिति बांधनारा जीवो. क्षायोपथमिक सम्यकत्व - जीव यथाप्रवृत्तिकरणथी ग्रन्थिदेश सुधी आवे छे, अपूर्वकरणरूपी वजनी धारथी ग्रन्थिरूपी पर्वतने भेदीने मिथ्यात्वमोहनीयना मिथ्यात्वमोहनीय-मिश्रमोहनीय-सम्यत्वमोहनीयरूप त्रण पुंज करे छे, पछी अनिवृत्तिकरणथी अध्यवसायो विशुद्ध थतां उदयमां आवेल मिथ्यात्वमोहनीयनो क्षय करे छे अने उदयमां नहीं आवेला मिथ्यात्वमोहनीयने उपशमावे छे. आम ते क्षायोपथमिक सम्यकत्व पामे छे. जेम उनाळाना तापथी तपेला माणसने चंदननुं विलेपन करवाथी ठंडक थाय छे तेम संसारना तापथी तपेला जीवने सम्यकत्व अतिशय ठंडक अने शान्ति आपे छे. आ सम्यकत्व जीवोने देवो-मनुष्योनी ऋद्धि आपे छे. क्षायिक सम्यकत्व - अपूर्वकरणथी त्रण पुंज करेल जीव चोथा गुणस्थानकथी मांडीने क्षपक बनीने अनंतानुबधी चार कषायो, मिथ्यात्वमोहनीय, मिश्रमोहनीय अने सम्यक्त्वमोहनीय रूप सात कर्मोनो क्षय करीने क्षायिक सम्यकत्व पामे छे. जो तेणे आयुष्य न बांध्युं होय तो ते ते ज भवे मोक्षे जाय छे. जो तेणे आयुष्य बांध्युं होय तो ते त्रीजा भवे मोक्षे जाय छे. जो तेणे युगलिकनुं आयुष्य बांध्युं होय तो ते चोथा भवे मोक्षे जाय che. Page #41 -------------------------------------------------------------------------- ________________ 14 पांचमुं देशविरति गुणस्थानक अविरतसम्यग्दष्टि गुणस्थानके रहेला जीवनुं कृत्य - ते भगवाननी पूजा vagere kare che, gurudevane vaMdana vagere kare che, saMghanuM vAtsalya vagere kare che ane शासनप्रभावना करे छे, केमके ते प्रभावकश्रावक छे. प्रभावकश्रावक = जे हंमेशा संघनी भक्ति अने तीर्थनी उन्नति करे छे ते प्रभावकश्रावक छे. (5) पांचमुं देशविरति गुणस्थानक सम्यकत्वथी प्राप्त थयेल समजणथी पुष्ट थयेल वैराग्यथी सर्वविरतिनी इच्छा होवा छतां सर्वविरतिनो घात करनारा प्रत्या खानावरणीयकषायना उदयथी सर्वविरतिने स्वीकारवानी शक्ति पेदा नथी थती पण त्रण प्रकारनी देशथी विरति ज्यां थाय छे ते देशविरति गुणस्थानक, एटले के श्रावकपणुं. गाथासहस्त्री (गा. 405-407)मां त्रण प्रकारनी देशविरति आ रीते कही (1) जघन्य देशविरति - (i) इरादापूर्वकनी स्थूल हिंसा वगेरेनो त्याग करवो. (ई) दारू, मांस वगेरेनो त्याग करवो. (ई) परमेष्ठीओना नमस्कारना स्मरणना नियमने धारण करवो. (2) मध्यम देशविरति - (i) धर्मनी योग्यताना अशुद्र वगेरे 21 गुणोने धारण करवा. (जुओ परिशिष्ट-2) (i) अथवा धर्मनी योग्यताना न्यायसंपन्नवैभव वगेरे 35 गुणोने धारण करवा. (जुओ परिशिष्ट-3) (i) गृहस्थने उचित छ कर्मोमां निरत रहेवुं. छ कर्मो - Page #42 -------------------------------------------------------------------------- ________________ 15 (5) तप त्रण प्रकारनी देशविरति (1) देवपूजा (2) गुरुसेवा (3) स्वाध्याय (4) संयम (6) दान (इव्) बार व्रतोनुं पालन करवुं. श्रावकना बार व्रत - (जुओ परिशिष्ट-4) (1) शूलप्राणातिपातविरमणव्रत. (2) स्थूलमृषावादविरमणव्रत. (3) स्थूल अदत्तादानविरमणव्रत. (4) स्थूलमैथुनविरमणव्रत. (5) स्थूल परिग्रहविरमणव्रत. (6) दिशापरिमाणव्रत. (7) भोगोपभोगविरमणव्रत. (8) अनर्थदंडविरमणव्रत. (9) सामायिकव्रत. (10) देशावगासिकव्रत. (11) पौषधव्रत. (12) अतिथिसंविभागवत. (V) सारा आचारोनुं पालन करवुं, अथवा सदाचारी बनवुं. (3) उत्कृष्ट देशविरति - (i) सचित्त आहारनो त्याग करवो. (i) सदा एकासणा करवा. (i) ब्रह्मचर्यव्रतनुं पालन करवुं. Page #43 -------------------------------------------------------------------------- ________________ 14 आर्तध्यान, रौद्रध्यान (इव्) महाव्रतोने स्वीकारवानी इच्छाथी गृहवासना सुख-दुःख वगेरे द्वन्द्रोनो त्याग करवो. देशविरति गुणस्थानके (1) चार प्रकारनुं आर्तध्यान अने चार प्रकारनुं रौद्रध्यान मंद होय. जेम जेम वधु ने वधु देशविरति स्वीकारे तेम तेम आर्तध्यानरौद्रध्यान वधु ने वधु मंद थाय. चार प्रकारनुं आर्तध्यान - (1) अनिष्टना संयोगनी चिंता करवी. (2) इष्टना वियोगनी चिंता करवी. (3) रोगनी चिंता करवी. (4) नियाणुं करवुं. चार प्रकारनुं रौद्रध्यान - (1) हिंसानन्दरौद्र - हिंसानुं तीव्र चिंतन. (2) मृषावादानद्रौद्र - जूठनुं तीव्र चिंतन. (3) चौर्यानन्दरीद्र - चोरीनुं तीव्र चिंतन. (4) संरक्षणानन्दरीद्र - परिग्रहनुं तीव्र चिंतन. (2) छ कर्मो, श्रावकनी 11 प्रतिमाओ, श्रावकना बार व्रतोना पालनथी थयेलुं मध्यम धर्मध्यान होय. जेम जेम वधु ने वधु देशविरति आवे तेम तेम धर्मध्यान मध्यम सुधी वधु ने वधु थाय, पण उत्कृष्ट धर्मध्यान न आवे. जो उत्कृष्ट धर्मध्यान आवे तो भावथी सर्वविरति ज आवी जाय. श्रावकनी 11 प्रतिमा - जुओ परिशिष्ट-5) (1) दर्शनप्रतिमा Page #44 -------------------------------------------------------------------------- ________________ छठुं प्रमत्तसयत गुणस्थानक 17 (2) व्रतप्रतिमा (3) सामायिक प्रतिमा (4) पौषधप्रतिमा (5) प्रतिमाप्रतिमा (6) ब्रह्मचर्यप्रतिमा (7) सचित्तवर्जनप्रतिमा (8) आरंभवर्जनप्रतिमा (9) प्रेष्यवर्जन प्रतिमा (10) उदिष्टवर्जनप्रतिमा (11) श्रमणभूतप्रतिमा (6) छठुं प्रमत्तसंयत गुणस्थानक महाव्रतधारी मुनिने संजवलन कषायोना तीव्र उदये अंतर्मुहूर्त माटे प्रमाद थतो होवाथी ते प्रमत्त छे. तेनुं गुणस्थानक ते प्रमत्तसंयतगुणस्थानक. जो अंतर्मुहूर्तथी वधु प्रमाद रहे तो प्रमत्तसंयतगुणस्थानकथी नीचे पडे. जो अंतर्मुहूर्त पछी प्रमाद विनानो थाय तो अप्रमत्त गुणस्थानके जाय. प्रमादना पांच प्रकार - मघ, विषय, कषाय, निद्रा, विकथा. प्रमत्तसंयतगुणस्थानके नोकषायो होवाथी आर्तध्यान अने रौद्रध्याननी मुख्यता होय छे, चार प्रकारना सालंबन धर्मध्याननी गौणता होय छे. योगशास्त्रना आंतरश्लोको (गा. 875-879)मां धर्मध्यानना चार प्रकार आ प्रमाणे कह्या छे - (1) आज्ञाविचय - सर्वज्ञ भगवाननी अबाधित आज्ञाने आगळ Page #45 -------------------------------------------------------------------------- ________________ प्रमत्तसंयतगुणस्थानके निरालंबन धर्मध्यान न ज होय करीने पदार्थोना स्वरूपने विचारवुं. (2) अपायरिचय - राग, द्वेष, कषायो वगेरेथी थता अपायोने विचारवा. (3) विपाकविचय - कर्मोना विचित्र फळने विचारवुं. (4) संस्थानविचय - उत्पत्ति-स्थिति-नाश रूप, अनादि अनंत लोकनी आकृतिने विचारवी. ज्यां सुधी प्रमाद होय त्यां सुधी निरालंबन धर्मध्यान न होय. प्रमत्तसंयतगुणस्थानके मध्यम धर्मध्यान (सालंबन धर्मध्यान)नी पण गौणता छे, मुख्यता नथी, तो उत्कृष्ट धर्मध्यान (निरालंबन धर्मध्यान) न ज होय. जे प्रमत्त साधु छ आवश्यकने छोडीने निरालंबन ध्यान करे छे नथी. ते व्यवहारनुं पालन न करतो होवाथी निश्चयने पामतो नथी. जिनागमने जाणनाराओए व्यवहारपूर्वक ज निश्चय साधवो जोईए. आगममां कह्युं छे के, "जो जिनमतने स्वीकारता हो तो व्यवहारनिश्चयने छोडशो नहीं, केमके व्यवहारनयना उच्छेदथी तीर्थनो उच्छेद कह्यो छे. (पुष्पमाळा गा. 228) दृष्टांत - कोई पुरुष पोताना घरमां रोज सादुं भोजन खाय छे. कोईए तेने जमवानुं आमंत्रण आप्युं. ते तेना घरे गयो. त्यां तेणे पूर्वे क्यारेय नहीं खाधेल मिष्टान्ननुं भोजन खाधुं. तेने ते भोजन गमी गयुं. तेथी ते पोताना घरनुं सादुं नीरस भोजन खातो नथी, पण बहु ज मुश्केलीथी मळे एवुं मिष्टान्न इच्छे छे. तेथी ते पोताना घरना सादा भोजनने खातो न होवाथी अने मिष्टान्न तेने मळतुं न होवाथी बन्ने विना ते सिदाय che. Page #46 -------------------------------------------------------------------------- ________________ पूर्वेना महापुरुषोए निरालंबनध्यानना मात्र मनोरथो ज कर्या हता19 तेम कदाग्रही जीव प्रमत्तगुणस्थानके करवा योग्य अने पुण्यनी पुष्टिनुं कारण एवी ज आवश्यक वगेरे कष्टक्रियाओ करतो नथी. तेने क्यारेक अप्रमत्तसंयत गुणस्थानके प्राप्त करवा योग्य, अमृतना आहार जेवो, निर्विकल्प मन जनित समाधिरूप निरालंबनध्याननो अंश मळ्यो. तेनाथी तेने आनंद थयो. तेथी तेने सादा भोजन जेवी प्रमत्त गुणस्थानकनी छे आवश्यक वगेरे क्रियाओ गमती नथी. तेथी ते ते क्रियाओ करतो नथी. ते मिष्टान्न जेवुं निरालंबनध्यान इच्छे छे, पण पहेलुं संघयण वगेरे न होवाथी हंमेशा तेने निरालंबनध्यान मळतुं नथी. तेथी ज आवश्यक वगेरे क्रियाओ नहीं करतो होवाथी अने निरालंबनध्यान मळतुं न होवाथी उभयभ्रष्ट थयेलो ते कदाग्रही जीव सिदाय छे. - परम संवेगना शिखर उपर आरूढ थयेला श्रीसूरप्रभाचार्य, श्रीहेमचन्द्राचार्य, वस्तुपाळमंत्री वगेरे पूर्वेना महापुरुषोए अने जैनेतरदर्शनमां थयेला भतृहरि vageree निरालंबनध्यानना मात्र मनोरथो ज कर्या हता. मनोरथो मुश्केलीथी मळती वस्तुना थाय छे, सुखेथी मळती वस्तुओना नहीं. रोज मिष्टान्न खानारो मिष्टान्नना मनोरथो नथी करतो. राजा क्यारेय राजा बनवाना मनोरथो करतो नथी. तेथी परमसंवेगने पामेला प्रमत्त गुणस्थानके रहेला जीवोए अप्रमत्तसंयत गुणस्थानकने पामवा छतां पण (अप्रमत्त गुणठाणे निरालंबनध्याननी आशिक अनुभूति थवा छतां पण) निरालंबनध्यानना मनोरथो करवा, पण छ कर्मो, छ आवश्यको वगेरे व्यवहारक्रियाओनो त्याग न करवो. केमके कह्युं छे के, "कल्पवेलडी जेवी समताने पामीने योगीओए बहार सदाचारनी प्रवृत्ति करवी जोईए. जेओ योगनो आग्रह राखीने सदाचारने सेवता नथी तेओ योग (निरालंबनध्यान वगेरे) अने लोक (लोकमां आदर वगेरे) पामता नथी. माटे जयां सुधी अप्रमत्तसंयत गुणस्थानके करवा योग्य Page #47 -------------------------------------------------------------------------- ________________ ra0 सातमुं अप्रमत्तसंवत गुणस्थानक निरालंबनध्यान न मळे त्यां सुधी ज आवश्यको वडे दिवस-रात्री वगेरेमां लागेला दोषोनो नाश करवो. (7) सातमुं अप्रमत्तसंयत गुणस्थानक संजवलन कषायनो उदय मंद थवाथी प्रमाद विनाना मुनिनुं गुणस्थानक ते अप्रमत्तसंयत गुणस्थानक. जेम जेम संजवलन कषायो अने नोकषायोनो उदय मंद थाय तेम तेम साधु अप्रमत्त थाय. कह्युं छे के, "जेम जेम सुलभ एवा पण विषयो गमता नथी तेम तेम संवेदनमां श्रेष्ठ तत्त्व आवे छे. जेम जेम संवेदनमां श्रेष्ठ तत्त्व आवे छे तेम तेम आनंद वधवाथी सुलभ विषयो पण गमता नथी." आ गुणस्थानके रहेला प्रमाद विनाना, महाव्रतो अने अढार हजार शीलांगोने धारण करनारा, ज्ञान-ध्यानरूपी धनवाळा, मौन धारण करनारा, कर्मोना उपशम-क्षयने अभिमुख थयेला मुनि दर्शन 7 (अनंतानुबंधी 4, दर्शन मोहनीय 3) सिवायनी मोहनीयनी एकवीस प्रकृतिओना उपशम-क्षय माटे निरालंबनध्यानमां प्रवेश करवानी शरूआत करे छे. दर्शन 7 नो उपशम-क्षय पूर्वे थई गयो छे. निरालंबनध्यानमां प्रवेशनारा योगीओ त्रण प्रकारना होय छे - (1) प्रारम्भक - स्वाभाविक रीते के संसर्गथी विरतिना परिणाम पामीने, एकांतमां बेसीने, वांदरा जेवा चपळ मनने स्थिर करवा माटे सतत नासिकाना अग्रभागे दष्टि राखीने, वीरासनमां बेसीने, निष्ठप थईने जेओ विधिपूर्वक समाधिनी शरूआत करे छे ते प्रारम्भक छे. (2) सन्निष्ठ - श्वासोच्छवास-आसन-इन्द्रिय-मन-भूख-तरस निद्रानो जय करनारो, अंतर्जल्प (अंदर बोलवुं-जात साथे वातो Page #48 -------------------------------------------------------------------------- ________________ धर्मध्यान करवी, अंदरमां स्फरनारा चिंतनो) वडे अनेकवार तत्त्वनो अभ्यास करनारो, जीवोने विषे मैत्री-प्रमोद-करुणा राखनारो, ध्याननी चेष्टा वडे अभ्यदय वृद्धि) पामनारो ते सन्निष्ठ छे. निष्पन्नयोगी - बहारना वचनो अने अंदरना विचारोना मोजाओ जेमां शांत थया छे एवा विद्यायुक्त मनमां निर्लेप थईने सतत आत्मरमणतानुं अमृत पीनारो ते निष्पन्नयोगी (3) छे. अप्रमत्तगुणस्थानके मुख्यताए धर्मध्यान होय छे, आंशिक रीते शुक्लध्यान पण होय छे. पहेली रीते धर्मध्यानना चार प्रकार - (1) मैत्री - बधा जीवोना हितने विचारवुं. (2) प्रमोद - बीजाना गुणो, सुख जोईने आनंद थवो. (3) कारुण्य - बीजाना दुःखो दूर करवानी इच्छा. (4) माध्यच्य - दुष्ट जीवोना दोषोनी उपेक्षा करवी. बीजी रीते धर्मध्यानना चार प्रकार - (1) आज्ञाविचय, (2) अपायरिचय, (3) विपाकविचय, (4) संस्थानविचय. तेमनुं स्वरूप पूर्वे कह्युं छे. त्रीजी रीते धर्मध्यानना चार प्रकार - (1) पिंडस्थध्यान - शरीरयुक्त आत्मानुं ध्यान. (2) पदड्ध्यान - आत्मामां पवित्रपदो व्यापवारूप ध्यान. (3) रूपस्थध्यान - आत्माना कल्पेला स्वरूपनुं ध्यान. (4) रूपातीतध्यान - कल्पनारहित ध्यान. अप्रमत्त गुणस्थानके व्यवहारक्रियारूप छे आवश्यको होता नथी, Page #49 -------------------------------------------------------------------------- ________________ 22 द्रव्यतीर्थ, भावतीर्थ केमके सतत सदूध्यान होवाथी स्वाभाविक निर्मळता होय छे. आ गुणस्थानके निश्चयरूप छे आवश्यको होय छे, केमके ते आत्माना गुणोस्वरूप छे. आ गुणस्थानके रहेलो जीव भावतीर्थमां डूबकी लगाववाथी श्रेष्ठ शुद्धिने पामे छे. संबोधसत्तरि (गा. 116)मां कह्युं छे के - द्रव्यतीर्थ - (1) ज्यां दाह शांत थाय, (2) ज्यां तरस छीपे, (3) ज्यां मेल धोवाय, ते द्रव्यतीर्थ छे. भावतीर्थ - (1) ज्यां क्रोधनो निग्रह थवाथी दाह शांत थाय छे, (2) ज्यां लोभनो निग्रह थवाथी तरस शांत थाय छे, (3) ज्यां अनेक भवोमां बांधेला आठ प्रकारना कर्मो तपसंयमथी धोवाय छे, ते भावतीर्थ छे." वळी श्वासोच्छवासनो प्रचार अटकवाथी, शरीर निश्चल थवाथी, इन्द्रियोना विकारोनुं नियंत्रण थवाथी, आंखना पलकारा न करवाथी, विचारो अटकवाथी, मोहरूपी अंधारुं भेदावाथी, दीवा जेवुं आत्मतेज प्रगटवाथी ते ध्यान करनार परम आनंदना समुद्रमां प्रवेशे छे. (8) आठमुं अपूर्वकरण गुणस्थानक संजवलन कषायो अने नोकषायोनो अत्यंत मंद उदय होते जीते जयां अपूर्व आत्मगुणोनी प्राप्ति थवाथी अपूर्व परम आनंदरूप Page #50 -------------------------------------------------------------------------- ________________ 8मा थी 12मा गुणस्थानको परिणाम थाय छे ते अपूर्वकरण गुणस्थानक. (9) नवमुं अनिवृत्ति गुणस्थानक जोयेला, सांभळेला, अनुभवेला भोगोनी आकांक्षा वगेरेना संकल्प-विकल्प रहित निश्चल एकाग्र ध्यानपरिणामरूप भावोनी ज्यां निवृत्ति थती नथी ते अनिवृत्ति गुणस्थानक. आ गुणस्थानके बादर कषायो एटले के अप्रत्याख्यानावरणीय चार कषायो, प्रत्याख्यानावरणीय चार कषायो, संजवलन चार कषायो अने नव नोकषायो - आ 21 कर्मप्रकृतिओने उपशमक उपशमावतो होवाथी अने क्षपक क्षय करतो होवाथी आ गुणस्थानकने अनिवृत्तिनादर गुणस्थानक कहेवाय छे. (10) दसमुं सूमसंपराय गुणस्थानक परमात्माना सूक्ष्मतत्त्वनी भावनाना बळथी ज्यां मोहनीयनी 20 प्रकृतिओ उपशान्त के क्षय थई गई होय अने मात्र सूक्ष्म लोभ कषायनुं ज अस्तित्व होय ते सूक्ष्मसंपराय गुणस्थानक. (11) अग्यारमुं उपशान्तमोह गुणस्थानक उपशमश्रेणिवाळा श्रेष्ठ उपशमवाळा जीवने पोताना सहज स्वाभाविक संवेदनथी ज्यां मोहनीयनी बधी प्रवृतिओ उपशान्त थई गई होय ते उपशान्तमोह गुणस्थानक. (12) बारमुं क्षणमोह गुणस्थानक क्षपकने क्षपकश्रेणिना मार्गे दसमा गुणस्थानकथी ज कषायरहित शुद्ध आत्मभावनाना बळे बधा मोहनो क्षय थवाथी क्षीणमोह नामना बारमां गुणस्थानकनी प्राप्ति थाय छे. आ पांच गुणस्थानकोनुं सामान्य स्वरूप कह्युं, विशेष स्वरूप आगळ कहेवाशे. अपूर्वकरणनी शरूआतथी उपशमक उपशमश्रेणि मांडे che ane Page #51 -------------------------------------------------------------------------- ________________ 24 उपशमश्रेणि क्षपक क्षपकश्रेणि मांडे छे. उपशमश्रेणि पूर्वोमां रहेला श्रतने धारण करनार, निरतिचार चारित्रवाळो, वज ऋषभनाराच-ऋषभनाराच-नाराच-A त्रणमांथी कोई एक संघयणवाळो, शुकुलध्यानना पहेला पायानुं ध्यान करनारो मुनि उपशमश्रेणि मांडे छे. ' उपशमश्रेणि मांडनार अल्प आयुष्यवाळो, पहेला संघयणवाळो होय अने मोक्षमां जवाने योग्य होय ते मृत्यु पामे तो सर्वार्थसिद्ध वगेरे विमानोमां जाय. कह्युं छे के, "जो सात लवनुं आयुष्य वधु होत तो तेओ अवश्य मोक्षमां जात. पण तेटलुं आयुष्य खूट्युं, तेथी तेओ लवसमम देवो थया. जेओ सर्वार्थसिद्धविमानमां अने उत्कृष्ट स्थितिवाळा विजय वगेरे विमानोमां एकावतारी देवो थाय छे ते लवसप्तम देवो छे." बृहत्संग्रहणी (गा. 162)मां कया संघयणवाळो कया देवलोक सुधी जाय? ते आ प्रमाणे कह्युं छे - संघयण देवलोक सेवार्त सौधर्मथी माहेन्द्र किलिका ब्रह्मलोक, लांतक अर्धनाराच महाशुक्र, सहस्रार नाराच आनत, प्राणत ऋषभनाराज । आरण, अश्रुत वजऋषभनाराच । नवरैवेयक, अनुत्तर, मोक्ष प्रश्न - उपशमश्रेणि मांडनार मोक्षमां जवाने योग्य शी रीते Page #52 -------------------------------------------------------------------------- ________________ 2 5 उपशमश्रेणि मांडनार मोक्षमां जवाने योग्य शी रीते होय? होय? जवाब - 77 लव = 1 मुहूर्त. - 7 लव = मुहूर्त. जेनुं सात लवनुं आयुष्य बाकी होय तेवो जीव उपशमश्रेणि मांडे. उपशमश्रेणि पूर्ण कर्या विना ज पाछो वळीने ते सातमा गुणस्थानके आवीने फरी क्षपकश्रेणि मांडे अने सात लवमां क्षणमोह गुणस्थानक पामीने अत्तकृत केवली थईने मोक्षे जाय. आम उपशमश्रेणि मांडनार मोक्षमां जवाने योग्य होय. जेनुं आयुष्य लांबुं होय तेवो उपशमश्रेणि मांडनार जीव अग्यारमा गुसथानके उपशमश्रेणि पूर्ण करीने चारित्रमोहनीयने संपूर्णपणे उपशमावे छे. अपूर्वकरण गुणस्थानके अने अनिवृत्तिकरण गुणस्थानके जीव दर्शन 7 अने संजवलन लोभ सिवायनी मोहनीयनी 20 प्रकृतिओने उपशमावे छे. सूक्ष्मसंपराय गुणस्थानके ते संजवलनलोभने सूक्ष्म करे छे. उपशान्तमोहगुणस्थानके ते सूक्ष्म लोभने सर्वथा उपशमावे छे. ' उपशान्तमोह गुणस्थानके दर्शनमोहनीय-चारित्रमोहनीयनो उपशम थई जवाथी औपशमिक सम्यक्त्व अने औपशमिक चारित्र होय छे. अहीं उपशमभाव होय छे, क्षायिकभाव-क्षायोपथमिकभाव होता नथी. चारित्रमोहनीयकर्मना उदयथी जीव उपशान्तमोह गुणस्थानकथी पडे छे, एटले प्रमादरूपी गंदकीमां पडे छे. कचरो तळिये बेसी गयो होय तेवुं पाणी कोईना प्रेरणारूपी निमित्तने पामीने फरी डहोळुं थाय छे. कह्युं छे के, "श्रुतकेवली, आहारकशरीरी, ऋजुमति, उपशान्तमाह - Page #53 -------------------------------------------------------------------------- ________________ 26 उपशमश्रेणिनो क्रम आ जीवो प्रमादने लीधे मरीने चार गतिवाळा अनंत संसारमां भमे." अपूर्वकरण गुणस्थानक, अनिवृत्तिनादर गुणस्थानक अने सूक्ष्मसंपराय गुणस्थानक - आ त्रणे गुणस्थानके रहेला उपशमक जीवो एक ज गुणस्थानक चडे छे. एटले के अपूर्वकरण गुणस्थानकवाळा अनिवृत्तिनादर गुणस्थानके जाय छे, अनिवृत्तिबादर गुणस्थानकवाळा सूक्ष्मसंपराय गुणस्थानके जाय छे, सूक्ष्मसंपराय गुणस्थानकवाळा उपशान्तमोह गुणस्थानके जाय छे. अपूर्वकरण वगेरे चारे गुणस्थानकवाळा जीवो पतनने आश्रयीने मिथ्यात्व गुणस्थानके जाय छे. अथवा चरमशरीरी जीवो सातमा गुणस्थानक सुधी जाय छे. तेओ सातमा गुणठाणाथी फरीथी क्षपकश्रेणि मांडे छे, जो तेमणे ते भवमां एक ज वार उपशमणि मांडी होय तो. जो तेमणे ते भवमां बे वार उपशमश्रेणि मांडी होय तो तेओ ते भवमां फरी क्षपकश्रेणि न मांडे, केमके एक भवमां उपशमश्रेणि मांडनार ते ज भवमां क्षपकश्रेणि मांडी शके छे. एक भवमां बे वार उपशमश्रेणि मांडनार ते ज भवमां क्षपकश्रेणि मांडी शकतो नथी. संसारमां उपशमश्रेणि चार वार मांडी शकाय छे. एकभवमां उपशमश्रेणि बे वार मांडी शकाय छे. प्रवचनसारोद्धार (गा. 700), संग्रहशतक (गा. pa4), शतक (पांचमो कर्मग्रंथ) (गा. 98), पदार्थस्थापना संग्रह (गा. 26), विचारसार (गा. 363) मां उपशमश्रेणिनो क्रम आ प्रमाणे कह्यो छे - पहेला अनन्तानुबन्धी चार कषायोने उपशमावे. पछी दर्शन 3 ने उपशमावे. पछी नपुंसकवेदने उपशमावे. Page #54 -------------------------------------------------------------------------- ________________ 27 क्षपकश्रेणि - अपूर्वकरण गुणस्थानक पछी स्त्रीवेदने उपशमावे. पछी हास्य वगेरे 6 ने उपशमावे. पछी पुरुषवेदने उपशमावे. पछी अप्रत्याख्यानावरणीय क्रोध-प्रत्याख्यानावरणीय क्रोधने उपशमावे. पछी संजवलन क्रोधने उपशमावे. पछी अप्रत्याख्यानावरणीय मान-प्रत्याख्यानावरणीय मानने उपशमावे. पछी संजवलन मानने उपशमावे. पछी अप्रत्याख्यानावरणीय माया-प्रत्याख्यानावरणीय मायाने उपशमावे. पछी संजवलन मायाने उपशमावे. पछी अप्रत्याख्यानावरणीय लोभ-प्रत्याख्यानावरणीय लोभने उपशमावे. पछी संजवलन लोभने उपशमावे. क्षपकश्रेणि (8) अपूर्वकरण गुणस्थानक चरमशरीरी, आयुष्य नहीं बांधेल, अल्प कर्मवाळो, लपक जीव चोथा गुणस्थानके नरकायुष्यनो क्षय करे, 1. जे कर्म सत्तामां होय तेनो क्षय थाय. क्षपक जीवे आयुष्य बांध्युं न होवाथी मनुष्यायुष्य सिवायना त्रण आयुष्य तेने सत्तामां होता ज नथी. तेथी तेमनो क्षय न थाय. छतां अहीं तेमनो क्षय करे एम कह्युं छे तेनो अर्थ आवो करवो - तेमनी सत्ता न होय. Page #55 -------------------------------------------------------------------------- ________________ 28 ध्यातानुं स्वरूप पांचमा गुणस्थानके तिर्यंचायुष्यनो क्षय करे, सातमा गुसथानके देवायुष्यनो क्षय करे अने दर्शन 7 नो क्षय करे. आम 148मांथी आ 10 प्रकृतिओनो क्षय करीने 138 प्रकृतिनी सत्तावाळो जीव आठमा गुणस्थानके पहोंचे छे. तेणे रूपातीत ध्यानरूपी उत्कृष्ट धर्मध्याननो अभ्यास कर्यो होय छे अने ते अभ्यासथी ज तेनी बुद्धि निर्मळ थई होय छे. अभ्यासनुं महत्त्व शास्त्रमां आ रीते बताव्युं छे - "अभ्यासथी आहार उपर विजय मळे छे, आसन उपर विजय मळे छे, श्वास पर विजय मळे छे, चित्त स्थिर थाय छे, इन्द्रियो जिताय छे, श्रेष्ठ आनंद मळे छे अने आत्मानुं दर्शन थाय छे. अभ्यास विनाना मात्र शास्त्रमां रहेला ध्यानो वडे फळ मळतुं नथी. पाणीमां पडेला फळना प्रतिबिंबो वडे तृप्ति थती नथी." पहेला संघयणवाळो साधु आठमां गुणस्थानके शुकलध्यानना पृथक्ववितर्कसप्रविचाररूप पहेला पायाने शरू करे छे. ध्यातानुं स्वरूप - (1) पर्यकासनने दढ अने निश्चल करे, केमके आसननो जय ए ज ध्याननो पहेलो प्राण छे. कह्युं छे के, "आहार, आसन अने निद्रानो जय करीने जिनेश्वरोना मत मुजब आत्मानुं ध्यान करवुं. केटलाक कहे छे के "सिद्धासन करे.' अथवा आसननो कोई नियम नथी. कह्युं छे के, "पद्मासन, पर्यकासन, कार्योत्सर्गासन, एकांआइसन, चंद्धिआसन, वजासन वगेरे जे जे आसननो अभ्यास करता मन स्थिर थाय ते ते आसनमां यत्न करवो." पद्मासन - जे आसनमां एक जंघाना मध्यभागमां बीजी जंधाने Page #56 -------------------------------------------------------------------------- ________________ 29 ध्यातानुं स्वरूप अडाडाय ते पद्मासन. कायोत्सर्गासन - ऊभा ऊभा के बेठा बेठा बे हाथ लटकता राखवा ते कायोत्सर्गासन. एकांआइसन - एक पग उपर ऊभा रहेवुं te. jayaMAisana - be paga upara ऊभा रहेवुं ते. वजासन - वीरासन कर्या पछी पीठ उपर बे हाथ वजना आकारे राखीने बे पगना अंगूठा पकडवा ते वजासन. पर्यकासन - बन्ने पगनी उपर बन्ने जंघा (ढींचण अने घूंटीनी वच्चेना भाग)ना नीचेना भागने राखीने नाभि पासे डाबा हाथनी उपर जमणो हाथ राखवो ते पर्यकासन. सिद्धासन - डाबा पगनी एडीथी अपान अने लिंगनी वच्चेना भागरूप योनिने दाबीने अने जमणा पगनी एडीथी लिंगनी उपरना पेढुनी पासेना भागने दाबीने, हडपची छाती उपर राखीने, इन्द्रियो अने मनने स्थिर करीने, जीभने ताळवाना अंतरमां राखीने नाकना दंड उपर स्थिर थयेली भय रहित दृष्टिथी बे भ्रमरनी वच्चे जोवुं ते सिद्धासन छे. (2) तेनी दृष्टि नासिकाना अग्र भाग पर होय. (3) तेनी आंखो अडधी खुल्ली होय. (4) तेणे कल्पनाओनी जाळमांथी मनने दूर कर्युं होय. कह्युं छे के, जेना मनमां अशुभ के शुभ विकल्पो चाले छे ते पोताने लोढाना बंधन जेवा अशुभकर्मथी अने सोनाना बंधन जेवा शुभकर्मथी बांधे छे. निद्रा सारी, मूच्छ सारी, गांडपण सारुं पण आर्तध्यान-रौद्रध्यानरूपी दुष्ट लेश्याना विकल्पोथी व्याकुल मन सारुं नथी.' Page #57 -------------------------------------------------------------------------- ________________ 30 प्राणायाम (5) ते संसारनो उच्छेद करवाना उत्साहवाळो होय, केमके संसारने छेदनारा ध्यान माटे जेने उत्साह होय तेने योग सिद्ध थाय. योगबिंदुमां कह्युं छे के, '(1) उत्साह = वर्षोल्लास. (2) निश्चय = कर्तव्यनो स्थिर परिणाम, अर्थात् अध्यात्मादि योग ज करवा योग्य छे, आ योग सिवाय बीजुं कशुं करवा योग्य नथी एवो निश्चय. (3) धर्य = संकट आवे तो पण प्रतिज्ञाथी चलित न थवुं. (4) संतोष = आत्मामां ज रमणता करवी. (5) तत्त्वदर्शन = आ संसारमां योग ज परमार्थरूप छे एवुं चिंतन. (6) जनपदत्याग = संसारने अनुसरनारा लौकिक व्यवहारनो अत्यंत त्याग. आ छ उपायोथी मुनिने योगनी सिद्धि थाय छे. (गा. 411) आवो क्षेपकमुनि ध्यान करवा माटे योग्य छे. प्राणायाम - अपानद्वारथी पोताना स्वभावथी नीकळता वायुने मूलबंधथी संकोचीने मुनि उपर लई जाय, एटले के दसमा द्वारनो विषय बनावे. मूलबंध - पगनी पानीना भागथी अपान अने लिंगनी वच्चेना भागरूप योनिने दबावीने, गुदाने संकोचीने अने अपान-वायुने ऊंचे खेंचीने मूलबंध थाय छे. आ संकोचवानुं कर्म ज प्राणायामनुं मूळ छे. कह्युं che ke, Page #58 -------------------------------------------------------------------------- ________________ पूरकप्राणायाम, रेचकप्राणायाम 31 "अग्निसमान अने तांतणा जेवा सूम एवा अपानछिद्रने संकोचीने प्राणशक्तिने हृदयकमळमां, त्यारपछी गळामां अने त्यारपछी ताळवे धारण करीने तेने ब्रह्मरश्वमां लई जईने जेनी उपर जिनेश्वर खुश थया होय ते लोकालोकने प्रकाशित करनारी केवळज्ञानरूपी कळा पामे छे." पूरकप्राणायाम - योगी पूरकध्यानना योगथी अतिप्रयत्नपूर्वक बार अंगुल सुधीना बहार रहेला पवनने खेंचीने तेनाथी पेटने के आखा शरीरमां रहेल नाडीओने पूरे छे. आकाशतत्त्व वहन थतुं होय त्यारे वायु नासिकानी अंदर ज होय छे. तेजस्तत्त्व वहन थतुं होय त्यारे वायु बहार चार अंगुल सुधी ऊंचे चढे छे. वायुतत्त्व वहन थतुं होय त्यारे वायु बहार छ अंगुल सुधी तीरछो चरे छे. पृथ्वीतत्त्व वहन थतुं होय त्यारे वायु बहार आठ अंगुल सुधी मध्यमभावे रहे छे. जलतत्त्व वहन थतुं होय त्यारे वायु बहार बार अंगुल सुधी नीचे वहे छे. तेथी जलतत्त्व वहन थतुं होय त्यारे बार अंगुल सुधीना बहारना पवनने खेंचीने पूरक प्राणायाम करे छे. केटलाक आने पूरककर्म कहे छे. कह्युं छे के, "वक्र एवा नाकना पवनने खेंचीने तेनाथी ब्रह्मरन्द्रने भेदीने स्कूल अने सूक्ष्म नाडीओ पूरवी ते पूरककर्म छे.' रेचकप्राणायाम - साधक पूरक पछी प्राणायामना अभ्यासना बळथी रेचक नामना पवनने नाभिकमळमांथी धीमे धीमे आदरपूर्वक Page #59 -------------------------------------------------------------------------- ________________ 32 कुम्भकप्राणायाम बहार काढे ते रेचकध्यान छे. कह्युं छे के, "वजासनमां स्थिर शरीरवाळो, स्थिर बुद्धिवाळो योगी पोताना चित्तने रेचकपवनथी उत्पन्न थयेला चक्र उपर राखीने नाडीमां रहेला पवनने पोतानी अंदरथी काढे ते रेचक कर्म." कुम्भकध्यान (कुम्भकप्राणायाम) - योगी कुंभकध्यानना योगथी नाभिकमळमां कुंभक नामना पवनने घडाना आकारे स्थिर करे छे. कह्युं छे के, "मन कुम्भकचक्रनो आश्रय करे छते, नाडीओमां पवनने स्थिर करीने कुंभनी जेम पाणीमां तरवुं ते कुंभककर्म छे.' ज्यां मन होय छे त्यां पवन होय छे, ज्यां पवन होय छे त्यां मन होय छे. कह्युं छे के, "मन अने पवन दूध अने पाणीनी जेम हंमेशा भेगा थयेला अने समान क्रियावाळा छे. जयां मननी प्रवृत्ति होय त्यां पवननी प्रवृत्ति होय अने जयां पवननी प्रवृत्ति होय त्यां मननी प्रवृत्ति होय. मन अने पवन ए बेमांथी एकनो नाश थवाथी बीजानो नाश थाय छे अने एकनी प्रवृत्तिथी बीजानी प्रवृत्ति थाय छे. मन अने पवनना नाशथी इन्द्रियोना समूहनी शुद्धि थाय छे. इन्द्रियोनो नाश थता मोक्षनी सिद्धि थाय छे. योगी उपर कह्युं ते रीते पूरक-रेचक-कुंभकना क्रमथी पवनोना संग्रह अने मोक्षनो (छोडवानो) अभ्यास करीने मनने समाधिमां निश्चल करे छे, केमके पवनना जयथी मन निश्चल थाय छे. कह्युं छे के, पृथ्वीचक्र कदाच चलित थाय, पर्वतो पण चलित थाय, प्रलयकाळना पवनरूपी हिंचकाथी चंचळ एवा समुद्रो चलित थाय, पण पवननो जय करनारा, ज्ञानशक्तिना आलंबनवाना योगीओ स्थिर परिणतिवाळा आत्मध्यानमांथी चलित थता नथी." अहीं क्षपकश्रेणि उपर चढवाना विषयमां प्राणायामना क्रमनो विस्तार लोकप्रसिद्धिमात्रथी बताव्यो छे, केमके क्षेपकने केवळज्ञाननी Page #60 -------------------------------------------------------------------------- ________________ शुलध्याननो पहेलो पायो 33 उत्पत्तिनुं कारण भाव ज छे, प्राणायाम वगेरेनो आडंबर नहीं. चपतिए कह्युं छे के, "नाकनो अग्र भाग, नाडीओनो समूह, वायुनो प्रचार, इन्द्रियोनो रोध, प्राणायाम, बीजग्राम, ध्याननो अभ्यास, मत्रनो न्यास, हृदयकमळमां रहेल - बे भ्रमरनी वच्चे रहेल - नाकना अग्र भागे रहेल-श्वासनी अंदर रहेल तेजथी शुद्ध-सूर्य जेवुं - ज्ञानयुक्त-OMkAra नामनुं ध्यान, ब्रह्माकाश, शून्याभास - आ बधी खोटी वातो छे, चिंता समान छे, कायाने कष्ट आपनारा छे, मनने भ्रमित करनारा छे. माटे बधो खोटो गर्व छोडीने गुरुए कहेला, चिंता रहित, शरीर रहित, भावयुक्त, सुख-दुःख वगेरे द्वन्दोथी रहित, हंमेशा आनंदमय एवा शुद्ध तत्त्वने तुं जाण.' बीजे पण कह्युं छे के, "विविध करणो वडे प्राणवायुने जीतीने OMkArano अभ्यास करवो, पोताना शरीररूपी कमळमां तेजनुं चिंतन करवुं, शून्य आकाशनुं ध्यान करवुं - आ बधुं शरीरसंबंधी अने चिंताथी मनने भ्रमित करनारुं होवाथी तेमनो त्याग करीने वातो अने कल्पनाओथी रहित, स्वभावमां रहेला तत्त्वने तमे जुओ." शुक्लध्याननो पहेलो पायो - सवितर्कसविचारसपृथकत्व शुक्लध्यान - मन-वचन-कायाना योगोमां रहेल मुनि आ ध्यान करे छे. सवितर्क = वितर्क = श्रुतनी विचारणा. पोताना निर्मळ परमात्मतत्त्वना अनुभवमय अंतरंग भावआगमना आलंबनथी अंतरंग ध्वनिरूप विचारणा ते सवितर्क ध्यान. सविचार = एक अर्थमांथी बीजा अर्थमां संक्रमण करवुं, एक योगमांथी बीजा योगमां संक्रमण करवुं, एक शब्दमांथी बीजा शब्दमां संक्रमण करवुं ते विचार. जे ध्यानमां उपर कहेल वितर्क आवो होय ते Page #61 -------------------------------------------------------------------------- ________________ 34 क्षपकश्रेणि - अनिवृत्तिकरण गुणस्थानक सविचार ध्यान. सपृथकत्व = जे ध्यानमां पूर्वे कहेल विचार सहितनो वितर्क एकद्रव्यमांथी बीजा द्रव्यमां, एक गुणमांथी बीजा गुणमां अने एक पर्यायमांथी बीजा पर्यायमां जाय छे ते सपृथकृत्व ध्यान. गुण - ते द्रव्यमां एकसाथे होय छे. दा.त. सोनामां पीळाश. पर्याय - ते द्रव्यमां क्रमथी होय छे. दा.त. सोनानी वींटी, कुंडल वगेरे पर्यायो. सवितर्कसविचारसपृथकृत्व शुक्लध्यानथी मुक्तिलक्ष्मीना दृष्टांतरूप श्रेष्ठ शुद्धि मळे छे. जो के आ ध्यान पडवाना स्वभाववाळुं छे छतां पण अहीं क्षपकश्रेणिमां अति निर्मळताने लीधे तेनाथी आगळना गुणस्थाने चढाय छे. (9) अनिवृत्तिकरण गुणस्थानक अपूर्वकरण गुणस्थानक पछी जीव अनिवृत्तिकरण गुणस्थानके जाय छे. आ (नवमा) गुणस्थानकना नव भाग कल्पवा. पहेला भागमां स्थावर, सूक्ष्म, तिर्यंचगति, तिर्यंचानुपूर्वी, नरकगति, नरकानुपूर्वी, आतप, उद्योत, निद्रानिद्रा, प्रचला प्रचला, थीणद्धि, एकेन्द्रियजाति, बेइन्द्रियजाति, ते इन्द्रियजाति, चौरिन्द्रियजाति, साधारण - आ 16 प्रकृतिओनो क्षय करे. बीजा भागमां अप्रत्याख्यानावरणीय चार - प्रत्याख्यानावरणीय चार = 8 प्रकृतिओनो क्षय करे. त्रीजा भागे नपुंसकवेदनो क्षय करे. चोथा भागे स्त्रीवेदनो क्षय करे. Page #62 -------------------------------------------------------------------------- ________________ क्षपकश्रेणिनो क्रम 35 पांचमा भागे हास्य 6 नो क्षय करे. छठ्ठा भागे पुरुषवेदनो क्षय करे. सातमा भागे संजवलनक्रोधनो क्षय करे. आठमा भागे संजवलनमाननो क्षय करे. नवमा भागे संजवलनमायानो क्षय करे. (10) सूक्ष्मसंपराय गुणस्थानक अनिवृत्तिकरण गुणस्थानकथी जीव सूक्ष्मसंपराय गुणस्थानके जाय छे. त्यां संजवलनलोभने सूक्ष्माणुरूप करे छे. क्षपकने अग्यारमुं गुणस्थानक होतुं नथी, (12) क्षीणमोह गुणस्थानक दसमा गुणस्थानके सूक्ष्मलोभनो क्षय करीने जीव बारमा गुणस्थानके आवे छे. अहीं क्षपकश्रेणि पूरी करे छे. प्रवचनसारोद्धार (गा. 694), विचारसार (गा. 365), पदार्थस्थापना संग्रह (गा. pa7)मां मोहनीयकर्मने आश्रयीने क्षपकश्रेणिनो क्रम आ प्रमाणे कह्यो छे - पहेला अनंतानुबंधी 4 नो क्षय करे. पछी दर्शन 3 नो क्षय करे. पछी अप्रत्याख्यानावरणीय 4, प्रत्याख्यानावरणीय 4 नो क्षय करे. पछी नपुंसकवेदनो क्षय करे. पछी स्त्रीवेदनो क्षय करे. पछी हास्य 6 नो क्षय करे. पछी पुरुषवेदनो क्षय करे. Page #63 -------------------------------------------------------------------------- ________________ 36 शुकुलध्याननो बीजो पायो पछी संजवलन क्रोधनो क्षय करे. पछी संजवलन माननो क्षय करे. पछी संजवलन मायानो क्षय करे. पछी संजवलन लोभनो क्षय करे. मोहनीय कर्मनो संपूर्ण क्षय थई गयो होवाथी अहीं जीव वीतराग छे अने यथाख्यात चारित्रवाळो छे. विशुद्ध भाववाळो ते क्षपक जीव शुक्लध्यानना बीजा पायानुं ध्यान करे छे. शुकलध्याननो बीजो पायो - अपृथकत्वाविचारसवितर्क शुक्लध्यान - त्रणमांथी कोईपण एक योगमां रहेलो जीव आ ध्यान करे छे. योगशास्त्र (गा. 902)मां कयुं शुक्लध्यान कया योगमां रहेल जीव करे? ते आ प्रमाणे कह्युं छे - कयुं शुलध्यान? | कया योगमां रहेल जीव करे? पहेलुं 1 अथवा 3 बीजुं । 1 काययोग योगरहित त्रीजुं चोथुं अपृथकत्व - एक द्रव्यनुं के तेना एक गुणनुं के एक पर्यायनुं निश्चलतापूर्वक ध्यान करवुं. अविचार - शुक्लध्यानना जाणकारो कहे छे के, "एक शब्द परथी बीजा शब्द पर, एक अर्थ परथी बीजा अर्थ पर, एक योगमांथी बीजा योग पर संक्रमण कर्या विना श्रतने अनुसार चिंतन करवुं ते अविचार Page #64 -------------------------------------------------------------------------- ________________ चोथाथी 12मा गुणस्थानक सुधीमां क्षय थयेली 63 प्रकृतिओ ध्यान छे.' हाल शुकुलध्याननुं ज्ञान विशेष प्रकारना शास्त्रोनी परंपराथी ज मळे छे, अनुभवथी नहीं. कलिकालसर्वज्ञ श्री हेमचन्द्रसूरीश्वरजी महाराजे योगशास्त्रना आंतरश्लोकमां कह्युं छे के, "जो के हालना जीवो माटे शास्त्रमां कह्या मुजब शुक्लध्यान करवुं मुश्केल छे छतां अविच्छिन्न परंपराथी तेनुं स्वरूप अमारा सुधी आव्युं छे, माटे अमे ते कहीए छीए. (गा. 896) सवितर्क - सूक्ष्म एवी अंदरनी विचारणा रूप भावकृतना आलंबनथी पोताना शुद्ध परमात्मानी सूक्ष्मविचारणा करवी ते सवितर्क. पोताना आत्माना अनुभवथी क्षपक समरसभावने धारण करे छे. समरसभाव = ध्यानथी आत्मा अभेदपणे परमात्मामां जे लीन थाय छे ते एकाकारपणुं ए समरसभाव छे. आ अपृथकत्वाविचारसवितर्क शुक्लध्यानथी ते कर्मोने बाळे छे. उपाज्य समये निद्रा-प्रचलानो क्षय करे छे. अंतिमसमये ज्ञानावरण प, दर्शनावरण 4, अंतराय 5 - आ 14 प्रकृतिओनो क्षय करे छे. आम जीवे चोथा गुणस्थानकथी बारमा गुणस्थानक सुधीमां 63 प्रकृतिओनो क्षय कर्यो. ते आ प्रमाणे - चोथाथी बारमा गुणस्थानक सुधीमां क्षय थयेली 63 प्रकृतिओ - गुणस्थानक क्षय थयेली प्रकृतिओ । चोथुं । नरकायुष्य पांचमुं । तिर्यंचायुष्य सातमुं । देवायुष्य,अनंतानुबंधी 4, दर्शन 3 Page #65 -------------------------------------------------------------------------- ________________ 38 क्षपकश्रेणि - तेरमुं सयोगी केवळी गुणस्थानक कुल नवमुं 36 गुणस्थानक । क्षय थयेली प्रकृतिओ स्थावर 2, तिर्यंच 2, नरक 2, आतप 2, थीणद्धि 3, जाति 4, साधारण, अप्रत्याख्यानावरणीय 4, प्रत्याख्यानावरणीय 4, वेद 3, हास्य 6, संज्वलन 3 दसमुं संजवलन लोभ बारमुं निद्रा, प्रचला, ज्ञानावरण 5, दर्शनावरण 4, अंतराय 5 1 6 कुल बाकीनी 85 प्रकृतिओ सयोगी गुणस्थानके जीर्ण वस्त्र जेवी होय छे. 82 मी गाथानी वृत्तिमां कह्युं छे के, "बारमा गुणस्थानके 17 प्रकृतिओनो क्षय थाय." ते अशुद्ध लागे छे, केमके बारमा गुणस्थानके 16 प्रकृतिओनो ज क्षय थाय छे. (13) तेरमुं सयोगी केवळी गुणस्थानक बारमा गुणस्थानके 14 प्रकृतिओनो क्षय थता जीवने केवळज्ञानकेवळदर्शन उत्पन्न थाय छे अने ते सयोगी केवळी गुणस्थानके जाय छे. अहीं क्षायिकभाव होय छे, औपशमिकभाव अने क्षायोपथमिकभाव होता नथी. अहीं दर्शनमोहनीय अने चारित्रमोहनीयनो क्षय थयो होवाथी क्षायिक सम्यकत्व अने क्षायिक चारित्र (यथाख्यात चारित्र) होय छे. केवळी केवळज्ञानरूपी सूर्यथी हथेळीमां रहेला आमळाना फळनी जेम चराचर विश्वने प्रत्यक्ष जुवे छे. अहीं केवळज्ञानने सूर्यनी उपमा Page #66 -------------------------------------------------------------------------- ________________ विस स्थानो आपी छे ते मात्र व्यवहारथी ज, निश्चयथी नहीं, निश्चयनयथी तो केवळज्ञान अने सूर्यनुं घणुं अंतर छे. विंशतिर्विशिकामां कह्युं छे के, चन्द्र, सूर्य अने ग्रहनी प्रभा परिमित क्षेत्रने प्रकाशित करे छे, केवळज्ञान लोकालोकने प्रकाशित करे छे. (गा. 339)' जेणे पूर्वे पवित्र वीस स्थानोनी आराधना करीने तीर्थंकर नामकर्म बांध्युं होय तेवो जीव अहीं ते तीर्थंकरनामकर्मना उदयथी तीर्थकर बने छे. प्रवचनसारोद्धार (गा. 310-312), विचारसार (गा. 21-53), रत्नसंचय (गा. 301-373)मां ते विस स्थानो आ प्रमाणे कह्या छे - (1) अरिहंत - तीर्थकर. (2) सिद्ध - सकलकर्मोथी मुक्त, परमसुखी, एकांते कृतकृत्य अत्माओ. (3) प्रवचन - द्वादशांगी अथवा संघ. (4) गुरु - धर्मोपदेश वगेरे आपनारा. - आ सातनुं वात्सल्य. (5) स्थविर - ते त्रण प्रकारना छे - (1) जातिस्थविर - 60 वर्षनी उंमरना. (2) श्रुतस्थविर - समवायांगसूत्र भणेला. (3) पर्यायस्थविर - 20 वर्षना पर्यायवाळा. (6) बहुश्रुत - घणा श्रुतवाळा. (7) तपस्वी - अनशन वगेरे विविध तप करनारा सामान्य साधुओ. Page #67 -------------------------------------------------------------------------- ________________ 40 विस स्थानो (8) वारंवार ज्ञानोपयोग सतत ज्ञानमां उपयोग. (9) दर्शन - सम्यक्त्व. (10) विनय - ज्ञान वगेरेनो - आ छमां अतिचारोनो अभाव. विनय. (11) आवश्यक - प्रतिक्रमण वगेरे. (12) शील - उत्तरगुणो. (13) व्रत - मूळगुणो. (14) क्षणलवसमाधि - क्षण, लव वगेरे बधा काळमां सतत संवेगनी भावनाथी अने ध्यान करवाथी समाधि राखवी. (15) तपसमाधि - बाह्यतप अने अत्यंतरतपमां शक्ति मुजब सतत प्रवृत्ति करवी. (16) त्यागसमाधि - त्याग बे प्रकारनो छे - (1) द्रव्यत्याग - अप्रायोग्य आहार, उपधि, शय्या वगेरेनो त्याग करवो अने प्रायोग्य आहार, उपधि, शय्या वगेरेनुं साधुओने दान करवुं. (2) भावत्याग - क्रोध वगेरेनो त्याग करवो अने साधुओने ज्ञान वगेरे आपवुं. (17) वैयावच्चसमाधि - (1) आचार्य. (2) उपाध्याय. (3) विर. (4) तपस्वी. Page #68 -------------------------------------------------------------------------- ________________ विस स्थानो 41 (5) ग्लान. (6) शैक्षक - नूतनदीक्षित. (7) साधर्मिक. (8) कुल - एक आचार्यनो समुदाय. (9) गण-कुलोनो समूह. (10) संघ-साधु-साध्वी-श्रावक-श्राविका रूप चार प्रकारनो. आ 10 नी 13 रीते वैयावच्च करवी - (1) भोजन आपवुं. (2) पाणी आपवुं. (3) आसन आपवुं. (4) उपकरणनुं पडिलेहण करवुं. (5) पग प्रमार्जवा. (6) वस्त्र आपवा. (7) औषध आपवा. (8) मार्गमां मदद करवी. (9) दुष्ट, चोर वगेरेथी रक्षण करवुं. (10) वसतिमां प्रवेशता होय त्यारे दांडो लई लेवो. (11) मात्रुनो प्यालो आपवो. (12) चंडिलनो प्यालो आपवो. (13) कफनो प्यालो आपवो. आ बधा वैयावच्चना प्रकारोमां शक्ति मुजब सतत प्रवृत्ति करवी. (18) अपूर्वज्ञानग्रहण - नवुं ज्ञान ग्रहण करवुं. (19) श्रुतभक्ति - श्रतनुं बहुमान. (20) प्रवचनप्रभावना - शक्ति मुजब प्रवचनना arthano upadeza Apavo vagere. Page #69 -------------------------------------------------------------------------- ________________ 42 तीर्थकरना 34 अतिशयो अने 8 प्रातिहार्यो 34 अतिशयोवाळा अने बधा देवो-मनुष्योथी नमायेला ते तीर्थकर भगवान सर्वश्रेष्ठ तीर्थने प्रवर्तावता देशोनपूर्वक्रोड वर्ष सुधी पृथ्वी उपर विजय पामे छे. तीर्थकरना 34 अतिशयो - जन्मथी । 4 अतिशय कर्मक्षयथी । 11 अतिशय दिवकृत । 19 अतिशय कुल । 34 अतिशय (जुओ परिशिष्ट 6) ते तीर्थकर भगवान पृथ्वी उपर विचरीने धर्मदेशना वगेरे वडे भव्यजीवोने प्रतिबोध, देशविरतिनुं आरोपण, सर्वविरतिनुं आरोपण वगेरे करता तीर्थंकर नामकर्मने अनुभवे छे. आवश्यकनिर्युक्तिमां कह्युं छे के, ते तीर्थकर नामकर्म केवी रीते भोगवाय छे ? ग्लानि विना धर्मदेशना करवी वगेरे वडे ते तीर्थकरनामकर्म भोगवाय छे. ते तीर्थंकर नामकर्मने प्रभु पूर्वेना त्रीजा भवमां बांधे छे. (गा. 183) तीर्थकर भगवान आठ प्रातिहार्योथी युक्त होय छे, करोडो देवोदानवोथी लेवायेला होय छे, सुवर्णकमळो उपर पग मूकता पृथ्वीतल उपर विचरे छे. तीर्थकरोना आठ प्रातिहार्यो - (1) देवदुंदुभि (2) दिव्यध्वनि (3) पुष्पवृष्टि (8) अशोकवृक्ष 1. आ वात तीर्थंकरनुं उत्कृष्ट आयुष्य 1 पूर्वक्रोडवर्ष होय ए मतने आश्रयीने जाणवी. मतांतरे तीर्थकरनुं उत्कृष्ट आयुष्य 84 लाख पूर्व कह्युं che. Page #70 -------------------------------------------------------------------------- ________________ सात समुद्यात (5) छत्र (6) भामंडल (7) सिंहासन (8) चामर केवळी उत्कृष्टथी आठ वर्ष जूना पूर्व क्रिओड वर्ष सुधी पृथ्वी उपर विचरे छे, केमके केवळीनुं उत्कृष्ट आयुष्य पूर्वकोड वर्षनुं होय छे. तीर्थकरो मध्यम आयुष्यवाळा ज होय छे. तीर्थकर उत्कृष्टथी 1 लाख पूर्व - 1,000 वर्ष सुधी पृथ्वी उपर विचरे छे. जो आयुष्यनी स्थिति वेदनीयकर्मनी स्थितिथी न्यून होय तो आयुष्य अने वेदनीयकर्मनी स्थितिने समान करवा सयोगी केवळी भगवान केवळी समुद्दात करे छे. समुद्यात-स्वाभाविक रीते रहेला आत्मप्रदेशोने वेदना वगेरे सात कारणो वडे स्वभावथी अन्य रूपे परिणाववा ते समुद्रघात. ते सात प्रकारना छे - (जुओ परिशिष्ट 7) (1) वेदना मुद्दघात. (2) कषायसमुद्धात. (3) मरणसमुद्यात. (4) वैक्रियसमुद्यात. (5) तैजससमुद्दघात. (6) आहारकसमुद्धात. (7) केवळीसमुद्धात. कोने केटला समुद्यात होय? - मनुष्य समुद्यात वेदना, कषाय, मरण, वैक्रिय, तैजस, आहारक, केवळी = 7 Page #71 -------------------------------------------------------------------------- ________________ 44 केवळीसमुद्यात जीव देव, पंचेन्द्रिय तिर्यंच - नारकी, पर्याप्त बादर वायुकाय शेष स्थावर, विकलेन्द्रिय समुद्यात वेदना, कषाय, मरण, वैक्रिय, तेजस = 5 वेदना, कषाय, मरण, वैक्रिय, = 4 वेदना, कषाय, मरण = 3 समुद्दघातनो काळ - समुद्यात वेदना समुद्रघात कषाय समुदुधात मरण समुद्रघात वैक्रिय समुद्यात तैजस समुद्यात आहारक समुद्यात केवळी समुघात काळ अंतर्मुहूर्त अंतर्मुहूर्त अंतर्मुहूर्त अंतर्मुहूर्त अंतर्मुहूर्त अंतर्मुहूर्त 8 समय योगी केवळी आयुष्य अने वेदनीय कर्मोनी स्थितिने समान करवा माटे पहेला समये शरीरमांथी आत्मप्रदेशो उपर-नीचे लोकांत सुधी फेलावीने दंडनो आकार करे छे, बीजा समये पूर्व-पश्चिम दिशामां लोकांत सुधी आत्मप्रदेशोने फेलावीने कपाटनो आकार करे छे, त्रीजा समये दक्षिणउत्तर दिशामां लोकांत सुधी आत्मप्रदेशोने फेलावीने मन्थाननो आकार करे छे, चोथा समये आंतरा पूरी चौद राजलोकने भरी दे छे. आम केवळी Page #72 -------------------------------------------------------------------------- ________________ 45. शुकुलध्याननो त्रीजो पायो समुद्यात करता केवळी भगवान चार समयोमां लोकव्यापी बनी जाय छे. पांचमा समये आंतरामांथी आत्मप्रदेशोने संकोचीने मंथाननो आकार करे छे. छठ्ठा समये मंथान आकारमांथी आत्मप्रदेशोने संकोचीने कपाटनो आकार करे छे. सातमा समये कपाट आकारमांथी आत्मप्रदेशोने संकोचीने दंडनो आकार करे छे. आठमा समये दंड आकारमांथी आत्मप्रदेशोने संकोचीने स्वभावस्थ थाय छे. केवळीसमुद्धातमां पहेला अने आठमा समयमां औदारिक काययोग होय छे, बीजा-छठ्ठा-सातमा समयोमां औदारिकमिश्र काययोग होय छे अने त्रीजा-चोथा-पांचमा समयोमां कार्पण काययोग होय छे. केवळीसमुद्रघातमां त्रीजा-चोथा-पांचमा समयमां केवळी अनाहारक होय छे, बाकीना समयमां आहारक होय छे. आम केवळीसमुघात पूर्ण थाय एटले ते केवळीभगवंतना आयुष्यकर्म अने वेदनीयकर्मनी स्थिति समान थई जाय छे. छ मासथी वधु आयुष्य बाकी होय त्यारे जेमने केवळज्ञान थयुं होय तेओ अवश्य केवळीसमुद्रघात करे छे. छ मासथी ओछुं आयुष्य बाकी होय त्यारे जेमने केवळज्ञान थयुं होय तेओ केवळीसमुघात करे के न पण करे. केवळी समुद्धातमांथी पाछा फरीने ते सयोगी केवळी भगवान योगनिरोध करवा माटे शुकूलध्याननो त्रीजो पायो ध्यावे छे. शुकुलध्याननो त्रीजो पायो - सूक्ष्मक्रियाअनिवृत्ति शुकलध्यान - जयां आत्मस्पंदनरूप सूक्ष्म क्रिया अनिवृत्तिवाळी थाय, एटले के सूक्ष्मपणुं छोडीने फरी बादरपणुं न पामे ते सूक्ष्मक्रियाअनिवृत्ति शुलध्यान. योगनिरोध - सूक्ष्मक्रियाअनिवृत्ति शुकूलध्यानने ध्यावता सयोगी केवळी Page #73 -------------------------------------------------------------------------- ________________ 46 योगनिरोध भगवान आत्मानी अचिंत्य वीर्यशक्तिथी स्वाभाविक रीते बादर काययोगमां रहीने बादर वचनयोग अने बादर मनोयोगने सूक्ष्म करे छे. त्यारपछी बादर काययोगने छोडीने सूक्ष्म वचनयोग अने सूक्ष्म मनोयोगमां रहीने बाद काययोगने सूक्ष्म करे छे. त्यारपछी सूक्ष्म काययोगमां एक क्षण रहीने सूक्ष्मवचनयोग अने सूक्ष्ममनोयोगनो निरोध (अभाव) करे छे. त्यारपछी सूक्ष्म काययोगमां रहीने सूक्ष्मक्रियावाळा, ज्ञानरूप पोताना आत्माने ज पोते अनुभवे छे. सूक्ष्मक्रियाअनिवृत्ति शुलध्यान ध्यावता केवळी भगवाननुं निश्चलशरीर ए ज ध्यान छे. जेम छद्मस्थ योगी माटे मननी स्थिरता ए ध्यान छे तेम केवळी माटे शरीरनी निश्चलता ए ध्यान छे. जेमनुं आयुष्य पांच हुस्वारना उच्चारणकाळ जेटलुं बाकी छे एवा, पर्वतनी जेम निश्चल कायावाळा, शैलेशीकरणनी शरूआत करनारा ते केवळी भगवान सूक्ष्म काययोगमां रहीने अयोगी गुणठाणे जवानी तैयारी करे छे. सयोगीकेवळी गुणस्थानकना अंतिम समये औदारिक 2, अस्थिर 2, विहायोगति 2, प्रत्येक 3, संस्थान 6, अगुरुलघु 4, वर्णादि 4, निर्माण, तैजस, कार्मण, पहेलुं संघयण, स्वर 2, साता । असाता - आ 30 प्रकृतिओनो उदयविच्छेद थाय छे. तेथी अंगोपांगना उदयनो विच्छेद थवाथी छेल्ला शरीरना अंगोपांगमां रहेला नासिका वगेरेना छिद्रोने पूरवाथी आत्मप्रदेशो घन थई जाय छे. तेथी छेल्ला शरीरना आकारनी अवगाहना करता आत्मप्रदेशोनी अवगाहना त्रीजो भाग न्यून करे छे. त्यारपछी जीव अयोगी केवळी गुणस्थानके जाय छे. (14) चौदमुं अयोगी केवळी गुणस्थानक चौदमा गुणस्थानके समुच्छिन्नक्रियानिवृत्ति शुक्लध्यान hoya che. Page #74 -------------------------------------------------------------------------- ________________ क्षपकश्रेणी - चौदमुं अयोगी केवळी गुणस्थानक 47 समुच्छिन्नक्रियानिवृत्ति शुकुलध्यान - जेमां सूक्ष्म काययोगरूपी क्रिया पण सर्वथा निवृत्त थई छे तेवुं ध्यान ते समुच्छिन्नक्रियानिवृत्ति शुक्लध्यान. ते मुक्तिमहेलना दरवाजा समान छे. प्रश्न - चौदमा गुणस्थानके सूक्ष्म काययोग होय छे. तेथी अयोगीपणुं शी रीते घटे ? जो चौदमा गुणस्थानके सूक्ष्म काययोग न होय तो शरीरना अभावमां ध्यान शी रीते घटे ? जवाब - चौदमा गुणस्थानके काययोग अतिसूक्ष्मक्रियारूप होय छे, तेनो शीध्र क्षय थवानो छे अने ते शरीरना कार्यो करवा असमर्थ होय छे. तेथी काया होवा छतां काययोग नथी होतो. तेथी अयोगीपणुं घटे छे. पोताना निर्मळ परमात्मस्वरूपना ज्ञान अने तेमां तन्मय थवाथी उत्पन्न थयेल अतिशय आनंदथी शोभता अयोगी केवळी भगवानने ते शरीरने आश्रयीने ध्यान पण होय छे, एटले कोई विरोध नथी. निश्चयनयथी आत्मा ज आत्मा वडे आत्मानुं ध्यान करे छे. आत्मा सिवायनो जे योगना आठ अंगो (जुओ परिशिष्ट 8)नी प्रवृत्तिरूप उपचार छे ते बधो व्यवहार छे. उपाज्यसमये 72 प्रकृतिओनो क्षय करे छे. अंतिमसमये 13 प्रकृतिओनो क्षय करे छे. ते ज समये ते सिद्ध भगवान लोकात्ते जाय छे. तेमनी लोकान्त गति आ रीते थाय छे - (1) पूर्वप्रयोगथी - अचिंत्य आत्मवीर्यवडे छेल्ला बे समयोमां 85 प्रकृतिओनो क्षय करवा माटे करेलो प्रयत्न ते पूर्वप्रयोग. तेने लीधे जीव एक ज समयमां लोकात्ते जाय छे. जेम कुंभारनुं चक्र पूर्वेना प्रयत्नने लीधे गति करे छे, जेम हिंचको पूर्वेना प्रयत्नने लीधे गति करे Page #75 -------------------------------------------------------------------------- ________________ 48 सिद्धोनी लोकात्ते गतिना देष्ठत सहित चार हेतुओ छे, जेम बाण पूर्वेना प्रयत्नने लीधे गति करे छे, जेम बंदूकमांथी नीकळती गोळी पूर्वेना प्रयत्नने लीधे गति करे छे, जेम गोफणमांथी छूटेलो पथ्थर पूर्वेना प्रयत्नने लीधे gati kare che tema chellA be समयोमां कर्मोनो क्षय करवा माटे करेला प्रयत्नने लीधे सिद्ध भगवंतनी गति थाय छे. (2) असंगभावथी - कर्मोनो संग न होवाथी जीवनी लोकान्त गति थाय छे. माटीनो लेप करीने पाणीमां नाखेल तुंबडाना ते लेपनो संग दूर थवाथी तुंबडानी गति पाणीमां उपर थाय छे. तेम कर्मो विना जीवनी गति लोकान्त तरफ थाय छे. (3) बंधविमोक्षथी - संसारना गाढ बंधनमांथी छूटवाथी जीवनी लोकात्ते गति थाय छे. एरंडियाना फळनुं बीज, शणनुं बीज वगेरेनी बंधनना छेदथी ऊर्ध्वगति थाय छे. तेम बंधनना छेदथी जीवनी ऊर्ध्वगति थाय छे. (4) स्वभावथी - स्वभावथी जीवनी लोकान्त गति थाय छे. ढेफानी गति स्वभावथी नीचे तरफ थाय छे, पवननी गति स्वभावथी तीरछी थाय छे, अग्निनी गति स्वभावथी उपर तरफ थाय छे, तेम जीवनी स्वभावथी गति उपर तरफ थाय छे. सिद्ध भगवंतमां कर्मजनित गौरव न होवाथी तेओ नीचे जता नथी. प्रेरक एवुं कर्म न होवाथी सिद्धभगवंतनी तीरछी गति थती नथी. अलोकमां धर्मास्तिकाय न होवाथी सिद्धभगवंतनी लोकान्तथी उपर गति थती नथी. जेम माछला वगेरेने गति करवामां पाणी सहायक छे तेम जीव अने पुद्गलने गति करवामां धर्मास्तिकाय सहायक छे. ते लोकमां होय छे. अलोकमां धर्मास्तिकाय होतुं नथी. तेथी जीवनी लोकना छेडानी उपर अलोकमां गति थती नथी. Page #76 -------------------------------------------------------------------------- ________________ सिद्धशिला 49 सिद्धशिला - प्राम्भारा नामनी पृथ्वीने सिद्धशिला कहेवाय छे. ते चौदराजलोकना शिखरे छे. ते सुंदर छे. ते कपूर करता वधु सुगंधी छे. ते सूक्ष्म अवयवोवाळी होवाथी कोमळ छे, ते स्थूल अवयवोवाळी न होवाथी कर्कश नथी. ते पवित्र छे. ते श्रेष्ठ तेजथी देदीप्यमान छे. ते मनुष्यक्षेत्र जेटली, एटले के 45 लाख योजन, लांबी-पहोळी छे. ते चत्ता सफेद छत्र जेवी छे. ते बधा शुभना उदयवाळी (अस्तित्ववाळी) छे. ते सर्वार्थसिद्ध विमानथी बार योजन उपर आवेली छे. ते वच्चे 8 योजन जाडी छे अने छेडे तीक्ष्ण धार जेवी छे. सिद्धशिला उपर सिद्धोनी स्थिति - सिद्धशिलानी उपर एक योजने लोकनो छेडो छे. ते योजननो जे उपरनो चोथो गाउ छे तेना उपरना छठ्ठा भागमां सिद्धोनी अवगाहना होय छे. 1 गाउ = 2,000 धनुष्य. 1 गाउ = 2,000 धनुष्य = 333 2/3 धनुष्य. सिद्धोनी उत्कृष्ट अवगाहना पण आटली ज छे, वधु नहीं. सिद्धोनो आकार - निर्वाण समयना आकारवाळा बीबामांथी मीण नीकळी गया पछी तेमां रहेला आकाशना आकार जेवो सिद्धोना आत्मप्रदेशोनी अवगाहनानो आकार होय छे. सिद्धोना ज्ञान-दर्शननो विषय - चौद राजलोकमां रहेला जीव, अजीव वगेरे बधा पदार्थोना बधा गुणो अने बधा पर्यायोने सिद्धभगवंतो एकसाथे विशेष उपयोगरूपे जाणे छे अने बीजा समये सामान्य उपयोगरूपे juve che. Page #77 -------------------------------------------------------------------------- ________________ 50 सिद्धोना आठ गुणो अने सुख कया कर्मना क्षयथी? कयो गुण प्रगटे? ज्ञानावरण अनन्त केवळज्ञान अनन्त दर्शन 3 | दर्शनमोहनीय क्षायिक सम्यक्त्व चारित्रमोहनीय । क्षायिक चारित्र वेदनीय अनन्त सुख अंतराय अनन्त वीर्य आयुष्य अक्षयस्थिति 8 | नाम, गोत्र । | अमूर्त अनन्त अवगाहना सिद्धोनुं सुख - चक्रवर्ती, इन्द्र वगेरे पदोना भोगोथी थनारा सुख करता अनंतगुण सुख मोक्षमां होय छे. ते सुख कुलेशरहित अने अक्षय छे. फलेशो = अज्ञान, हुं पणुं (अभिमान), राग, द्वेष, कदाग्रह. परमपद - सिद्ध ज्ञान-आनन्दमय परमपदने पाम्या छे. ते पदनी आराधको वडे आराधना कराय छे. ते पदनी साधकपुरुषो सम्यगु ज्ञान-दर्शन-चरित्र वगेरे वडे साधना करे छे. ध्यान करनारा योगीओ ते पदनुं ध्यानना विविध उपायोथी ध्यान करे छे. ते पद अभव्यो माटे सर्वथा दुर्लभ छे, जेने विशेष सामग्री न 1. अनंत अवगाहना = अनंत सिद्धो एक साथे रहे. Page #78 -------------------------------------------------------------------------- ________________ मुक्तिनुं स्वरूप 51 मळी होय तेवा भव्योने माटे पण सर्वथा दुर्लभ छे, दूरभव्योने मुश्केलीथी मळे तेवुं छे. मुक्तिनुं स्वरूप - केटलाक मुक्तिने अत्यन्त अभावरूप माने छे. केटलाक मुक्तिने ज्ञानना अभाववाळी माने छे. केटलाक मुक्तिने आकाशनी जेम व्यापक माने छे. केटलाक मुक्तिने पुनरावर्तनवाळी माने छे, एटले के सिद्धो मुक्तिमांथी संसारमां जईने फरीथी मुक्तिमां जाय छे - एवुं माने छे. केटलाक मुक्तिने विषयसुखवाळी माने छे. सर्वज्ञ भगवान मुक्तिने आवी नथी मानता, पण भावरूप, ज्ञानमय, सिद्धशिलानी उपर लोकान्त रहेली, पुनरावर्तन विनानी, अतीन्द्रिय अनंत आनन्दने अनुभववाना स्थानरूप, विद्यमान एवा ज्ञान रूप आत्माना प्रसादथी सम्यग्दर्शन-सम्यज्ञान गुणो वडे असार एवा संसारमांथी साररूप - आवी माने छे. चौद गुणस्थानके बंध - केटलीक संज्ञाओनी समजण - (1) बंधविच्छेद - जे गुणस्थानके जे जे प्रकृतिओनो बंधविच्छेद कह्यो होय ते ते प्रकृतिओ ते गुणस्थानक सुधी बंधाय, आगळ न बंधाय. जे गुणस्थानके जेटली प्रकृतिओनो बंधविच्छेद कह्यो होय ते गुणस्थानके बंधाती कुल प्रकृतिओमांथी तेटली संख्या बाद करीने पछीना गुणस्थानके बंधाती प्रकृतिओनी संख्या कहेवी. (2) अबंध - जे गुणस्थानके जे जे प्रकृतिओनो अबंध कह्यो होय ते ते प्रकृतिओ ते गुणस्थानकथी अमुक गुणस्थानक सुधी न बंधाय, आगळ बंधाय. आगळ ज्यां बंधनी शरूआत थाय त्यां बंध वधे एम बतावेल che. Page #79 -------------------------------------------------------------------------- ________________ para cauda गुणस्थानके बंध जे गुणस्थानके जेटली प्रकृतिओनो अबंध कह्यो होय तेटली संख्या तेनी पूर्वेना गुणस्थानके बंधाती कुल प्रकृतिओमांथी बाद करीने ते गुणस्थानके बंध कहेवो. आ ज रीते उदयमां अने सत्तामां पण समजवुं. गुणस्थानक बंधाती प्रकृतिओ । बंधविच्छेद, अबंध वगेरे । "ओधे । 120 | पहेलुं । 117 जिननाम, आहारक र = 3 नो अबंध. नरक 3, जाति 4, स्थावर 4, हुंडक, आतप, सेवार्त, नपुंसकवेद, मिथ्यात्व मोहनीय = 16 नो बंधविच्छेद. बीजुं । | 101 तिर्यंच 3, थीणद्धि 3, दुर्भग 3, अनंतानुबंधी 4, मध्यम संघयण 4, मध्यम संस्थान 4, नीचगोत्र, उद्योत, अशुभविहायोगति, स्त्रीवेद = 25 नो बंधविच्छेद. त्रीजुं मनुष्पायुष्य, देवायुष्य = 2 नो अबंध. जिननाम, मनुष्यायुष्य, देवायुष्यनो बंध वधे. अप्रत्याख्यानावरणीय 4, मनुष्य 3, औदारिक र, पहेलुं संघयण = 10 नो बंधविच्छेद. पांचमुं प्रत्याख्यानावरणीय 4 नो बंधविच्छेद. शोक, अरति, अस्थिर, अशुभ, अयश, असाता = 6 नो बंधविच्छेद, 74 चोथे, 77 छठुं 1. ओधे = सामान्यथी. Page #80 -------------------------------------------------------------------------- ________________ cauda गुणस्थानके बंध 53 आठमुं गुणस्थानक बंधाती प्रकृतिओ । बंधविच्छेद, अबंध वगेरे । सातमुं । pa9/581 | आहारक र नो बंध वधे. आठमुं 582 निद्रा रनो बंधविच्छेद. (पहेलो भाग) देव 2, पंचेन्द्रियजाति, शुभविहायो(बीजा गति, त्रस 9, वैक्रिय 2, आहारक 2, भागथी तैजस, कार्मण, पहेलुं संस्थान, निर्माण, छठ्ठो जिननाम, वर्णादि 4, अगुरुलघु, उपघात, पराघात, उच्छवास = 30 नो बंधविच्छेद, आठमुं 26 हास्य, रति, भय, जुगुप्सा = 4 नो (सातमो बंधविच्छेद. भाग) भाग). नवमुं 22 दसमुं । | 17 संजवलन 4, पुरुषवेद = 5 नो बंधविच्छेद. ज्ञानावरण 5, दर्शनावरण 4, अंतराय 5, यश, उच्चगोत्र = 16 नो बंधविच्छेद. 1 अग्यारमुं । | बारमुं 1. देवायुष्य न बंधाय तो 58 नो बंध होय. 2. गुणस्थानक्रमारोहनी 66 मी गाथानी वृत्तिमां कह्युं छे के "32 प्रकृतिनो बंधविच्छेद थवाथी आठमा गुणस्थानके 26 प्रकृतिओ बांधे." उपर बीजा कर्मग्रंथ प्रमाणे आठमा गुणस्थानकना सात भाग करीने पहेला भागे 58 नो, बीजाथी छठ्ठा भाग सुधी pa6 नो अने आठमा भागे 26 नो बंध kahyo che. Page #81 -------------------------------------------------------------------------- ________________ 54 coda गुणस्थानके उदय गुणस्थानक बंधाती प्रकृतिओ । बंधविच्छेद, अबंध वगेरे तेरमुं । 1 सातानो बंधविच्छेद. | चौदमुं । 0 | सिद्धावस्था । 0 | चौद गुणस्थानके उदयगुणस्थानक उदयगत प्रकृतिओ उदयविच्छेद, अनुदय वगेरे ओधे 122 पहेलुं । 117 जिननाम, आहारक 2, सम्यक्त्व मोहनीय, मिश्रमोहनीय = 5 नो अनुदय. सूक्ष्म 3, आतप, मिथ्यात्व बीजुं 111 त्रीजुं । 100 1OO नरकानुपूर्वीनो अनुदय. अनंतानुबंधी 4, स्थावर, एकेन्द्रिय, विकलेन्द्रिय 3 = 9 नो उदयविच्छेद. मिश्रमोहनीयनो उदय वधे. देवानुपूर्वी, मनुष्यानुपूर्वी, तिर्यंचानुपूर्वीनो अनुदय. मिश्रमोहनीयनो उदयविच्छेद. सम्यक्त्वमोहनीय, आनुपूर्वी 4 = 5 नो उदय वधे. अप्रत्याख्यानावरणीय 4, नरक 3, देव 3, वैक्रिय 2, मनुष्यानुपूर्वी, तिर्यंचानुपूर्वी, दुर्भग, अनादय, अयश = 17 नो उदयविच्छेद. चोथुं 104 Page #82 -------------------------------------------------------------------------- ________________ cauda गुणस्थानके उदय 55 पांचमुं 87 छ 76 गुणस्थानक उदयगत प्रकृतिओ उदयविच्छेद, अनुदय वगेरे प्रत्याख्यानावरणीय 4, तिर्यंच 2, नीच गोत्र, उद्योत = 8 नो उदयविच्छेद. 81 आहारक 2 नो उदय वधे. थीणद्धि 3, आहारक र = 5 नो उदयविच्छेद. सातमुं छेल्ला 3 संघयण, सम्यकृत्वमोहनीय = 4 नो उदयविच्छेद. आठमुं 72 हास्य 6 नो उदयविच्छेद. नवमुं वेद 3, संजवलन 3 = 6 नो उदयविच्छेद da0 संजवलनलोभनो उदयविच्छेद. अग्यारमुं बीजा-त्रीजा संघयणनो उदयविच्छेद बारमुं । निद्रा 2 नो उदयविच्छेद. (उपांत्य समय 66 दसमुं pa9 pa7 सुधी) 55 पप बारमुं (अंतिम समय) ज्ञानावरण 5, दर्शनावरण 4, अंतराय 5 =14 नो उदयविच्छेद. तेरमुं जिननामनो उदय वधे. औदारिक 2, अस्थिर 2, विहायोगति 2, प्रत्येक 3, संस्थान 6, अगुरुलघु 4, वर्णादि 4, निर्माण, तैजसशरीर, कार्मणशरीर, पहेलुं संघयण, स्वर 2, साता असाता = 30 no udayaviccheda. Page #83 -------------------------------------------------------------------------- ________________ 56 cauda गुणस्थानके सत्ता गुणस्थानक उदयगत प्रकृतिओ उदयविच्छेद, अनुदय वगेरे । चौदमुं । 12 त्रस 3, सुभग, आदेय, यश, मनुष्य 2, पंचेन्द्रियजाति, उच्च, जिननाम, साता/असाता 1 नो उदयविच्छेद. सिद्धावस्था 0 चौद गुणस्थानके सत्ता - | गुणस्थानक। सत्तागत प्रवृतिओ । क्षय vagere । othe । 148 | पहेलुं बीजुं 147 जिननाम विना त्रीजुं 147 जिननाम विना उपशमक क्षपक । 148 | 138 निरकायुष्य, तिर्यंचायुष्य, देवायुष्य, दर्शन 7 = 10 विना. 148 1. गुणस्थानक्रमारोहनी 117 मीथी-119 मी गाथानी वृत्तिमां 14 मा गुणठाणे मनुष्यानुपूर्वी सहित 13 प्रकृतिओनो उदय कह्यो छे. ते अशुद्ध लागे छे. केमके मनुष्यानुपूर्वीनो उदयविच्छेद तो पूर्वे चोथा गुणठाणे ज थई गयो छे. तेथी ज पांचमां गुणठाणे 87 नो उदय थाय छे. 25 मी गाथानी वृत्तिमां कह्युं छे के, "अप्रत्याख्यानावरण 4, मनुष्यानुपूर्वी, तिर्यंचानुपूर्वी, नरक 3, देव 3, वैक्रिय 2, दुर्भग, अनादेय, अयश = 17प्रकृतिओनो चोथा गुणठाणे उदयविच्छेद थवाथी पांचमां गुणठाणे 87 प्रकृतिओनो उदय थाय छे." आ बाबतमां तत्त्व बहुश्रुतो जाणे. 2. गुणस्थानकमारोहनी गाथा 48-50 मां कह्युं छे के, "चोथा गुणठाणे नरकायुष्यनो क्षय थाय, 5 मां गुणठाणे तिर्यंचायुष्यनो क्षय थाय, 7मा गुणठाणे Page #84 -------------------------------------------------------------------------- ________________ cauda गुणस्थानके सत्ता 57 छठुं गुणस्थानक । | सत्तागत प्रकृतिओ क्षय वगेरे उपशामक । क्षपक पांचमुं 148 138 148 138 सातमुं 148 138 आठमुं 148 138 | नवमुं 148 138 |स्थावर 2, तिर्यंच 2, नरक 2, पहेलो आतप 2, थीणद्धि 3, जाति 4, भाग साधारण = 16 नो क्षय. देवायुष्यनो अने दर्शन 7 नो क्षय थाय." गा. 23, 25, 31, 36 मां चोथाथी सातमा गुणठाणे नरकायुष्य, तिर्यंचयुष्य, देवायुष्य, दर्शन 7= 10 विना 138नी सत्ता कही छे. आ बन्नेमां कोई विरोध नथी. बन्नेनो समन्वय आ रीते करी शकाय - क्षपकश्रेणि मांडनारने मनुष्यायुष्य सिवायना त्रण आयुष्यनी सत्ता होती नथी. ते चोथाथी सातमां गुणठाणा सुधी दर्शन 7 नो क्षय करे छे. तेथी चोथाथी सातमा गुणठाणा सुधी 138नी सत्ता होय. सामान्यथी जीव चोथा, पांचमा, सातमा गुणठाणा सुधी क्रमशः नरकायुष्य, तिर्यंचायुष्य, देवायुष्य बांधतो होवाथी चोथा, पांचमा, सातमा गुणठाणा सुधी क्रमशः नरकायुष्य, तिर्यंचायुष्य, देवायुष्यनी सत्ता होई शके छे. क्षपकश्रेणि मांडनारने आ त्रण आयुष्यनी सत्ता होती ज नथी. तेथी चोथा, पांचमा, सातमा गुणठाणे क्रमशः नरकायुष्य, तिर्यंचायुष्य, देवायुष्यनो क्षय करे एम कह्युं तेनो अर्थ आवो करवो के ते ते गुणठाणे ते ते आयुष्यनी सत्ता होई शकती हती ते होती नथी. वळी 7 मा गुणठाणे ज दर्शन 7 नो क्षय कह्यो छे, चोथा, 5 मा, 6 ढो गुणठाणे नथी कह्यो तेनो अर्थ एम समजवो के चोथा, 5 मा, 6 ठ्ठा गुणठाणे दर्शन 7 नो क्षय न थयो होय तो पण 7 मां गुणठाणे तो ते अवश्य थई ज जाय che. Page #85 -------------------------------------------------------------------------- ________________ 58 cauda गुणस्थानके सत्ता गुणस्थानक सत्तागत प्रकृतिओ । क्षय वगेरे उपशमक क्षेपक नवमुं बीजो भाग । 148 | 122 अप्रत्याख्यानावरणीय 4, प्रत्याख्यानावरणीय 4 = 8नो क्षय. नवमुं त्रीजो भाग । 148 | 114 नपुंसकवेदनो क्षय. नवमुं चोथो भाग । 148 11 स्त्रीवेदनो क्षय. नवमुं पांचमो भाग 148 112 | हास्य 6 नो क्षय. नवमुं छठ्ठो भाग । 148 । 106 | पुरुषवेदनो क्षय. नवमुं सातमो भाग 148 | 105 संजवलन क्रोधनो क्षय. नवमुं आठमो भाग 148 संजवलन माननो क्षय. नवमुं नवमो भाग । 148 | 103 संजवलन मायानो क्षय. 104 दसमुं 148 | 102 संजवलने लोभनो क्षय. 148 - | 101 निद्रा 2 नो क्षय अग्यारमुं बारमुं (उपाज्य समय सुधी) बारमुं (अंतिम समय) ज्ञानावरण 5, दर्शनावरण 4, अंतराय 5 = 14 नो क्षय. तेरमुं । चौदमुं (त्रिचरम समय सुधी) Page #86 -------------------------------------------------------------------------- ________________ cauda गुणस्थानके सत्ता 59 गुणस्थानक चौदमुं (उपांत्य समय) सत्तागत प्रकृतिओ । क्षय वगेरे उपशमक क्षपक 131 निर्माण, नीचगोत्र, साता असाता, अपर्याप्त, सुस्वर, देव 2, खगति 2, गंध 2, प्रत्येक 3, उपांग 3, अगुरुलघु 4, वर्ण प, रस 5, शरीर 5, बंधन 5, संघातन 5, संघयण 6, संस्थान 6, अस्थिर 6, स्पर्श 8 = 7र नो क्षय थवाथी, मनुष्य 3, त्रस 3, सुभग, आदेय, यश, उच्चगोत्र, पंचेन्द्रियजाति, जिननाम, साता असाता = 13 नो क्षय थवाथी चौदमुं (अंतिम समय) सिद्धावस्था 1. अहीं चौदमां गुणठाणाना त्रिचरम समय सुधी 85 नी सत्ता, उपांत्य समये 13 नी सत्ता अने अंतिम समये सत्तानो अभाव कह्यो छे. बीजा कर्मग्रंथमां चौदमां गुणठाणाना उपांत्य समय सुधी 85 नी सत्ता, अंतिम समये 13 नी सत्ता अने त्यारपछी सिद्धावस्थामां सत्तानो अभाव kahyo che. A be मतांतर नथी, पण मात्र विवक्षभेद छे. चौदमा गुणठाणाना उपांत्य समये 72 प्रकृतिनो क्षय थाय छे. तेथी बीजा कर्मग्रंथना चौदमा गुणठाणाना उपांत्य समये ते 72 प्रकृतिनी सत्ता मानीने अंतिम समये तेनो अभाव मान्यो. तेथी चौदमा Page #87 -------------------------------------------------------------------------- ________________ 60 cauda गुणस्थानकोनो काळ चौद गुणस्थानकोनो काळ, कया गुणस्थानके जीव मरे ? कया गुणस्थानको जीव परभवमां साथे लईने जाय - | गुणस्थानक काळ जीव मरे, जीव परभवमां साथे लईने जाय जघन्य उत्कृष्ट मिथ्यात्व अभव्यने - सादि अनंत भव्यने - सादि सांत अंतर्मुहूर्त देशोन अर्धपगलपरावती । सास्वादन । 1 समय । 6 आवलिका । मिश्र । अंतर्मुहूर्त अविरत अंतर्मुहूर्त साधिक 33 सम्यग्रष्टि सागरोपमन 3 गुणठाणाना उपांत्य समये 85 नी सत्ता अने अंतिम समये 13 नी सत्ता कही. गुणस्थानक्रमारोहवृत्तिमां चौदमां गुणठाणाना उपांत्य समये ज 72 प्रकृतिनो अभाव मान्यो. तेथी चौदमा गुणठाणाना उपांत्य समये ज 13 प्रकृतिओनी सत्ता कही. वळी चौदमा गुणठाणाना अंतिम समये 13 प्रकृतिओनो क्षय थाय छे. तेथी बीजा कर्मग्रंथमां चौदमां गुणठाणाना अंतिम समये 13 प्रकृतिओनी सत्ता मानीने त्यार पछी सिद्धावस्थामां तेमनो अभाव मान्यो. तेथी चौदमां गुणठाणाना अंतिम समये 13 नी सत्ता कही अने सिद्धावस्थामां सत्तानो अभाव कह्यो. गुणस्थानक्रमारोहवृत्तिमां चौदमां गुणठाणाना अंतिम समये ज 13 प्रकृतिनो अभाव मान्यो. तेथी चौदमा गुणठाणाना अंतिम समये ज सत्तानो अभाव कह्यो छे. 1. मनुष्यायुष्य + सर्वार्थसिद्धादि विमानोनुं आयुष्य. Page #88 -------------------------------------------------------------------------- ________________ cauda गुणस्थानकोनो काळ गुणस्थानक काळ जीव मरे । जीव परभवमां साथे लईने जाय । जघन्य अंतर्मुहूर्त 5 | देशविरति । उत्कृष्ट देशोन पूर्व क्रोड वर्ष अंतर्मुहूर्त 1 समय प्रमत्त संयता 1 समय अप्रमत्त संयत अंतर्मुहूर्त 10) अपूर्वकरण । 1 समय अंतर्मुहूर्त 9 | अनिवृत्ति- 1 समय अंतर्मुहूर्त बादरशंपराय सूक्ष्म- 1 समय अंतर्मुहूर्त saM5राया 1 1 उपशांत- | 1 समय अंतर्मुहूर्त मोह क्षीणमोह अंतर्मुहूर्त 1 3] सयोगी अंतर्मुहूर्त । 1 पूर्वक्रोड वर्ष केवळी - 8 वर्ष 1. 8 मा गुणस्थानकथी 11 मा गुणस्थानक सुधीना गुणस्थानकोनो जघन्य काळ 1 समय कह्यो छे ते उपशमश्रेणिमां चडता के पडता ते ते गुणस्थानके आवीने जीव 1 समय रहीने मृत्यु पामे अने देवलोकमां जई चोथुं गुणस्थानक पामे ते अपेक्षाए समजवो. क्षपकश्रेणिमां तो जघन्य काळ पण अंतर्मुहूर्त ज छे. 2. तीर्थकरनुं उत्कृष्ट आयुष्य तो मध्यम (84 लाख पूर्व वर्ष) होय छे. तेओ छेल्ला 1 लाख पूर्व वर्ष बाकी होय त्यारे चारित्र le che ane 1,000 वर्ष पछी केवळज्ञान पामे छे. तेथी तेमनी माटे 13 मा गुणठाणानो उत्कृष्ट काळ 1 लाख पूर्व वर्ष - 1,000 वर्ष che. Page #89 -------------------------------------------------------------------------- ________________ cauda गुणस्थानकोनो काळ काळ 14 गुणस्थानक जीव मरे जीव परभवमां साथे लईने जाय अयोगी ,2,3,तृकेवळी आ पांच ह्रस्ताक्षरना उच्चारण जेटलो काळ उपसंहार - श्रीरत्नशेखरसूरिजीए श्रुतसमुद्रमांथी गुणस्थानोरूपी रत्नोना ढगलारूप आ ग्रन्थनो पूर्वमहर्षिओनी पद्यमय सूक्तिओ रूपी नावडी वडे उद्धार कर्यो. आ ग्रन्थमां तेमणे पोते रचेला श्लोको नथी मूकया, घणुं करीने पूर्वमहर्षिओए रचेला श्लोको ज मूक्या छे. बृहगच्छना श्रीवजसेनसूरिजीना शिष्य श्री हेमतिलकसूरिजी थया. तेमना शिष्य श्रीरत्नशेखरसूरिजीए स्व-पर उपर उपकार करवा माटे आ प्रकरण रच्युं. आ पुस्तकमां जिनाज्ञाविरुद्ध कंईपण निरूपण थयुं होय तो तेनी क्षमा याचुं छुं. गुणस्थानक्रमारोहनो पदार्थसंग्रह समाप्त प्रमादथी विद्या टकती नथी. कुशीलथी धन टकतुं नथी. कपटथी मैत्री टकती नथी. हिंसाथी धर्म टकतो नथी. वृक्षो फळोथी नमी जाय छे. वादळो पाणीथी नमी जाय छे. सजजनो समृद्धिथी नमी जाय छे. (अक्कड थई जता नथी) Page #90 -------------------------------------------------------------------------- ________________ श्रीमद्रत्नशेखरसूरीश्वरविरचितः स्वोपज्ञवृत्तिविभूषितः गुणस्थानक्रमारोहः श्रीवीरो विजयतेतराम् गुणस्थानक्रमारोहोपोद्घातः उपदीक्रियते सज्जनकरकमले लघुरपि महिम्नाऽलघुः शब्दादिभिः स्फुटोऽप्यस्फुटो भावार्थेन परिवृतोऽपि वृत्त्या विधायको निर्वृत्याः परिभावनीयतमोऽयं ग्रन्थः । विधातारश्चास्य श्रीमन्तो रत्नशेखरसूरयो बृहद्गच्छीयाः कदा पावयामासुर्महीमण्डलं महत्तमाः के च श्रीमतां दीक्षागुरव इति जिज्ञासायां श्रीमद्भिः प्रणीतं यद्यपि ग्रन्थवृन्दं वरीवति तथापि स्पष्टं बहुत्र नोपलभ्यते संवदुल्लेखः परं श्रीमद्भिरेव विहितं यत् श्रीपालचरित्रं तत्प्रान्तवर्तिनः "सिरिवज्जसेणगणहरपट्टपहूहेमतिलयसूरीणं । सीसेहि रयणसेहरसूरीहि इमा हु संकलिया ॥ 1339 ॥ तस्सीसहेमचन्देण साहुणा विक्कमस्स वरिसंमि । चौदसाट्ठावीसी लिहिया गुरुभत्तिराएणं ॥ 1340 ॥ " इति । गाथायुगस्य पर्यालोचनया श्रोतृणां प्रतीतिपथमवतरिष्यत्येव यदुत श्रीमतां सत्ताकाल: पञ्चदशशतिको वैक्रमीयः तत्राप्याद्यैव विंशतिरब्दानाम्, कालश्च स विद्वधुर्यसरिताप्रवाहहिमवन्महीधरायमाणः, यतो बभूवुस्तत्रैव शतके श्रीमत्तपोगणेऽपि श्रीमन्तो ज्ञानसागरजयचन्द्रसोमसुन्दरकुलमण्डनगुणरत्नक्षेमकीर्तिसत्यशेखरमुनिसुन्दरसूरिपुरन्दरप्रमुखा अनेके अनेकवादाङ्गणलब्धजयपताकाः, गच्छश्च श्रीमतां यावज्जीवमाचाम्लकरणावाप्ततपोऽभिधानस्य गच्छस्याग्रेतनो बृहद्गच्छाख्यः, ग्रन्थाश्च श्रीमद्भिरपरे श्रीपालचरितसवृत्तिकक्षेत्रसमासगुरुगुणषट्त्रिंशत्षट्विशिकाद्याः समयोपयोगिनो विहिताः सन्ति, उपलभ्यन्ते चापि बहुषु भाण्डागारेषु, नाप्रतीतः समुपलभ्यते तद्ग्रन्थो, विशेषेणान्यः कोऽपि च वृत्तान्तः, केवलं ज्ञायते एतत् यदुत श्रीमन्तः Page #91 -------------------------------------------------------------------------- ________________ गुणस्थानक्रमारोहोपोद्घातः श्रीवज्रसेनाचार्यान्तेवासिनः श्रीहेमतिलकप्रभोः पट्टे प्रतिष्ठिताः, तदन्तेवासिनश्च श्रीहेमचन्द्रमुनिधुर्याः प्रस्तुतग्रन्थश्रीपालचरितावलोकनतः । ग्रन्थे चात्र आस्तिकावल्यभिप्रेतापवर्गावाप्तिनिबन्धनसोपानरूपाणि गुणस्थानानि ख्यापितानि, उपयोगिता चास्य ग्रन्थाभिधानमात्रेणैव सुप्रतीतेति न कार्यस्तत्रायासः । अत्रावधेयमेतत्, यदुत-कर्मग्रन्थादिशास्त्रेषु सर्वस्यापि मिथ्यात्वस्याविपरीताया ज्ञानमात्रायाः सद्भावेन गुणस्थानताऽभिमता तथापि योगबिन्दुयोगदृष्ट्याद्यध्यात्मशास्त्रवद्विशिष्टगुणावाप्तेर्गुणस्थानताया अङ्गीकारेण व्यक्तस्यैव मिथ्यात्वस्यात्र गुणस्थानता 1, मिश्रदृष्टौ सत्यासत्यधर्मादिरागयुक्तता च "जह गुडदहीणि" इत्यत्र द्वितीयपादे "tahobhayataddiTThI"ti पाठमपेक्ष्य, सामान्येन तेन कुत्रचित् मिथ्यात्वस्य कुत्रचित्सम्यक्त्वस्याधिक्यमपि न विरोधभाक् 2, चतुर्थगुणस्थानकस्य त्रयस्त्रिंशत्सागरोपमा साधिका स्थितिः क्षायिकमाश्रित्य किञ्चिदधिकस्याविवक्षणात् यद्वा भवमेकमपेक्ष्य 3, अस्ति निरालम्बनध्यानविषये चलू~, यतः श्रीमद्भिः साक्षितयोद्धृताः ये ग्रन्थास्ते न निरालम्बनध्याननिषेधकाः न चाप्रमत्तावस्थामाश्रित्येति तथापि विपश्चितामेव स विषय इति विरम्यते 4, अप्रमत्तगुणे चावश्यकाधीना न शुद्धिः, नैर्मल्यस्य स्वाभाविकत्वात्, परमवधार्यमेतत् यदुत-A अन्तर्मुहूर्ताद् गुणस्थानं प्रमत्तत्वे चावश्यककृतैव शुद्धिरिति नाप्रतिक्रमणधर्माणां कदालम्बनावकाशः 5, श्रेणिद्वयप्रारम्भश्चापूर्वाद् उक्तः स श्रेणिपरमकार्यस्य मोहस्योमशमस्य क्षयस्य वा विवक्षया अन्यथा आ तुर्यादपि गुणता 6, कार्मग्रन्थिकमतं द्विश्रेण्यारोहगमङ्गीकृत्यैवान्तदेहिनामुपशमश्रेणेः पाते सप्तमगुणेऽवस्थितिरित्युदितं 7, अष्टमे गुणे शुक्लध्यानमादिमं अन्यत्र त्वप्रमत्ते 8, ध्यातुः स्वरूपं च ध्यानशतकादन्यथैव 9 / यद्यपि मुद्रितपूर्वमेतत् तथापि सत्रुटिकं बहुवेतनं निश्छायं चेति पुनर्मुद्रणायासोऽस्याः संस्थायाः शोधनीयं च धीधनैः प्रमादस्खलितजातं शोधकमुद्रयित्रोविधाय कृपां तयोरिति प्रार्थयते श्रीश्रमणसङ्खोपास्तिपर आनन्दः राज्यनगरे 1972 ज्येष्ठकृष्णषष्ठ्याम् । / Page #92 -------------------------------------------------------------------------- ________________ 65 श्रीमद्रनशेखरसूरीश्वरविरचितः स्वोपज्ञवृत्तिविभूषितः गुणस्थानक्रमारोहः aha~padaM हृदि ध्यात्वा, गुणस्थानविचारिणाम् । अनुष्टुभामियं वृत्ति-लिख्यते ह्यवचूर्णिवत् । / 1 / / तत्राऽऽदौ मङ्गलार्थमभीष्टदेवतानमस्कारस्य सम्बन्धाविर्भावकमाद्यपद्यमाह - गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् । नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते ॥ 1 ॥ व्याख्या - यत्र यत्र पूर्वाप्राप्तगुणविशेषाविर्भावो भवति तत्तद्गुणस्थानमित्युच्यते, तानि गुणस्थानानि, तेषां स्वरूपम्, 'किञ्चिद्' = अल्पमात्रमुच्यत इति सम्बन्धः, किं कृत्वा ? 'नमस्कृत्य' प्रणिपत्य 'जिनेश्वरं' श्रीसर्वज्ञम्, कथम्भूतम् ? 'गुणस्थानक्रमारोहहतमोहं' गुणस्थानानां क्रमो गुणस्थानक्रमः, गुणस्थानक्रमेणाऽऽरोहणं गुणस्थानक्रमारोहः, गुणस्थानक्रमारोहेण = क्षपकश्रेण्यारोहलक्षणेन हतो मोहो येन स तथा तं गुणस्थानक्रमारोहहतमोहम्, क्षपक श्रेण्यारोहक्रमेणैव मोहो हन्यते, यदाह वाचकमुख्यः - "पूर्वं करोत्यनन्तानु-बन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यक्त्वमिथ्यात्वम् ॥ 259 ॥ सम्यक्त्वमोहनीयं, क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसक-वेदं स्त्रीवेदमथ तस्मात् ॥ 260 ॥ Page #93 -------------------------------------------------------------------------- ________________ मोहस्य प्राधान्यम् हास्यादि ततः षट्कं, क्षपयति तस्माच्च पुरुषवेदमपि । सज्वलनानपि हत्वा, प्राजोत्यथ वीतरागत्वम् ॥ 261 ॥ " (प्रशमरतिप्रकरणम्) आह - ननु हतमोहमित्यत्रोक्तम्, न ह्येकस्यैव मोहस्य घातेन जिनेश्वरत्वमुपपद्यते, किन्तु ज्ञानावरणदर्शनावरणान्तरायाणामपि घाते जिनेश्वरत्वं स्यात् तत्कथमिति, अत्रोच्यते - अष्टस्वपि कर्मसु मोहस्यैव प्राधान्यम्, यतः - "अक्खाण रसणी कम्माण, मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती, चौरो दुक्खेण जिप्पंति ॥ 320 ॥ " (रत्नसञ्चयः) [छाया - अक्ष्णां रसना कर्मणां, मोहनीयं तथा व्रतानां ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिः, चत्वारि दुःखेन जीयन्ते ॥ 320 ॥ ] मोहे हते शेषकर्माणि सुखहतान्येव, यदागमः - "जह मत्थयसूईए, हयाए हम्मए तलो । तह कम्माणि हम्मंति, मोहणिज्जे खयं गए ॥ 1 ॥ " [छाया - यथा मस्तकसूच्यां, हतायां हन्यते तालः । तथा कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ 1 ॥ ] ततो मोहघाते शेषघातिनां घातोऽवश्यंभाव्येवेति न दोषः ॥ 1 ॥ अथ चतुर्दशसङ्ख्यानां गुणस्थानकानां नामान्येव श्लोकचतुष्टयेनाऽऽह - चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम् । मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ॥ 2 ॥ Page #94 -------------------------------------------------------------------------- ________________ 67 चतुर्दशगुणस्थानकनामानि तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् । श्राद्धत्वं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥ 3 ॥ सप्तमं त्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृत्त्याख्यं, दशमं सूक्ष्मलोभकम् ॥ 4 ॥ एकादशं शान्तमोहं, द्वादशं क्षीणमोहकम् । त्रयोदशं सयोग्याख्य-मयोग्याख्यं चतुर्दशम् ॥ 5 ॥ ॥ चतुर्भिः कुलकम् ॥ व्याख्या - इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थं गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद् गुणान्तरप्राप्तिरूपाणि स्थानानि = विश्रामधामानि चतुर्दशसङ्ख्यानि, तेषां नामानि यथा - 'प्रथम' मिथ्यात्वगुणस्थानकम् 1, 'द्वितीयं' सास्वादनगुणस्थानकम् 2, तृतीयं' मिश्रगुणस्थानकम् 3, चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् 4, 'पञ्चमं' देशविरतिगुणस्थानकम् 5, 'षष्ठं' प्रमत्तसंयतगुणस्थानकम् 6, सप्तममप्रमत्तसंयतगुणस्थानकम् 7, अष्टममपूर्वकरणगुणस्थानकम् 8, नवममनिवृत्तिगुणस्थानकम् 9, 'दशमं' सूक्ष्मसम्परायगुणस्थानकम् 10, एकादशमुपशान्तमोहगुणस्थानकम् 11, 'द्वादशं' क्षीणमोहगुणस्थानकम् 12, 'त्रयोदशं' सयोगिकेवलिगुणस्थानकम् 13, चतुर्दशमयोगिकेवलिगुणस्थानकम् 14 इति ॥ 2-3-45 ॥ अथ प्रथमं व्यक्ताव्यक्तमिथ्यात्वस्वरूपमाह - अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेद्व्यक्त-मव्यक्तं मोहलक्षणम् ॥ 6 ॥ व्याख्या - 'या' स्पष्टचैतन्यानां सञिपञ्चेन्द्रियादिजीवानामदेवा Page #95 -------------------------------------------------------------------------- ________________ व्यक्ताव्यक्तमिथ्यात्वस्वरूपम् गुर्वधर्मेषु क्रमेण देवगुरुधर्मबुद्धिः सम्पद्यते, 'तद्व्यक्तं मिथ्यात्वं' भवति, उपलक्षणात् - "जीवाइपयत्थेसुं, जिणोवैडेसु जा असद्दहणा । सद्दहणावि अ मिच्छा, विवरीअपरूवणा जा य ॥ 1 ॥ संसयकरणं जं 'चिअ, जो तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छद्दिट्टी अ ॥ 2 ॥ " (षडशीतिभाष्यम् 1-2, शतकप्रकरणभाष्यम् 82-83) [छाया - जीवादिपदार्थेषु, जिनोपदिष्टेषु या अश्रद्धा । श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च ॥ 1 ॥ संशयकरणं यदेव, यस्तेषु अनादर: पदार्थेषु । तत् पञ्चविधं मिथ्यात्वं, तदृष्टिमिथ्यादृष्टिश्च ॥ 2 ॥ ] एतत्पञ्चविधमपि मिथ्यात्वं व्यक्तमेव । अथवा - "आभिग्गहिअमणाभिग्गहियं, तहाभिनिवेसिअं चेव । संसइअमणाभोगं, मिच्छत्तं पंचहा होइ ॥ 4 ॥ " (नवपदप्रकरणम्) [ छाया - आभिग्रहिकमनाभिग्रहिकं, तथाऽऽभिनिवेशिकमेव । सांशयिकमनाभोगिकं, मिथ्यात्वं पञ्चधा भवति ॥ 4 ॥ ] इत्यत्रापि यदेकमनाभोगिकमिथ्यात्वं तदव्यक्तम्, शेषमिथ्यात्वचतुष्टयं तु व्यक्तमेव । तथा - 1. षडशीतिभाष्यशतकप्रकरणभाष्ययोस्तु 'पि a' इति पाठः । Page #96 -------------------------------------------------------------------------- ________________ 69 मिथ्यात्वस्य गुणस्थानकत्वम् "दसविहे मिच्छत्ते पन्नत्ते, तं जहा - अधम्मे धम्मसन्ना, धम्मे अधम्मसन्ना, उम्मग्गे मग्गसन्ना, मग्गे उम्मग्गसन्ना, अजीवेसु जीवसन्ना, जीवेसु अजीवसन्ना, असाहुसु साहुसन्ना, साहुसु असाहुसन्ना, अमुत्तेसु मुत्तसन्ना, मुत्तेसु अमुत्तसन्ना" (sthAnAGgasUtram10/734) [छाया - दशविधं मिथ्यात्वं प्रज्ञप्तम्, तद्यथा - अधर्मे धर्मसञ्ज्ञा 1, धर्मे अधर्मसञ्ज्ञा 2, उन्मार्गे मार्गसञ्ज्ञा 3 मार्गे उन्मार्गसञ्ज्ञा 4, अजीवेषु जीवसञ्ज्ञा 5, जीवेषु अजीवसञ्ज्ञा 6, असाधुषु साधुसञ्ज्ञा 7, साधुषु असाधुसञ्ज्ञा 8, अमुक्तेषु मुक्तसञ्ज्ञा 9, मुक्तेषु अमुक्तसञ्ज्ञा । ] इत्येवमादिकमपि यन्मिथ्यात्वं तद्व्यक्तमेव । अपरं तु यदनादिकालं यावन्मोहनीयप्रकृतिरूपं मिथ्यात्वं सद्दर्शनरूपात्मगुणाच्छादकं जीवेन सह सदाऽविनाभावि भवति, तदव्यक्तं मिथ्यात्वमिति ॥ 6 / / अथ मिथ्यात्वस्य गुणस्थानकत्वमाह - अनाद्यव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्ति-र्गुणस्थानतयोच्यते ॥ 7 ॥ व्याख्या - अनादि च तदव्यक्तं च अनाद्यव्यक्तम्, तच्च तन्मिथ्यात्वं च 'अनाद्यव्यक्तमिथ्यात्वं' 'जीवे' प्राणिनि अव्यवहारराशिवर्तिनि 'सदा' सर्वदाऽप्यस्त्येव, परं व्यक्तमिथ्यात्वस्य = पूर्वोक्तस्वरूपस्य धीः = बुद्धिस्तत्प्राप्तिरेव 'गुणस्थानतयोच्यत' इति । आह - ननु 'सव्वजिअट्ठाण मिच्छे' [ छाया - सर्वजीवस्थानानि मिथ्यात्वे । ] (षडशीति (चतुर्थ ) कर्मग्रन्थः 45) इति मिथ्यादृष्टौ सर्वाण्यपि जीवस्थानानि लभ्यन्ते, तत्कथं व्यक्तमिथ्यात्वधीप्राप्तिरेव प्रथमगुणस्थानतामाप्नोति ? इति, अत्रोच्यते - 'सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा Page #97 -------------------------------------------------------------------------- ________________ 70 मिथ्यात्वस्य दूषणं स्थितिश्च अनन्तशः' इति वचनात् ये प्राप्तव्यक्तमिथ्यात्वबुद्धयो जीवा व्यवहारराशिवर्तिनस्त एव प्रथमगुणस्थाने लभ्यन्ते, न त्वव्यवहारराशिवर्तिनः, तेषामव्यक्तमिथ्यात्वस्यैव सद्भावादित्यदोषः ॥ 7 ॥ अथ मिथ्यात्वदूषणमाह - मद्यमोहाद्यथा जीवो, न जानाति हिताहितम् । धर्माधर्मों न जानाति, तथा मिथ्यात्वमोहितः ॥ 8 ॥ व्याख्या - 'यथा' 'जीवो' मनुष्यादिकप्राणी 'मद्यमोहाद्' मदिरोन्मादात् हितं वाऽहितं वा किमपि न जानाति', नष्टचैतन्यात्, 'तथा' 'मिथ्यात्वमोहितो' जीवो 'धर्माधर्मों' सम्यग् 'न जानाति', अज्ञानत्वात् । यदाह - "मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ? ॥ 98 ॥ " (योगशास्त्रान्तरश्लोकः) इति । / 8 / / अथ मिथ्यात्वस्य स्थितिमाह - अभव्याश्रितमिथ्यात्वे-उनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वे-'नादिसान्ता पुनर्मता ॥ 9 ॥ व्याख्या - अभव्यजीवानाश्रित्य मिथ्यात्वे = सामान्येनाव्यक्तव्यक्तमिथ्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति, तथा सैव स्थितिभव्यजीवान् पुनराश्रित्यानादिसान्ता 'पुनर्मता' = सम्मता । यदाह - Page #98 -------------------------------------------------------------------------- ________________ द्वितीयं सास्वादनगुणस्थानकम् "मिच्छत्तमभव्वाणं, तमणाइमणंतयं मुणेयव्वं । भव्वाणं तु अणाइ-सपज्जवसियं तु मिच्छत्तं ॥ 1 ॥ " ( ) [छाया - मिथ्यात्वमभव्यानां, तदनाद्यनन्तकं ज्ञातव्यम् । भव्यानां त्वनादि-सपर्यवसितं तु मिथ्यात्वम् ॥ 1 ॥ ] इयं च स्थितिः सामान्येन मिथ्यात्वमाश्रित्य दर्शिता, यदि पुनर्मिथ्यात्वगुणस्थानस्य स्थितिर्विचार्यते तदा अभव्यानाश्रित्य साद्यनन्ता भव्यानाश्रित्य सादिसान्तेति । / तदा मिथ्यात्वगुणस्थानस्थो जीवो विंशत्युत्तरशतबन्धप्रायोग्यकर्मप्रकृतीनां मध्यात् तीर्थकृत्कर्माहारकद्वयाबन्धात्सप्तदशोत्तरशतबन्धकः, तथा द्वाविंशत्युत्तरशतोदयप्रायोग्यकर्मप्रकृतीनां मध्यात् मिश्रसम्यक्त्वाहारकद्विकतीर्थकृत्कर्मेति पञ्चप्रकृतीनामनुदयात् सप्तदशोत्तरशतवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ॥ 9 ॥ ॥ इति प्रथमं गुणस्थानम् ॥ 1 ॥ अथ द्वितीयसास्वादनगुणस्थानमूलकारणभूतौपशमिकसम्यक्त्वस्वरूपमाह - अनादिकालसम्भूत-मिथ्याकर्मोपशान्तितः । स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः ॥ 10 ॥ व्याख्या - 'जीवे' भव्यजीवविषये 'अनादिकालसम्भूतमिथ्याकर्मोपशान्तितः' अनादिकालोद्भवमिथ्यात्वकर्मोपशमाद् 'आदितो' ग्रन्थिभेदकरणकालादौपशमिकं नाम सम्यक्त्वं स्यादिति सामान्योऽर्थः । विशेषार्थस्त्वयम् - औपशमिकं सम्यक्त्वं द्विधा - एकमन्तरकरणौपशमिकम्, द्वितीयं स्वश्रेणिगतौपशमिकम् । तत्रापूर्वकरणेनैव कृतग्रन्थिभेदस्याकृतत्रिपुञ्जीकरणस्य = मिथ्यात्वकर्मपुद्गल Page #99 -------------------------------------------------------------------------- ________________ 72 सास्वादनस्वरूपम् राशेरेवाविहिताशुद्धार्द्धशुद्धशुद्धमिथ्यात्वमिश्रसम्यक्त्वस्वरूपत्रिपुञ्जस्योदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चाप्राप्तस्य इति, अन्तरकरणान्तर्मुहूर्त्तकालं यावत् सर्वथा मिथ्यात्वावेदकस्य अन्तरकरणौपशमिकसम्यक्त्वमेकवारमेव भवति, तथोपशमश्रेणिप्रपन्नस्य मिथ्यात्वानन्तानुबन्धिनामुपशमे सति स्वश्रेणिगतोपशमसम्यक्त्वं भवति । तथा चोच्यते - "अकयतिपुंजो ऊसर-'ईलियदवदड्डक्खनाएहिं । अन्तरकरणुवसमिओ, उवसमिओ वा ससेणिगओ ॥ 1 ॥ " (सम्यक्त्वस्वरूपकुलकम् 17, सम्यक्त्वस्तवः 17 ) [छाया - अकृतत्रिपुञ्ज ऊषरेलिकादवदग्धवृक्षज्ञातैः । अन्तरकरणौपशमिक, औपशमिको वा स्वश्रेणिगतः ॥ 17 ॥ ] तदेतद् द्विभेदमप्यौपशमिकसम्यक्त्वं सास्वादनोत्पत्तिमूलकारणमिति ॥ 10 ॥ अथ सास्वादनस्वरूपं पद्यद्वयेनाऽऽह - एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुबन्धिनाम् । आद्यौपशमिकसम्यक्त्व-शैलमौले: परिच्युतः ॥ 11 ॥ समयादावलीषट्कं, यावन्मिथ्यात्वभूतलम् । नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् ॥ 12 ॥ ॥ युग्मम् ॥ व्याख्या - औपशमिकसम्यक्त्ववानयं जीवः शान्तानन्तानुबन्धिनां मध्यादेकस्मिन्नपि = क्रोधादावुदीर्णे सति आद्यमौप 1. सम्यक्त्वस्वरूपकुलकसम्यक्त्वस्तवयोस्तु ....दवईलियदड....' इति पाठः । 2. सम्यक्त्वस्तवे तु .....नाएण' इति पाठः । Page #100 -------------------------------------------------------------------------- ________________ सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथम् ? 73 शमिक सम्यक्त्वं शैलमौलिकल्पम् = गिरिशिखरतुल्यम्, ततः 'परिच्युतो' = भ्रष्टो 'यावन्मिथ्यात्वभूतलं नासादयति' मिथ्यात्वभूमिमण्डलं न प्राप्नोति तावत्समयादावलीषट्कान्तकाले सास्वादनगुणस्थानवर्ती भवति, यदाह - "उवसमाद्धाइ ठिओ, मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायन्तो, सासायणमो मुणेयव्वो ॥ 3 ॥ " (षडशीतिभाष्यम् ) [छाया - उपशमाद्धायां स्थितः, मिथ्यात्वमप्राप्तः तदेव गन्तुमनाः । सम्यक्त्वमास्वादयन्, सास्वादनो ज्ञातव्यः ॥ 3 ॥ आह - ननु व्यक्तमिथ्यात्वधीप्राप्तिरूपस्याद्यस्य मिश्रादीनां च गुणस्थानानामुत्तरोत्तरारोहणरूपाणां गुणस्थानत्वं युक्तम्, परं सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथमिति, अत्रोच्यते - मिथ्यात्वगुणस्थानमाश्रित्य सास्वादनस्याप्यूआस्पदारोह एवास्ति यतो मिथ्यात्वगुणस्थानमभव्यानामपि भवति, सास्वादनं तु भव्यानामेव, भव्येष्वप्यपार्धपुद्गलपरावर्तावशेषसंसाराणामेव, यदाह - "अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं । तेसिं अवड्ढपुग्गल-परिअट्टो चेव संसारो ॥ 53 ॥ " (नवतत्त्वप्रकरणम्) [छाया - अन्तर्मुहूर्त्तमात्रमपि, स्पृष्टं भवेद्यैः सम्यक्त्वम् । तेषामपार्धपुद्गल-परावर्त्त एव संसारः ॥ 53 ॥ ] इति सास्वादनस्यापि मिथ्यात्वगुणस्थानाऽऽरोहरूपं गुणस्थानत्वं भवतीत्यदोषः । तथा सास्वादनस्थो जीवो मिथ्यात्वनरकत्रिकै केन्द्रियादिजाति Page #101 -------------------------------------------------------------------------- ________________ 74 तृतीयं मिश्रगुणस्थानकम् चतुष्कस्थावरचतुष्कातपहुण्डसेवार्त्तनपुंसकवेदरूपषोडशप्रकृतीनां बन्धव्यवच्छेदादेकोत्तरशतबन्धकः, तथा सूक्ष्मत्रिकातपमिथ्यात्वोदयव्यवच्छेदान्नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता, तथा तीर्थकृत्सत्ताऽसम्भवात्सप्तचत्वारिंशदधिकशतसत्ताको भवति ॥ 11-12 ॥ ॥ इति द्वितीयं गुणस्थानकम् ॥ 2 ॥ अथ तृतीयं मिश्रगुणस्थानकमाह - मिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः । यो भावोऽन्तर्मुहूर्तं स्या-त्तन्मिश्रस्थानमुच्यते ॥ 13 ॥ व्याख्या - दर्शनमोहनीयप्रकृतिरूपमिश्रकर्मोदयात् 'जीवे' जीवविषये यः समकालं समरूपतया सम्यक्त्वे मिथ्यात्वे च मिलितो = मिश्रितो भावोऽन्तर्मुहूर्तं यावद्भवेत्, तन्मिश्रगुणस्थानमुच्यते, यस्तु सम्यक्त्वमिथ्यात्वयोरेकतरे भावे वर्त्तते, स मिश्रगुणस्थानस्थो न भवति, यतोऽत्र मिश्रत्वमुभयभावयोरेकत्वरूपं जात्यन्तरमेव ॥ 13 ॥ अत्रो भयभावयोरेकत्वे जात्यन्तरसमुद्भूतिं सदृष्टान्तं श्लोकद्वयेनाऽऽह - जात्यन्तरसमुद्भूति-र्वडवाखरयोर्यथा । गुडदनोः समायोगे, रसभेदान्तरं यथा ॥ 14 ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्माद्, भावो जात्यन्तरात्मकः ॥ 15 ॥ व्याख्या - 'यथा' येन प्रकारेण 'वडवाखरयोः समायोगे' नाश्वो जायते, न रासभः, किन्तु वेसररूपा जात्यन्तरसमुद्भतिर्भवति, तथा 'गुडध्नोः ' समायोगे न गुडरसो व्यक्तो भवति, न च दधिरस:, किन्तु शिखरिणीरूपा रसभेदान्तरसमुद्भतिर्भवति, 'तथा' तेन प्रकारेण यस्य Page #102 -------------------------------------------------------------------------- ________________ मिश्रगुणस्थानस्थो जीवो यन्न करोति धर्मद्वये = सर्वज्ञासर्वज्ञप्रणीते समबुद्धितया 'श्रद्धा जायते', स जात्यन्तरभेदात्मकमिश्रगुणस्थानस्थो भवतीति, यदाह - "जह गुडदहीणि 'महियाणि, भावसहिआणि हुंति मीसाणि । भुंजंतस्स तहोभय, तद्दिट्ठी मीसदिट्ठी य ॥ 1 ॥ " (षडशीतिभाष्यम् 4, शतकप्रकरणभाष्यम् 85) [ छाया - यथा गुडदधिनी मथिते, भावसहिते भवतो मिश्रे । भुञ्जानस्य तथोभयं, तदृष्टिर्मिश्रदृष्टिश्च ॥ 1 ॥ ] ॥ 14-15 / / अथ मिश्रगुणस्थानस्थो जीवो यन्न करोति तदाह - आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते न वा । सदृष्टिर्वा कुदृष्टिआ, भूत्वा मरणमश्नुते ॥ 16 ॥ व्याख्या - 'मिश्रस्थो जीवो' 'नाऽऽयुर्बध्नाति' = परभवयोग्यायुर्बन्धं न करोति, 'न' च मिश्रस्थो जीवो 'म्रियते' = न मरणमप्याप्नोति, किन्तु 'सदृष्टिर्भूत्वा' = सम्यग्दृष्टिगुणस्थानमारुह्य म्रियते, 'वा' अथवा, कुदृष्टिभूत्वा = मिथ्यादृष्टिगुणस्थानमागत्य म्रियते, न तु मिश्रस्थ एव म्रियते, तथा मिश्रे इव क्षीणमोहे सयोगिनि च वर्त्तमानो जीवो न म्रियते, परेष्वेकादशसु मिथ्यात्वसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोहायोगिकेवलिरूपेषु गुणस्थानकेषु वर्तमानो म्रियते, तथा तेष्वेकादशसु मरणगुणस्थानकेषु मिथ्यात्वसासादनाविरतसम्यग्दृष्टिलक्षणानि त्रीणि गुणस्थानकानि जीवेन सह परभवमप्यनुयान्ति, न चापराण्यष्टौ गुणस्थानानि, यदाह - 1. षडशीतिभाष्ये तु 'विसमाइ' इति पाठः, शतकप्रकरणभाष्ये तु 'विसमाणि' इति पाठः । Page #103 -------------------------------------------------------------------------- ________________ बद्धायुषो मिश्रस्थस्य मृतिर्गतिश्च "मीसे खीणे सजोगे, न मै अवरेसु मरैगारससु । अविरयमिच्छदुगसम्म, परभवमणुजंति नो अट्ठ ॥ 1 ॥ " ( ) [छाया - मिश्रे क्षीणे सयोगिनि, न म्रियते अपरेषु म्रियते एकादशसु । अविरतमिथ्यात्वद्विकसम्यक्त्वं, परभवमनुयाति न अष्टौ ॥ 1 ॥ ] ॥ 16 // अथ बद्धायुषो मिश्रस्थस्य मृति गतिं चाऽऽह - सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा । म्रियते तेन भावेन, गतिं याति तदाश्रिताम् ॥ 17 ॥ व्याख्या - येन बद्धायुषा जीवेन मिश्रभावावस्थायाः 'पुरा' पूर्व 'येन' सम्यक्त्वमिथ्यात्वयोरेकतरेण भावेन कृत्वायुः कर्म बद्धम्, स जीवो मिश्रभावमनुभूयापि पुनस्तेनैव 'भावेन म्रियते,' 'तदाश्रितां गर्ति' च 'याति' गच्छति । तथा मिश्रगुणस्थानस्थो जीवस्तिर्यक्त्रिकस्त्यानद्धित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योताप्रशस्तविहायोगतिस्त्रीवेदरूप(25)पञ्चविंशतिप्रकृतिबन्धव्यवच्छेदान्मनुष्यदेवायुषोरबन्धाच्च चतुःसप्ततेर्बन्धकः, तथाऽनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयाच्च मिश्रोदयाच्च शतस्य वेदयिता, सप्तचत्वारिंशदधिकशतसत्ताको भवति ॥ 17॥ ॥ इति तृतीयं गुणस्थानकम् ॥ अथ चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम्, तत्र प्रथमं सम्यक्त्वप्राप्तिस्वरूपमाह - 1. मीसे खीणसजोगी, न मरंत मरंतेगारसगुणेसु । तह मिच्छसासाण-अविरै सहपरभवगा न सेसट्ठा ॥ 7 ॥ (विचारसप्ततिका) Page #104 -------------------------------------------------------------------------- ________________ 77 चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् यथोक्तेषु च तत्त्वेषु, रुचिर्जीवस्य जायते । निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते ॥ 18 ॥ व्याख्या - 'जीवस्य' भव्यस्य सञिपञ्चेन्द्रियप्राणिनो 'यथोक्तेषु' यथावत्सर्ववित्प्रणीतेषु 'तत्त्वेषु' जीवादिपदार्थेषु 'निसर्गात्' पूर्वभवाभ्यासविशेषजनितात्यन्तनैर्मल्यगुणात्मकात्स्वभावात् 'उपदेशाद्वा' सद्गुरूपदिष्टशास्त्रश्रवणाद् वा या श्रद्धा = रुचिरूपा भावना 'जायते' समुत्पद्यते, 'हि' स्फुटं 'तत्सम्यक्त्वं' सम्यक्श्रद्धानलक्षणमुच्यते, yadAha"rucirjinoktatattveSu, सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण, गुरोरधिगमेन वा ॥ 17 ॥ " __ (योगशास्त्रम् ) / / 18 / / अथाविरतसम्यग्दृष्टित्वं यथा स्यात् तत्तथाऽऽह - द्वितीयानां कषायाणा-मुदयाव्रतवर्जितम् । सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् ॥ 19 ॥ व्याख्या - 'द्वितीयानां कषायाणां' अप्रत्याख्यानसञ्जितानां क्रोधादीनामुदयाद् 'व्रतवर्जितं' विरतिरहितम्, अत एव 'केवलं' सम्यक्त्वमात्रं 'यत्र' भवति, 'तच्चतुर्थं गुणास्पदं' अविरतसम्यग्दृष्टिनामकं गुणस्थानकं भवति । अयमर्थः - यथा कश्चित् पुरुषो न्यायोपपन्नधनभोगविलाससुखसौन्दर्यशालिकुलसमुत्पन्नोऽपि दुरन्तद्यूतादिव्यसनाचीर्णा ने कान्यायोत्पादितापराधलब्धराजदण्डखण्डिताभिमानश्चण्डदण्डपाशिकैविडम्ब्यमानः स्वकं व्यसनजनितं कुत्सितं कर्म विरूपं जानन् स्वकु लसुखसौन्दर्य सम्पदमभिलषन्नप्यारक्षकाणां सकाशादुच्छसितुमपि न शक्नोति, तथाऽयं जीवोऽविरतत्वं कुत्सितकर्मकल्पं जानन् विरतिसुखसौन्दर्यमभिलषन्नपि आरक्षककल्प Page #105 -------------------------------------------------------------------------- ________________ 78 सम्यग्दृष्टिलक्षणानि द्वितीयकषायाणां सकाशाद् व्रतोत्साहमपि कर्तुं न शक्नोति, अविरतसम्यग्दृष्टित्वमनुभवतीत्यर्थः ॥ 19 ॥ अथ चतुर्थगुणस्थानकस्थितिमाह - उत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः । तदर्द्धपुद्गलावर्त्त-भवैर्भव्यैरवाप्यते ॥ 20 ॥ व्याख्या - 'अस्य' अविरतसम्यग्दृष्टिगुणस्थानकस्योत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमप्रमाणा सातिरेका भवति, सा च सर्वार्थसिद्ध्यादिविमानस्थितिरूपा मनुष्यायुरधिका ज्ञेया, तथैतत्सम्यक्त्वमर्द्धपुद्गलपरावर्त्तशेषभवैरेवावाप्यते, नान्यैरिति प्रतीतमेव ॥ 20 ॥ अथ सम्यग्दृष्टिलक्षणान्याह - कृपाप्रशमसंवेग-निर्वेदास्तिक्यलक्षणाः । गुणा भवन्ति यच्चित्ते, स स्यात्सम्यक्त्वभूषितः ॥ 21 ॥ व्याख्या - दुःखितेषु जन्तुषु दु:खापहारचिन्ता कृपा 1, कोपादिकारणेषूत्पन्नेषु तीव्रानुशयाभावः प्रशमः 2, सिद्धिसौधाधिरोहसोपानसमानसम्यग्ज्ञानादिसाधनोत्साहलक्षणो मोक्षाभिलाषः संवेगः 3, अत्यन्तकुत्सिततरसंसारचारकनिर्गमद्वारोपमपरमवैराग्यप्रवेशरूपो निर्वेदः 4, श्रीसर्वज्ञप्रणीतसमस्तभावानामस्तित्वनिश्चयचिन्तनमास्तिक्यम्, 5, तदेते 'कृपाप्रशमसंवेगनिर्वेदाऽऽस्तिक्यलक्षणा गुणा' यस्य चित्ते 'भवन्ति', 'स' भव्यजन्तुः सम्यक्त्वालङ्कृतो भवति ॥ 21 ॥ अथ सम्यग्दृष्टिगुणस्थानवर्तिनां गतिमाह -- क्षायोपशमिकी दृष्टिः, स्यान्नरामरसम्पदे । क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये ॥ 22 ॥ Page #106 -------------------------------------------------------------------------- ________________ त्रीणि करणानि 79 व्याख्या - अत्र जीवपरिणामविशेषरूपं करणमुच्यते, तत् त्रिधा - यथाप्रवृत्तिकरणम्, अपूर्वकरणम्, अनिवृत्तिकरणं चेति, तत्र गिरिसरिज्जलाभ्यालोड्यमानपाषाणवद् घोलनान्यायेन जीव आयुर्वर्जकर्माणि किञ्चिदूनैककोटाकोटिसागरस्थितिकानि कुर्वन् येनाध्यवसायविशेषेण ग्रन्थिदेशं यावदायाति तद्यथाप्रवृत्तिकरणमुच्यते 1 / तथा येन अप्राप्तपूर्वेण अध्यवसायविशेषेण तं ग्रन्थि = घनरागद्वेषपरिणतिरूपं भेत्तुमारभते तद् अपूर्वकरणमुच्यते 2 / येनाध्यवसायविशेषेणानिवर्त्तकेन ग्रन्थिभेदं कृत्वाऽतिपरमाह्लादजनकं सम्यक्त्वमाप्नोति तदनिवृत्तिकरणमिति 3 / यदाहुः श्रीजिनभद्रगणिक्षमाश्रमणाः "अंतिमकोडाकोडीए, सव्वकम्माणमाउवज्जाणं । पलिआसंखिज्जैमे, भागे खीणे हवै गंठी ॥ 1194 ॥ " गंठित्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ 1195 ॥ भिन्नंमि तम्मि लाभो, सम्मत्ताईण मुक्खहेऊणं । सो उ दुलंभो' परिस्सम-चित्तविघायाइविग्घेहिं ॥ 1196 ॥ जा गंठी ता पढमं, गंठिं समैच्छओ भवे बीअं । अनियट्टिकरणं पुण, संमत्तपुरक्खडे जीवे ॥ 1203 ॥ " (विशेषावश्यकभाष्यम् ) [छाया - अन्तिमकोटाकोट्याः, सर्वकर्मणामायुर्वर्जानाम् । पल्यासङ्ख्याततमे, भागे क्षीणे भवति ग्रन्थिः ॥ 1194 ॥ 1. विशेषावश्यकभाष्ये तु 'दुलहो' इति पाठः । 2. विशेषावश्यकभाष्ये तु 'अपुव्वं तु' इति पाठः । Page #107 -------------------------------------------------------------------------- ________________ पथिकत्रयदृष्टान्तेन करणत्रययोजना ग्रन्थिरिति सुदुर्भेदः, कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्मजनितो, घनरागद्वेषपरिणामः ॥ 1195 ॥ भिन्ने तस्मिन् लाभः, सम्यक्त्वादीनां मोक्षहेतूनाम् । स एव दुर्लभः परिश्रम-चित्तविघातादिविजैः ॥ 1196 ॥ यावद् ग्रन्थिस्तावत् प्रथम, ग्रन्थि समतिक्रामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः, पुरस्कृतसम्यक्त्वे जीवे ॥ 1203 ॥ ] अथवा पथिकत्रयदृष्टान्तेन करणत्रययोजना यथा - "जह वा तिण्णि मणूसा, जंतडविपहं सहावगमणेणं । वेलाइक्कमभीआ, तुरंति पत्ता य दो चोरा ॥ 1211 ॥ दटुं मग्गतडत्थे, तत्थेगो मग्गओ पडिनियत्तो । बीओ गहिओ तइओ, समैक्वंतो पुरं पत्तो ॥ 1212 ॥ अडवी भवो मणूसा, जीवा कम्मट्टिई पहो दीहो । गंठी अभयट्ठाणं, रागद्दोसा य दो चोरा ॥ 1213 ॥ भग्गो ठीपरिवुड्डी, गहिओ पुण गंठिओ गओ तइओ । सम्मत्तपुरं एवं, जोइज्जा तिन्नि करणाइं ॥ 1214 ॥ " (विशेषावश्यकभाष्यम् ) [ छाया - यथा वा त्रयो मनुष्याः, यान्तोऽटवीपन्थानं स्वभावगमनेन । वेलातिक्रमभीताः, त्वरन्ते प्राप्तौ च द्वौ चौरौ ॥ 1211 ॥ दृष्ट्वा मार्गपार्श्वस्थौ, तत्रैकः पृष्ठतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः, समतिक्रान्तः पुरं प्राप्तः ॥ 1212 ॥ अटवी भवो मनुष्या, जीवाः कर्मस्थितिः पन्था दीर्घः । ग्रन्थिश्च भयस्थानं, रागद्वेषौ च द्वौ चौरौ ॥ 1213 ॥ 1. विशेषावश्यकभाष्ये तु 'भयत्थाणं' इति पाठः । Page #108 -------------------------------------------------------------------------- ________________ पिपीलिकोपमानेन करणत्रययोजना भग्नः स्थितिपरिवृद्धि-र्गृहीतः पुनर्ग्रन्थिको गतस्तृतीयः । सम्यक्त्वपुरं एवं, योजयेत् त्रीणि करणानि ॥ 1214 ॥ ] अथवा पिपीलिकोपमानेन करणत्रययोजना - "खीसाभाविअगमणं, थाणूसरणं तओ समुप्पयणं । 'ठाणं थाणुसिरे वा, ओसरणं वा मुइंगाणं ॥ 1208 ॥ खीगमणं पिव पढम, थाणूसरणं व करणमप्पुव्वं । उप्पयणं पिव तत्तो, जीवाणं करणमनिअट्टी ॥ 1209 ॥ थाणूव्व गंठिदेसो, गठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो, पुणोवि 'कम्मट्ठीविवड्डी ॥ 1210 ॥ " (विशेषावश्यकभाष्यम् ) इत्यादि । [छाया - क्षितिस्वाभाविकगमनं, स्थाणूत्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वा, अपसरणं वा पिपीलिकानाम् ॥ 1208 ॥ क्षितिगमनवत् प्रथम, स्थाणूत्सरणवत् करणमपूर्वम् । उत्पतनवत् ततः, जीवानां करणमनिवृत्ति ॥ 1209 ॥ स्थाणुवत् ग्रन्थिदेशो, ग्रन्थिकसत्त्वस्य तत्रावस्थानम् । अवतरणमिव ततः, पुनरपि कर्मस्थितिविवृद्धिः ॥ 1210 ॥ ] ततो जीवो यथाप्रवृत्तिकरणेन ग्रन्थिदेशं सम्प्राप्यापूर्वकरणेन ग्रन्थिभेदं विधाय कश्चिन्मिथ्यात्वपुद्गलराशिं विभज्य मिथ्यात्वमिश्रसम्यक्त्वरूपं 1. विशेषावश्यकभाष्ये तु 'थाणं' इति पाठः । 2. विशेषावश्यकभाष्ये तु 'ओरुहणं' इति पाठः । 3. विशेषावश्यकभाष्ये तु 'करणमनियट्टि' इति पाठः । 4. विशेषावश्यकभाष्ये तु 'गंठिदेसे' इति पाठः । 5. विशेषावश्यकभाष्ये तु 'कम्मट्ठीविवुड्डी' इति पाठः । Page #109 -------------------------------------------------------------------------- ________________ क्षायोपशमिकं सम्यक्त्वम् पुञ्जत्रयं कुरुते, ततोऽनिवृत्तिकरणेन विशुद्ध्यमान उदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चोपशान्ते क्षायोपशमिकं सम्यक्त्वं प्राप्नोति । यदाह - "पावंति खवेऊणं, कम्माइं अहापवत्तकरणेणं । उवलनाएण कहमवि, अभिन्नपुव्वं तओ गंठिं ॥ 12 ॥ तं गिरिवरं व भित्तुं, अपुव्वकरणुग्गवज्जधाराए । अंतोमुहुत्तकालं, गंतुं अनियट्टिकरणंमि ॥ 16 ॥ पैसमयं सुझंतो, खविउं कम्माइं तत्थ बहुयाई । मिच्छत्तंमि उइन्ने, खीणे अणुइअंमि उवसंते ॥ 97 ॥ संसारगिम्हतविओ, तत्तो गोसीसचंदणरसुव्व । ऐपरमनिव्वुइकरं, तस्संते लहै सम्मत्तं ॥ 98 ॥ " (पुष्पमाला) [ छाया - प्राप्नोति क्षपयित्वा, कर्माणि यथाप्रवृत्तिकरणेन । उपलज्ञातेन कथमपि, अभिन्नपूर्वं ततो ग्रन्थिम् ॥ 12 ॥ तं गिरिवरमिव भित्त्वा, अपूर्वकरणोग्रवज्रधारया । अन्तर्मुहूर्त्तकालं, गत्वाऽनिवृत्तिकरणे ॥ 16 ॥ प्रतिसमयं शुध्यन्, क्षपयित्वा कर्माणि तत्र बहुकानि । मिथ्यात्वे उदीर्णे, क्षीणेऽनुदीर्णे उपशान्ते ॥ 17 ॥ संसारग्रीष्मतप्तस्ततो, गोशीर्षचन्दनरसवत् । अतिपरमनिर्वृतिकरं, तस्यान्ते लभते सम्यक्त्वम् ॥ 98 ॥ ] अन्यच्च - "अप्पुवकयतिपुंजो, मिच्छमुइण्णं खवित्तु अणुइन्नं । 'उवसामिय अनियट्टी-करणाउ परं खओवसमी ॥ 16 ॥ " (सम्यक्त्वस्वरूपकुलकम् ) 1. सम्यक्त्वस्वरूपकुलके तु 'उवसमिउं' इति पाठः । Page #110 -------------------------------------------------------------------------- ________________ अविरतगुणस्थानतिनो जीवस्य कृत्यम् [छाया - अपूर्वकृतत्रिपुञ्जो, मिथ्यात्वमुदीर्णं क्षपयित्वा अनुदीर्णम् । उपशमय्य अनिवृत्ति-करणतः परं क्षयोपशमी ॥ 16 ॥ ] ततोऽसौ 'क्षायोपशमिकी दृष्टिः' समुत्पन्ना सती जीवानां 'नरामरसम्पदे' देवमानवद्धये 'स्याद्' भवेत् । तथाऽपूर्वकरणेनैव कृतत्रिपुञ्जस्य जीवस्य चतुर्थगुणस्थानादारभ्य क्षपकत्वे प्रारब्धेऽनन्तानुबन्धिचतुष्कस्य मिथ्यात्वमिश्रसम्यक्त्वरूपपुञ्जत्रयस्य च क्षये क्षायिकं सम्यक्त्वं भवति, ततोऽसौ क्षायिकी' दृष्टिस्तु पुनरबद्धायुष्कस्य तत्रैव 'भवे' 'मुक्तये' मोक्षाय स्यात्, बद्धायुष्कस्य तु जीवस्य तृतीये भवे असङ्ख्यातजीविनां प्रायोग्यबद्धायुष्कस्य चतुर्थे भवे मुक्तये स्यात् । तथा चाह - "मिच्छाइखए खइओ, सो सत्तगि खीणि ठाइ बद्धाऊ । चउतिभवभाविमुक्खो, तब्भवसिद्धी अ इअरो अ ॥ 18 ॥ " __ (सम्यक्त्वस्वरूपकुलकम्) [छाया - मिथ्यात्वादौ क्षीणे क्षायिकः,स सप्तके क्षीणे तिष्ठति बद्धायुष्कः । चतुस्त्रिभवभाविमोक्ष-स्तद्भवसिद्धिश्च इतरश्च ॥ 18 ॥ ] / / 22 / / अथाविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह - देवे गुरौ च सङ्के च, सद्भक्ति शासनोन्नतिम् । अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ॥ 23 ॥ व्याख्या - 'तुर्ये' चतुर्थे 'गुणालये' गुणस्थाने अविरतसम्यग्दृष्टिलक्षणे वर्तमानो जीवः 'अव्रतो' व्रतनियमरहितो 'देवे' देवविषये, 'गुरौ' गुरुविषये, 'सङ्के' श्रीसङ्घविषये 'सद्भक्ति' पूजाप्रणतिवात्सल्यादिरूपां करोति, तथा 'शासनोन्नति' शासनप्रभावनां 'करोत्येव', प्रभावकश्रावकत्वात् । यदाह - Page #111 -------------------------------------------------------------------------- ________________ पञ्चमं देशविरतिगुणस्थानकम् "जो अविरओऽवि संघे, भत्तिं तित्थुण्णइं सया कुणई । अविरयसम्मद्दिट्ठी, पभावगो सावगो सोवि ॥ 404 ॥ " (गाथासहस्री) [छाया - योऽविरतोऽपि सङ्के, भक्ति तीर्थोन्नतिं सदा करोति । अविरतिसम्यग्दृष्टिः, प्रभावकः श्रावकः सोऽपि ॥ 404 ॥ ] तथाऽविरतसम्यग्दृष्टिगुणस्थानस्थो जीवस्तीर्थकृदायुर्द्विकस्य बन्धात् सप्तसप्ततेर्बन्धकः, तथा मिश्रोदयव्यवच्छेदादानुपूर्वीचतुष्कसम्यक्त्वोदयाच्च चतुरुत्तरशतस्य वेदयिता, तथा अष्टत्रिंशदधिकशतसत्ताको भवति, उपशमकस्तु चतुर्थादेकादशान्तं सर्वत्राष्टाचत्वारिंशदधिक ॥ इत्यविरतसम्यग्दृष्टिगुणस्थानं चतुर्थम् ॥ अथ पञ्चमगुणस्थानस्वरूपमाह - प्रत्याख्यानोदयाद्देश-विरतिर्यत्र जायते । तच्छ्राद्धत्वं हि देशोन-पूर्वकोटिगुरुस्थिति ॥ 24 ॥ व्याख्या - जीवस्य सम्यक्त्वावबोधजनितवैराग्योपचयात्सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यानावरणाख्यकषायाणामुदयात्सर्वविरतिप्रतिपत्तिशक्तिर्न समुत्पद्यते, किन्तु जघन्यमध्यमोत्कृष्टरूपा देशविरतिरेव जायते । तत्र जघन्या विरतिराकुट्टिस्थूलहिंसादित्यागान्मद्यमांसादिपरिहारात्परमेष्ठिनमस्कृतिस्मृतिनियममात्रधारणात्, यदाह - "आउट्टिथूलहिंसाइ-मज्जमंसाइचायओ । जहन्नो सावओ होइ, जो नमुक्कारधारओ ॥ 405 ॥ " (गाथासहस्री) Page #112 -------------------------------------------------------------------------- ________________ 85 जघन्यमध्यमोत्कृष्टरूपा देशविरतिः [छाया - आकुट्टीस्थूलहिंसादि-मद्यमांसादित्यागात् । जघन्यः श्रावको भवति, यो नमस्कारधारकः ॥ 405 ॥ ] तथा मध्यमा विरतिरक्षुद्रादिभिर्यायसम्पन्नविभव इत्यादिभिर्वा धर्मयोग्यतागुणैराकीर्णस्य गृहस्थोचितषट्कर्मनिरतस्य द्वादशव्रतपालकस्य सदाचारस्य भवति, यदाह - "धम्मजुग्गगुणाइण्णो, छक्कम्मो बारसव्वओ । गिहत्थो य सयायारो, सावओ होइ मज्झिमो ॥ 406 ॥ " (गाथासहस्त्री) [ छाया - धर्मयोग्यगुणाकीर्णः, षट्कर्मा द्वादशव्रतः । गृहस्थश्च सदाचारः, श्रावको भवति मध्यमः ॥ 406 ॥ ] तथा उत्कृष्टा विरतिः सच्चित्ताहारवर्जकस्य सदैव कृतैकभक्तस्यानिन्द्यब्रह्मव्रतपालकस्य महाव्रताङ्गीकारस्पृहयालुतया त्यक्तगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह - "उक्कोसेणं तु सड्ढो u, सच्चित्ताहारवज्जओ । एगासणगभोई a, बंभयारी तहेव य ॥ 407 ॥ " (गाथासहस्त्री) [ छाया - उत्कृष्टेन तु श्राद्धस्तु, सचित्ताहारवर्जकः । एकाशनकभोजी च, ब्रह्मचारी तथैव च ॥ 407 ॥ ] इत्येवंविधा त्रिविधाऽपि देशविरतिरेव 'यत्र' भवति 'हि' स्फुटं 'तत्' 'श्राद्धत्वं' श्रावकत्वं स्यात्, तत् कथम्भूतम् ? देशोना पूर्वकोटिगुर्वी स्थितिर्यत्र तत् 'देशोनपूर्वकोटिगुरुस्थिति', यद्भाष्यम् - Page #113 -------------------------------------------------------------------------- ________________ 86 देशविरतौ ध्यानसम्भवः "छावलियं 'सासायण, समहिअतित्तीससागर चउत्थं । देसूणपुव्वकोडी, पंचमगं तेरसं च 'पुणो ॥ 1308 ॥ " (प्रवचनसारोद्धारः) [छाया - षडावली: सास्वादनं, समधिकत्रयस्त्रिंशत्सागराणि चतुर्थम् । देशोनपूर्वकोटी, पञ्चमकं त्रयोदशं च पुनः ॥ 1308 ॥ ] ॥ 24 // अथ देशविरतौ ध्यानसम्भवमाह - आर्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् ॥ 25 ॥ व्याख्या - 'अत्र' देशविरतिगुणस्थानके अनिष्टयोगातम्, इष्टवियोगार्त्तम्, रोगातम्, निदानार्त्तमिति चतुष्पादमार्तध्यानम् । रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च 'मन्दं' भवति, कोऽर्थः ? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽर्तरौद्रध्याने मन्दे मन्दतरे च स्याताम् । तुः = पुनर्धर्मध्यानं यथा यथा देशविरतिरधिकाऽधिका स्यात्तथा तथा 'मध्यम' यावदधिकाधिकं भवति, न तूत्कृष्टं धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्मध्यानं परिणमति, तदा भावतः सर्वविरतिरेव सञ्जायते, कथम्भूतं धर्मध्यानम् ? 'षट्कर्मप्रतिमाश्राद्धव्रतपालनसम्भवं' षट्कर्माणि देवपूजादीनि, यदुच्यते - "देवपूजा, गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥ 1 ॥ " (उपदेशसारः 23, उपदेशतरङ्गिणी 98) 1. प्रवचनसारोद्धारे तु 'सासाणं' इति पाठः । 2. प्रवचनसारोद्धारे तु 'पुढो' इति पाठः । Page #114 -------------------------------------------------------------------------- ________________ 87 श्राद्धस्यैकादशप्रतिमा द्वादशव्रतानि च प्रतिमा अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाह - "दंसणवयसामाइअ-पोसहपडिमा अबंभसच्चित्ते । आरंभपेसउद्दिट्ट-वज्जए समणभूए अ ॥ 980 ॥ " (प्रवचनसारोद्धारः) [ छाया - दर्शनव्रतसामायिक-पौषधप्रतिमाऽब्रह्मसच्चित्तानि । __ आरम्भप्रेषोद्दिष्ट-वर्जकः श्रमणभूतश्च ॥ 980 ॥ ] श्राद्धव्रतान्यणुव्रतादीनि द्वादश, यदाह - "पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदंडसमईअ-देसे ऽपोसह तह विभागे ॥ 1 ॥ " (सम्बोधप्रकरणम् 529, हितोपदेशमाला 412, दर्शनशुद्धिप्रकरणम् 63, श्रावकव्रतभङ्गप्रकरणम् 31, श्रावकव्रतकुलकम् 3) [ छाया - प्राणिवधमृषावादौ, अदत्तमैथुनपरिग्रहाश्चैव । दिग्भोगदण्डसामायिक-देशपौषधानि तथा विभागः ॥ 1 ॥ ] षट्कर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात् सम्भवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसम्भवं धर्मध्यानं मध्यममिति । तथा देशविरतिगुणस्थानस्थो जीवोऽप्रत्याख्यानकषायचतुष्कनरत्रिकाद्यसंहननौदारिकद्वयरूपप्रकृतिदशकबन्धव्यवच्छेदात् सप्तषष्टेबन्धकः, तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिकवैक्रियद्वयदुर्भगानादेयायशोरूपसप्तदश(17)प्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ 25 ॥ ॥ इति देशविरतिगुणस्थानकं पञ्चमम् ॥ 1. सम्बोधप्रकरणादिग्रन्थपञ्चकेषु तु 'तह पोसहविभागे' इति पाठः । Page #115 -------------------------------------------------------------------------- ________________ 88 षष्ठं प्रमत्तसंयतगुणस्थानकम् अथातः परं सप्तगुणस्थानानां समानामेव स्थितिमाह - अतः परं प्र्म्त्तादि-गुन्न्स्थान्क्स्प्त्के। अन्तर्मुहूर्तमेकैकं, प्रत्येकं गदिता स्थितिः ॥ 26 ॥ व्याख्या - 'अतः परं' देशविरतिगुणस्थानादनन्तरं प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहाख्यसप्तगुणस्थानानां 'प्रत्येकमेकैकमन्तर्मुहूर्त' गुरुस्थितिर्गदिता = प्रोक्तेति ॥ 26 ॥ अथ प्रमत्तसंयतगुणस्थानकस्वरूपमाह - कषायाणां चतुर्थानां, व्रती तीव्रोदये सति । भवेत्प्रमादयुक्तत्वा-त्प्रमत्तस्थानगो मुनिः ॥ 27 ॥ व्याख्या - 'मुनिः' सर्वविरतः साधुः 'प्रमत्तस्थानगो भवेत्' प्रमत्ताख्यगुणस्थानकस्थो भवति, कथम्भूतो मुनिः ? 'व्रती' व्रतान्यहिंसादीनि महाव्रतानि विद्यन्ते यस्यासौ व्रती, कस्मात्प्रमत्तः ? 'प्रमादयुक्तत्वात्' तत्र प्रमादाः पञ्च, यदाह - "मज्जं विसय कसाया, निद्दा विगहा य पंचमी भणिया । एए पंच पमाया, जीवं 'पाडंति संसारे ॥ 1 ॥ " (रत्नसञ्चयः 325, संबोधसत्तरि 73, आराहणापडागा 688) [छाया - मद्यं विषयाः कषायाः, निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादाः, जीवं पातयन्ति संसारे ॥ 1 ॥ ] इत्येतैः प्रमादैर्युक्तत्वात्, क्व सति ? 'चतुर्थानां कषायाणां' 1. रत्नसञ्चये तु 'पाडेइ' इति पाठः, सम्बोधसत्तरिग्रन्थे तु 'पाडेंति' इति पाठः, आराहणापडागाग्रन्थे तु 'पाडिंति' इति पाठः । Page #116 -------------------------------------------------------------------------- ________________ 89 प्रमत्तसंयतगुणस्थाने ध्यानसम्भवः सञ्चलनाख्यकषायाणां 'तीव्रोदये सति', अयमर्थः - यदा मुनेर्महाव्रतिनोऽपि सञ्चलनकषायस्तीवो भवति तदाऽवश्यमन्तर्मुहूर्तं कालं यावत्सप्रमादत्वात् प्रमत्त एव भवति, यदा अन्तर्मुहूर्त्तादुपरि सप्रमादो भवति तदा प्रमत्तगुणस्थानादधस्तात्पतति, यदा त्वन्तर्मुहूर्तादूर्ध्वमपि प्रमादरहितो भवति, तदा पुनरपि अप्रमत्तगुणस्थानमारोहतीति ॥ 27 ॥ अथ प्रमत्तसंयतगुणस्थाने ध्यानसम्भवमाह - अस्तित्वान्नोकषायाणा-मत्रातस्यैव मुख्यता । आज्ञाद्यालम्बनोपेत-धर्मध्यानस्य गौणता ॥ 28 ॥ व्याख्या - 'अत्र' प्रमत्तगुणस्थानके 'मुख्यता' मुख्यत्वं 'आर्त्तस्य' ध्यानस्यैव, उपलक्षणत्वाद् रौद्रस्यापि, कस्मात् ? 'नोकषायाणां' हास्यषट्कादीनां 'अस्तित्वाद्' विद्यमानत्वात्, तथा 'आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता' आज्ञादीन्याज्ञाऽपायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञाद्यालम्बनानि, तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादम्, यथा - "आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् ॥ 875 ॥ आज्ञां यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते ॥ 876 ॥ रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमुच्यते ॥ 877 ॥ प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ॥ 878 ॥ Page #117 -------------------------------------------------------------------------- ________________ प्रमत्तसंयतगुणस्थाने निरालम्बनध्यानस्य निषेधः अनाद्यनन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः । आकृति चिन्तयेद्यत्र, संस्थानविचयः स तु ॥ 879 ॥ " (योगशास्त्रान्तरश्लोकाः) इत्याज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता, अत्र सप्रमादत्वान्न मुख्यतेति ॥ 28 ॥ अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समीहन्ते, तान् प्रति तन्निषेधमाह - यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः ॥ 29 ॥ व्याख्या - 'जिनभास्करा' जिनसूर्या 'इत्यूचुः' इत्येतदेव कथयन्ति स्म, किं तद् ? इत्याह - यः साधुर्यावत्प्रमादसंयुक्तो भवति, 'तावत्तस्य' साधोर्गोचरे 'निरालम्बं' ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, न तु मुख्यता, ततोऽत्र निरालम्बनोत्कृष्टधर्मध्यानस्यासम्भव एव ॥ 29 / / अथ योऽमुमेवार्थं न मन्यते, तं प्रत्याह - प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् । योऽसौ नैवागमं जैनं, वेत्ति मिथ्यात्वमोहितः ॥ 30 ॥ व्याख्या - 'यः' साधुः 'प्रमादी' प्रमादयुक्तोऽपि 'आवश्यकत्यागात्' सामायिकादिषडावश्यकसाधकानुष्ठानपरिहारात् 'निश्चलं' निरालम्बं 'ध्यानमाश्रयेत्', 'असौ' साधुः 'मिथ्यात्वमोहितो' मिथ्याभावमूढः सन् 'जैनागमं' श्रीसर्वज्ञप्रणीतसूत्रं, नैव वेत्तीति, यतोऽसौ व्यवहारं न करोति निश्चयं नाप्नोति, जिनागमविद्भिस्तु व्यवहारपूर्वक एव निश्चयः साध्यः, यदागमः - Page #118 -------------------------------------------------------------------------- ________________ मिष्टान्नाभिलाषिदृष्टान्तः "जै जिणमयं पवज्जह, ता मा ववहारनिच्छए मुअह । ववहारनौच्छेए, तित्थुच्छेओ जओ भणिओ ॥ 228 ॥ " (पुष्पमाला) [ छाया - यदि जिनमतं प्रपद्यध्वं, तन् मा व्यवहारनिश्चयौ मुञ्चत । व्यवहारनयोच्छेदे, तीर्थोच्छेदो यतो भणितः ॥ 228 ॥ ] दृष्टान्तश्चात्र - यथा कश्चित्पुरुषः स्वस्मिन् गृहे सदैव कदन्नमात्रमास्वादयन् केनापि निमन्त्रितस्तस्य गृहेऽभुक्तपूर्वं मिष्टान्नाहारं भुक्तवान्, ततोऽसौ तदास्वादरसलोलुपतया स्वगृहकदन्नं निरास्वादमिति कृत्वा न भुङ्क्ते, तमेवातिदुष्प्रापं मिष्टान्नमेवाभिलषति, ततः स्वगृहे कदन्नादिकमभुञ्जन् मिष्टान्नं चाप्राप्नुवन्नुभयाभावतया सीदति, तथाऽयमपि कदाग्रहगृहीतो जीवः प्रमत्तगुणस्थानसाध्यं स्थूलमात्रपुण्यपुष्टिकारणं षडावश्यकादिककष्टक्रियाकर्माकुर्वाणः कदाचित् अप्रमत्तगुणस्थानलभ्यं निर्विकल्पमनोजनितसमाधिरूपनिरालम्बध्यानांशममृताहारकल्पं लब्धवान्, ततस्तज्जनितपरमानन्दसुखास्वादतया प्रमत्तगुणस्थानगतं षडावश्यकादिकष्टक्रियाकर्म कदन्नकल्पं मन्वानो न सम्यक् साधयति, मिष्टान्नाहारकल्पं निरालम्बध्यानं तु प्रथमसंहननाद्यभावान्नित्यं नाप्नोति, ततः षडावश्यकमकुर्वन् निरालम्बध्यानमप्राप्नुवंश्च स कदाग्रहगृहीतो जीवोऽप्युभयभ्रष्टतया ध्रुवं सीदति, तथा चाग्रेतनैर्विद्वद्भिः परमसंवेगगिरिशिखरमारूर्3हनिरालम्बध्यानसाधनमनोरथा एव कृताः श्रूयन्ते, तथा च पूर्वमहर्षयः - "चेतोवृत्तिनिरोधनेन करणग्रामं विधायोद्वसं, तत्संहृत्य गतागतं च मरुतो धैर्यं समाश्रित्य च । पर्यङ्केन मया शिवाय विधिवच्छून्यैकभूभृद्दरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् ॥ 1 ॥ Page #119 -------------------------------------------------------------------------- ________________ __ पूर्वमहर्षिभिर्निरालम्बनध्यानसाधनमनोरथा एव कृताः चित्ते निश्चलतां गते प्रशमिते रागाद्यविद्यामदे, विद्राणेऽक्षकदम्बके विघटिते ध्वान्ते भ्रमारम्भके । आनन्दे प्रविजृम्भिते पुरपतेर्ज्ञाने समुन्मीलिते, तथा श्रीसूरप्रभाचार्याः - "चिदाऽवदातैर्भवदागमानां, वाग्भेषजइ रागरुजं निवर्त्य । मया कदा प्रौढसमाधिलक्ष्मी-निर्वेक्ष्यते निर्वृतिनिळपेक्षा ॥ 1 ॥ रागादिहव्यानि मुहुलिहाने, ध्यानानले साक्षिणि केवलश्रीः । कलत्रतामेष्यति मे कदैषा, वपुळपायेऽप्यनुयायिनी या ॥ 2 ॥ " तथा श्रीहेमचन्द्रसूरयः - "वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वको मां, जरन्तो मृगयूथपाः ॥ 315 ॥ शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ? ॥ 316 ॥ " (योगशास्त्रम्) तथा मन्त्री वस्तुपाल: - "संसारव्यवहारतोऽरतमतिर्व्यावर्तकर्त्तव्यतावार्तामप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् । श्रीशत्रुञ्जयशैलगह्वरगुहामध्ये निबद्धस्थितिः, श्रीनाभेय ! कदा लभेय गलितज्ञेयाभिमानं मनः ॥ 5 ॥ " (आदीश्वरमनोरथमयं स्तोत्रम्) Page #120 -------------------------------------------------------------------------- ________________ दुष्प्राप्यवस्तुन एव मनोरथाः क्रियन्ते प्रत्याहारमनोहरं मुकुलयन् कल्लोललोलं मनः । त्वां चण्डांशुमरीचिमण्डलरुचिं साक्षादिवाऽऽलोकयन्, सम्पद्येय कदा चिदात्मकपरानन्दोर्मिसंवर्मितः ॥ 1 ॥ " ( ) तथा परसमयेऽपि भर्तृहरिः - "गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः, सम्प्राप्स्यन्ते जठरहरिणाः शृङ्गकण्डूविनोदम् ॥ 1 ॥ वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे विगुणपरिणामावधिगतिम् । कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, त्रियामां नेष्यामो गुरुगदिततत्त्वैकशरणाः ॥ 2 ॥ " ( ) तदेवं स्वसमयपरसमयप्रसिद्धैः पूर्वपुरुषैः परमात्मतत्त्वसंवित्तिमनोरथा एव कृताः, मनोरथाश्च लोके दुष्प्राप्यवस्तुन एव क्रियन्ते, न तु सुप्राप्यस्य, न खलु कोऽपि सदैव मिष्टान्नाहारं भुञ्जन् मिष्टान्नाहारमनोरथान् कुरुते, न च कश्चित्प्राज्यं साम्राज्यमनुभवन्नपि कदाऽहं राजा भविष्यामीति चिन्तयति, तस्मात्सर्वप्रकारेण प्रमत्तान्तगुणस्थानस्थैविवेकिभिः परमसंवेगारूडैः प्राप्तप्रौढाप्रमत्तगुणस्थानस्य वशतोऽपि शुद्धपरमात्मतत्त्वसंवित्तिमनोरथाः कार्याः, न तु षट्कर्मषडावश्यकादिव्यवहारक्रियाकर्मपरिहारः कार्यः, यतः - "योगिनः समतामेतां, प्राप्य कल्पलतामिव । सदाचारमयीमस्यां, वृत्तिमातन्वतां बहिः ॥ 1 ॥ Page #121 -------------------------------------------------------------------------- ________________ 94 सप्तममप्रमत्तगुणस्थानकम् ये ते योगग्रहग्रस्ताः, सदाचारपराङ्मुखाः । एवं तेषां न योगोऽपि, न लोकोऽपि जडात्मनाम् ॥ 2 ॥ " ( ) इति ॥ 30 ॥ तस्माद् यत्करणीयम्, तदाह - तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् । यावन्नाप्नोति सद्ध्यान-मप्रमत्तगुणाश्रितम् ॥ 31 ॥ व्याख्या - 'तस्मात्' पूर्वोक्तहेतुकारणात् साधुस्तावत् 'प्राप्तदोषनिकृन्तनं' दैवसिकाद्यासेवितातिचारच्छेदनं 'आवश्यकैः' सामायिकादिभिरेव 'कुर्यात्' करोतु, 'यावदप्रमत्तगुणाश्रितं' अप्रमत्तगुणस्थानसाध्यं सद्ध्यानं' निरालम्बध्यानं 'नाप्नोति' नासादयतीत्यर्थः । तथा प्रमत्तगुणस्थानस्थो जीवः प्रत्याख्यानकबन्धव्यवच्छेदात् 63 त्रिषष्टेर्बन्धकः, तथा तिर्यग्गतितिर्यगायुर्नीचैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदादाहारकद्वयोदयाच्चैकाशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ 31 / / ॥ इति प्रमत्तगुणस्थानकं षष्ठम् ॥ अथाप्रमत्तगुणस्थानमाह - चतुर्थानां कषायाणां, जाते मन्दोदये सति । भवेत्प्रमादहीनत्वा-दप्रमत्तो महाव्रती ॥ 32 ॥ व्याख्या - महाव्रतानि विद्यन्ते यस्यासौ 'महाव्रती' साधुः, 'अप्रमत्तो' अप्रमत्तगुणस्थानस्थो भवति, कस्मात् ? 'प्रमादहीनत्वात्' पूर्वोक्तपञ्चप्रकारप्रमादरहितत्वात्, क्व सति ? 'मन्दोदये जाते सति' मन्दः = अतीव्रविपाकः उदयः = अस्तित्वमात्रलक्षणो यत्रासौ मन्दोदयस्तस्मिन्मन्दोदये केषाम् ? 'चतुर्थानां कषायाणां' सज्वल Page #122 -------------------------------------------------------------------------- ________________ अप्रमत्तस्य सद्ध्यानारम्भकत्वम् नाभिधानक्रोधादीनाम् उपलक्षणत्वान्नोकषायाणां च । अयमर्थः - सञ्चलनकषायाणां नोकषायाणां च यथा यथा मन्दोदयो भवति, तथा तथा साधुरप्रमत्तो भवति । यदाह - "यथा यथा न रोचन्ते, विषयाः सुलभा अपि । तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम् ॥ 1 ॥ यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचन्ते, विषयाः सुलभा अपि ॥ 2 ॥ " ( ) ॥ 32 // अथ यथाऽप्रमत्तस्थ एव मोहनीयकर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाऽऽह - नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ॥ 33 ॥ सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः ॥ 34 ॥ ॥ युग्मम् ॥ व्याख्या - नष्टाशेषप्रमादो = निर्धाटिताखिलप्रमादः आत्मा = जीवो यस्यासौ 'नष्टाशेषप्रमादात्मा', व्रतानि = महाव्रतादीनि, शीलगुणाः = अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः = संयुक्तो 'व्रतशीलगुणान्वितः', ज्ञानं = सदागमाभ्यासलक्षणम्, ध्यानम् = एकाग्रतारूपम् तद् ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ 'ज्ञानध्यानधनः', अत एव 'मौनी' मौनवान्, यतो मौनवानेव ध्यानधनः स्यात्, यदाह - "तं नमत गृहीताखिलकालत्रयगतजगत्त्रयव्याप्तिः । यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः ॥ 1 ॥ " ( ) ततो ज्ञानध्यानधनो मौनी 'शमनाय' शमनार्थं 'क्षपणाय' क्षपणार्थं वा 'उन्मुखः' सम्मुखः, कृतोद्यम इत्यर्थः, 'शमनक्षपणोन्मुखः', Page #123 -------------------------------------------------------------------------- ________________ त्रिविधा योगिनः एवंविधो 'मुनिपुङ्गवः', 'सप्तकोत्तरमोहस्य' पूर्वोक्तसम्यक्त्वमिश्रमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः 'प्रशमाय' क्षपणोन्मुखः 'क्षयाय वा' 'सद्ध्यानसाधनारम्भं' निरालम्बध्यानप्रवेशप्रारम्भं 'कुरुते', निरालम्बध्याने प्रवेशे हि योगिनस्त्रिविधा भवन्ति यथा - प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाश्च । यदाह - "सम्यग्नैसर्गिकी वा विरतिपरिणतिं प्राप्य सांसर्गिकी वा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय । शश्वन्नासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः समाधेर्विदधति विधिनाऽऽरम्भमारम्भकास्ते ॥ 1 ॥ कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्वं समभ्यस्यति । सत्त्वानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येह तन्निष्ठता ॥ 2 ॥ उपरतबहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्यापद्मिनीपूर्णमध्ये । सततममृतमन्तर्मानसे यस्य हंसः, पिबति निरुपलेपः स्यात्तु निष्पन्नयोगी ॥ 3 ॥ " ( ) ॥ 33-34 // अथाप्रमत्तगुणस्थाने ध्यानसम्भवमाह - धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्ल-मपि स्यादंशमात्रतः ॥ 35 ॥ व्याख्या - 'जिनोदितं' जिनप्रणीतं 'धर्मध्यानं' मैत्र्यादिभेदभिन्नमनेकविधम्, यदाह - Page #124 -------------------------------------------------------------------------- ________________ अप्रमत्तगुणस्थाने ध्यानसम्भवः 97 "मैत्र्यादिचतुर्भेदं य-द्वाऽऽज्ञादिचतुर्विधम् । पिण्डस्थादि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् ॥ 1 ॥ " ( ) तत्र - "मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम् ॥ 443 ॥ __ (योगशास्त्रम्) आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम् ॥ 875 ॥ " (योगशास्त्रान्तरश्लोकः) इति पूर्वमेव प्रदर्शितम् । "स्यात्पिण्डस्थं ध्यानमात्माङ्गसङ्गि, स्वान्तं वाणीव्यापरूपं पदस्थम् । रूपस्थं सङ्कल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव ॥ 1 ॥ " ( ) तदेवंविधं जिनोदितं धर्मध्यानं 'अत्र' अप्रमत्तगुणस्थाने 'मुख्यवृत्त्या' प्रधानतया 'भवति', तथा 'रूपातीततया' कृत्वा 'शुक्लमपि' शुक्लध्यानमपि 'अंशमात्रतः' अत्र गौणतया स्यादेवेति ॥ 35 ॥ अथावश्यकानामभावेऽपि शुद्धिमाह - इत्येतस्मिन् गुणस्थाने, नो सन्त्यावश्यकानि षट् । सन्ततध्यानसद्योगा-च्छुद्धिः स्वाभाविकी यतः ॥ 36 ॥ व्याख्या - इतीति पूर्वोक्तस्वरूपे 'एतस्मिन्' अप्रमत्तगुणस्थाने 1. योगशास्त्रन्तरश्लोकेषु तु 'धर्म्य ध्यानं चतुर्विधम्' इति पाठः । Page #125 -------------------------------------------------------------------------- ________________ द्रव्यतीर्थं भावतीर्थञ्च 'आवश्यकानि' सामायिकादीनि षडपि 'नो सन्ति' न विद्यन्ते, कोऽर्थः ? सामायिकादीनां षण्णामप्यावश्यकानां व्यवहारक्रियारूपाणामत्र गुणस्थाने निवृत्तिः, न तु नैश्चयिकी सामायिकादीनां निवृत्तिः, तेषां ह्यात्मगुणत्वात्, 'आया सामाइए, आया सामाइअस्स अट्टे' [ छाया - आत्मा सामायिकम्, आत्मा सामायिकस्यार्थः । ] इत्याद्यागमवचनादिति । कुतः कारणादावश्यकानि नो सन्ति ? 'यतो' यस्मात्कारणाद् अत्र 'सन्ततध्यानसद्योगात्' निरन्तरसद्ध्यानसद्भावात् 'स्वाभाविकी' सहजनितैव सङ्कल्पविकल्पमालाऽभावादात्मैकस्वभावरूपा निर्मलता भवति, अत्र गुणस्थाने वर्तमानो जीवो भावतीर्थावगाहनात्परमां शुद्धिमाप्नोत्येव, यदाह - "दाहोवसमं तण्हाइ, छेअणं मलपवाहणं चेव । तिहि~ अत्थेहि~ निउत्तं, तम्हा तं दव्वओ तित्थं ॥ 114 ॥ कोहम्मि उ निग्गहिए, दाहस्सोवसमणं हवै तित्थं । लोहंमि उ निग्गहिए, तण्हाए छेअणं जाण ॥ 115 ॥ अट्टविहं कम्मरयं, 'बहुएहि~ भवेहि~ संचिअं जम्हा । तवसंजमेण धोअइ, तम्हा तं भावओ तित्थं ॥ 116 ॥ " (संबोधसत्तरी) [ छाया - दाहोपशमः तृष्णाया-श्छेदनं मलप्रवाहणं चैव । त्रिभिरथैर्नियुक्तं, तस्मात्तद्रव्यतस्तीर्थम् ॥ 114 ॥ क्रोधे तु निगृहीते, दाहस्योपशमनं भवति तीर्थम् । लोभे तु निगृहीते, तृष्णायाश्छेदनं जानीहि ॥ 115 ॥ 1. संबोधसत्तरिग्रन्थे तु 'होई' इति पाठः । 2. संबोधसत्तरिग्रन्थे तु 'बहुभवेहिं u' इति पाठः । Page #126 -------------------------------------------------------------------------- ________________ अपूर्वकरणादिक्षीणमोहान्तपञ्चगुणस्थानानां सामान्यस्वरूपम् 99 अष्टविधं कर्मरजः, बहुकैरपि भवैः सञ्चितं यस्मात् । तप:संयमेन क्षालयति, तस्मात्तद्भावतस्तीर्थम् ॥ 116 ॥ ] अन्यच्च - "रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्र्ल्य्मुप्ग्तेऽन्त्र्विक्ल्पेन्द्र्जाले। भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् ॥ 1 ॥ " ( ) इति । तथाऽप्रमत्तगुणस्थानस्थो जीवः शोकारत्यस्थिराशुभायशोऽसातव्यवच्छेदादाहारकद्विकबन्धाच्चैकोनषष्टेर्बन्धको भवति, तथा च यदि देवायुरपि न बध्यते, तदाऽष्टपञ्चाशतो बन्धकः, तथा स्त्यानद्धित्रिकाहारकद्विकोदयव्यवच्छेदात् षट्सप्ततेर्वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति ॥ 36 ॥ ॥ इत्यप्रमत्तगुणस्थानकं सप्तमम् ॥ अथापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहाख्यानां पञ्चानामपि गुणस्थानानां नामार्थं प्रथमं सामान्येन श्लोकद्वयेनाऽऽह - अपूर्वात्मगुणाप्तित्वा-दपूर्वकरणं मतम् । भावानामनिवृत्तित्वा-दनिवृत्तिगुणास्पदम् ॥ 37 ॥ अस्तित्वात्सूक्ष्मलोभस्य, भवेत्सूक्ष्मकषायकम् । शमनाच्छान्तमोहं स्यात्, क्षपणाक्षीणमोहकम् ॥ 38 ॥ व्याख्या - य एवाप्रमत्तसंयतः सप्तमगुणस्थानवर्ती दर्शितः, स एव सञ्चलनकषायाणां नोकषायाणां वाऽत्यन्तं मन्दोदये सति प्राप्तापूर्वपरमाह्लादैकमयं करणं परिणामरूपं यत्र तदपूर्वकरणनाम गुणस्थानमष्टमं Page #127 -------------------------------------------------------------------------- ________________ 100 अपूर्वकरणाद्यांशादेव श्रेणिद्वयारोहः 'मतम्', कस्मात् ? 'अपूर्वात्मगुणाप्तित्वात्' अपूर्वाणामात्मगुणानामाप्तिः सम्प्राप्तिस्तस्या भावोऽपूर्वात्मगुणाप्तित्वं तस्मात् । तथा दृष्टश्रुतानुभूतभोगाकाङ्क्षादिसङ्कल्पविकल्परहितनिश्चलपरमात्मैकतत्त्वैकाग्रध्यानपरिणतिरूपाणां 'भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदं' गुणस्थानं भवति, तच्चानिवृत्तिबादरं यदुच्यते तदत्र बादराणां कषायाणामप्रत्याख्यानादिद्वादशानां नवानां नोकषायाणां च शमकः शमनाय क्षपकः क्षपणाय प्रगुणो भवतीत्यतः कारणादनिवृत्तिबादरमित्युच्यते, तन्नवमं गुणस्थानम् । / 37 / / ___ तथा सूक्ष्मपरमात्मतत्त्वभावनाबलेन विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतस्य लोभस्यैकस्यास्तित्वं यत्र तत्सूक्ष्मकषायकं दशमं गुणस्थानं भवति । तथा उपशमकस्यैव परमोपशममूर्तेः निजसहजस्वभावसंविद्वलेन सकलमोहस्य 'शमनाद्' 'उपशान्तमोहम्' एकादशं गुणस्थानं भवति 11, तथा क्षपकस्यैव क्षपकश्रेणिमार्गेण दशमगुणस्थानादेव निष्कषायशुद्धात्मभावनाबलेन सकलमोहस्य क्षपणात्क्षीणमोहं द्वादशं गुणस्थानं भवति इति सामान्यार्थः ॥ 38 / / अथापूर्वकरणाद्यांशादेव श्रेणिद्वयाऽऽरोहमाह - तत्रापूर्वगुणस्थाना-द्यांशादेवाधिरोहति । शमको हि शमश्रेणिं, क्षपकः क्षपकावलीम् ॥ 39 ॥ व्याख्या - 'तत्र' तस्मिन्नपूर्वगुणस्थानारोहसमयेऽपूर्वकरणस्यैवाद्यांशादेव 'शमकः' शमश्रेणिमारोहति, 'क्षपकः क्षपकावली' = क्षपकश्रेणिमधिरोहति ॥ 39 ॥ अथ प्रथममुपशमश्रेण्यारोहयोग्यतामाह - पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः । सन्ध्यायन्नाद्यशुक्लांशं, स्वां श्रेणी शमकः श्रयेत् ॥ 40 ॥ Page #128 -------------------------------------------------------------------------- ________________ उपशमश्रेण्यारोहयोग्यता 101 व्याख्या - अनोपशमकी मुनिराद्यशुक्लांशं = शुक्लध्यानस्य प्रथमं पादं वक्ष्यमाणलक्षणं 'सन्ध्यायन्' 'स्वां श्रेणी' उपशमश्रेणी 'शमकः' 'श्रयेत्' प्रतिपद्येत, कथम्भूतः ? 'पूर्वज्ञः' पूर्वगतश्रुतधरः, 'शुद्धिमान्' निरतिचारचारित्रः 'आद्यैस्त्रिभिः संहननैः' = वज्रऋषभनाराचऋषभनाराचनाराचलक्षणैर्युक्तः, एवंविधो मुनिरुपशमश्रेणी श्रयेदिति ॥ 40 ॥ अथोपशमश्रेण्यारूढस्याल्पाऽऽयुषो गतिं दीर्घायुषः कृत्यं चाऽऽह - श्रेण्यारूढः कृते काले-'हमिन्द्रेष्वेव गच्छति । पुष्टायुस्तूपशान्तान्तं, नयेच्चारित्रमोहनम् ॥ 41 ॥ व्याख्या - यो मुनिरल्पायुरुपशमश्रेणिमारोहति, स 'श्रेण्यारूढः' 'काले' आयुस्त्रुटिलक्षणे 'कृते' सति 'अहमिन्द्रेष्वेव' सर्वार्थसिद्धादिदेवेष्वेव प्रयाति, परं यः प्रथमसंहननो भवति, अपरसंहननानामनुत्तरेषु गमनासम्भवात्, यदाह - "छेवद्वेण उ गम्मै, चौरो जा कप्प कीलिआईसुं । चउसु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ 162 ॥ " (बृहत्सङ्ग्रहणी) [ छाया - सेवार्तेन तु गम्यते, चतुरो यावत् कल्पान् कीलिकादिषु । चतुर्पु द्विद्विकल्पवृद्धिः, प्रथमेन यावत्सिद्धिरपि ॥ 162 ॥ ] तथा यः सप्तलवाधिकायुष्को भवति स मुक्तिगमनयोग्यश्च भवति, स एव सर्वार्थसिद्धादौ याति, यदाह - "सत्तलवा जै आउं, पहुप्पमाणं तओ हु सिज्झता । तत्तिअमित्तं न हुअं, तत्तो लवसत्तमा जाया ॥ 1 ॥ Page #129 -------------------------------------------------------------------------- ________________ 102 उपशमश्रेणिकः कथं मुक्तिगमनयोग्यः ? सव्वट्ठसिद्धनामे, उक्कोसठिईसु विजयमाईसुं । एगावसेसगब्भा, हवंति लवसत्तमा देवा ॥ 2 ॥ " ( ) [ छाया - सप्त लवा यदि आयुः, प्राभविष्यत् ततः खल्वसेत्स्यन्नेव । तावन्मानं नाभूत्, ततो लवसप्तमा जाताः ॥ 1 ॥ सर्वार्थसिद्धनाम्नि (विमाने ), उत्कृष्टस्थितिषु विजयादिषु । एकावशेषगर्भा, भवन्ति लवसप्तमा देवाः ॥ 2 ॥ ] आह - ननु उपशमश्रेणिकः कथं मुक्तिगमनयोग्य: स्यात् ? उच्यते - सप्त लवा मुहूर्त्तस्यैकादशभागरूपा भवन्ति, 'लवसत्तहत्तरीए होइ मुहत्तो' (छाया - लवसप्तत्या भवति मुहूर्तः । ) इति वचनात्, ततो लवसप्तकावशेषायुरेवोपशमकः खण्डश्रेणिक एव पराङ्मुखो वलति, सप्तमं गुणस्थानमागत्य पुनः क्षपकश्रेणिमारुह्य सप्तलवान्तरे च क्षीणमोहान्तं गत्वाऽन्तकृत्केवली भूत्वा मुक्ति गच्छतीत्यदोषः, तथा यस्तु पुष्टायुरपशमश्रेणी प्रतिपद्यते, स चाखण्डश्रेणिकः 'चारित्रमोहनं' चारित्रमोहनीयं कर्म 'उपशान्तान्तम्' एकादशगुणस्थानप्रान्तं 'नयेद्' उपशमं प्रापयेदिति ॥ 41 ॥ अथोपशमक एवापूर्वादिगुणस्थानकेषु यत्करोति, तदाह - अपूर्वादिद्वयैकैक-गुणेषु शमकः क्रमात् । करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् ॥ 42 ॥ व्याख्या - 'शमकः' सप्तकोत्तरमोहसञ्चलनलोभवर्जप्रकृतिविंशतेरपूर्वानिवृत्तिलक्षणे गुणस्थानद्वये 'शान्ति' शमनं 'करोति', ततः क्रमेण सूक्ष्मसम्परायगुणस्थाने सञ्चलनलोभस्य सूक्ष्मत्वं करोति, ततः क्रमेणोपशान्तमोहगुणस्थानके 'तच्छमं' तस्य = सूक्ष्मलोभस्य शमं = सर्वथोपशमं करोति । तथाऽत्रोपशान्तमोहगुणस्थाने जीव एकप्रकृतेर्बन्धकः, एकोनषष्टिप्रकृतिवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ॥ 42 ॥ Page #130 -------------------------------------------------------------------------- ________________ उपशान्तमोहाच्च्यवनम् 103 अथोपशान्तमोहगुणस्थाने यादृशं सम्यक्त्व-चारित्र-भाव-लक्षणं त्रयं भवति, तदाह - शान्तदृग्वृत्तमोहत्वा-दत्रौपशमिकाभिधे । स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः ॥ 43 ॥ व्याख्या - 'अत्र' उपशान्तगुणस्थानके दर्शनचारित्रमोहनीयस्योपशमात् 'सम्यक्त्वचारित्रे' औपशमिके एव भवतः । तथाऽत्र भावोऽप्युपशमात्मकः, न तु क्षायिकक्षायोपशमिकौ भावाविति ॥ 43 / / अथोपशान्तमोहाच्च्यवनमाह - वृत्तमोहोदयं प्राप्यो-पशमी च्यवते ततः । अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते ॥ 44 ॥ व्याख्या - 'उपशमी' 'वृत्तमोहोदयं' चारित्रमोहनीयोदयं 'प्राप्य' 'ततः' उपशान्तमोहात् 'च्यवते' पुनर्मोहजनितप्रमादकालुष्ये पतति, युक्तोऽयमर्थः, यस्मात्कारणात् 'तोयं' जलं 'अधःकृतमलं' तलोपविष्टमलत्वादुपरि निर्मलमपि किमपि प्रेरणानिमित्तं प्राप्य 'पुनः' 'मालिन्यमश्नुते' मलिनभावं प्राप्नुयादिति, यदाह - ___ "सुअकेवलि आहारग, उज्जुमई उवसंतगावि हु पमाया । हिंडंति भवमणंतं, तयणंतरमेव caugaiA ॥ 1 ॥ " ( ) [ छाया - श्रुतकेवलिन आहारका, ऋजुमतयः उपशान्तका अपि च प्रमादात् । हिण्डन्ति भवमनन्तं, तदनन्तरमेव चतुर्गतिकाः ॥ 1 ॥ ] ॥ 44 / / अथोपशमकानां गुणस्थानकेष्वारोहावरोहावाह - अपूर्वाद्यास्त्रयोऽप्यूश्2a-मेकं यान्ति शमोद्यताः । चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः ॥ 45 ॥ Page #131 -------------------------------------------------------------------------- ________________ 104 उपशमश्रेणीनां सम्भवसङ्ख्या व्याख्या - 'अपूर्वाद्यास्त्रयोऽपि शमोद्यताः' त्रयोऽप्युपशमका ऊर्ध्वमारोहमाश्रित्य एकमेव गुणस्थानं यान्ति, कोऽर्थः ? अपूर्वकरणगुणस्थानादनिवृत्तिबादरं यान्ति, तद्वर्तिनः सूक्ष्मसम्परायं यान्ति, तद्वर्तिनश्चोपशान्तमिति, तथाऽपूर्वाद्याश्चत्वारोऽप्युपशमकाः 'च्युतौ' च्यवनविषये 'आद्यं' मिथ्यात्वगुणस्थानं यान्ति 'वा' अथवा 'अन्त्यदेहिनः' चरमशरीराः सप्तमगुणस्थानं यावद् यान्ति, ते च सप्तमात्पुनः क्षपकश्रेणिमारोहन्ति, परमेकवारं कृतोपशमा एव क्षपकत्वं कुर्वन्ति, न तु तत्रैव भवे द्विवेलं कृतोपशमाः, यदाह - "जीवो हु एगजम्मंमि, इक्कसि उवसामगो । खयंपि कुज्जा नो कुज्जा, दोवारे उवसामगो ॥ 1 ॥ " ( ) [ छाया - जीवश्चैकजन्मनि, एकश उपशमकः । क्षयमपि कुर्यात् नो कुर्यात्, द्विकृत्व उपशमकः ॥ 1 ॥ ] ॥ 45 // अथोपशमश्रेणीनां सम्भवसङ्ख्यामाह - आसंसारं चतुर्वार-मेव स्याच्छमनावली । जीवस्यैकभवे वार-द्वयं सा यदि जायते ॥ 46 ॥ व्याख्या - 'शमनावली' शम श्रेणी 'जीवस्य' प्राणिनः 'आसंसारं' अनादिसान्तं संसारं यावत् 'चतुरं' वारचतुष्टयमेव स्यात्, सा चोपशमश्रेणिर्जीवस्य 'एकभवे' एकभवमध्ये 'यदि' कदाचिज्जायते, तदा 'वारद्वयम्', यदाह - "उवसमसेणिचौक्नं, जायै जीवस्स आभवं नूणं । 'सा पुण दो एगभवे, खवगस्सेणी पुणो एगा ॥ 769 ॥ " (प्रवचनसारोद्धारः) 1. प्रवचनसारोद्धारे तु 'ता' इति पाठः । Page #132 -------------------------------------------------------------------------- ________________ 105 उपशमश्रेणिस्थापना [ छाया - उपशमश्रेणिचतुष्कं, जायते जीवस्याभवं नूनम् । ___ सा पुनढे एकभवे, क्षपकश्रेणिः पुनरेका ॥ 769 ॥ ] उपशमश्रेणिस्थापना चेयम् - "अणदंसनपुंसित्थी-वेअच्छक्कं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥ 1 ॥ " (प्रवचनसारोद्धारः 700, सङ्ग्रहशतकम् 54, शतक( पञ्चम)कर्मग्रन्थः 98, पदार्थस्थापनासङ्ग्रहः 56, विचारसार: 363) [छाया - अनदर्शनपुंसकस्त्रीवेद( हास्यादि षट्कं च पुरुषवेदं च । द्वौ द्वौ ( अप्रत्याख्यानप्रत्याख्यानौ ) एकान्तरितौ ( सज्वलनान्तरितौ ) सदृशे सदृशं (क्रोधमानमायालोभान् ) उपशमयति ॥ 1 ॥ ] सं. लोभ 1 a.pra. लोभ. 2 सं. माया 1 a. प्र. माया 2 सं. मान 1 a. प्र. मान 2 सं. क्रो. 1 a. प्र. क्रो. 2 पुरु. 1 हास्यादि. 6 स्त्री. 1 नपुं. 1 दर्शन 3 अनन्ता 4 ॥ 46 / / ॥ इत्युपशमश्रेणिः ॥ अथ क्षपकश्रेणिलक्षणमाह - अतो वक्ष्ये समासेन, क्षपकश्रेणिलक्षणम् । योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते ॥ 47 ॥ व्याख्या - 'अतः' परं 'समासेन' सङ्क्षपेण तस्याः क्षपकश्रेणेर्लक्षणं 'वक्ष्ये', 'यां' क्षपकश्रेणी समारुह्य 'योगी' क्षपको मुनिः 'कर्मक्षयं कर्तुं प्रवर्तते' ॥ 47 ॥ अथाष्टमगुणस्थानादर्वाक् याः कर्मप्रकृती: क्षपकः क्षपयति, ताः श्लोकत्रयेणाह - Page #133 -------------------------------------------------------------------------- ________________ 106 अष्टमगुणस्थानादर्वाक् याः कर्मप्रकृती: क्षपकः क्षपयति अनिबद्धायुषः प्रान्त्य-देहिनो लघुकर्मणः । असंयतगुणस्थाने, नरकायुः क्षयं व्रजेत् ॥ 48 ॥ तिर्यगायुः क्षयं याति, गुणस्थाने तु पञ्चमे । सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् ॥ 49 ॥ धर्मध्याने कृताभ्यासः, प्राप्नोति स्थानमष्टमम् ॥ 50 ॥ ___॥tribhirvishesskm // व्याख्या - 'प्रान्त्यदेहिनः' चरमशरीरस्य 'अबद्धायुषः' अकृतायुर्बन्धस्य 'लघुकर्मणः' अल्पकर्मणः = alpakA~zasya क्षपकस्य 'असंयतगुणस्थाने' चतुर्थे गुणालये 'नरकायुः क्षयं व्रजेत्' नरकयोग्यायुः क्षयं याति, तथा 'पञ्चमे गुणस्थाने तिर्यगायुः क्षयं याति', 'सप्तमे' गुणस्थाने 'त्रिदशायुः' देवायुरपि क्षयं याति, तथा तत्र सप्तमे गुणस्थाने 'दृग्मोहस्य सप्तकमपि' क्षयं याति, ततः क्षपकः साधुरष्टाचत्वारिंशदधिकशतकर्मप्रकृतिमध्यादेता दश प्रकृतीः क्षयं नीत्वाऽष्टत्रिंशदधिकशतप्रकृतिसत्ताकोऽष्टमं स्थानं 'प्राप्नोति' लभते, कथम्भूतः ? 'धर्मध्याने कृताभ्यासः' उत्कृष्टे धर्मध्याने रूपातीतलक्षणे कृतोऽभ्यासो येन स तथा, अभ्यासः = पुनः पुनरासेवनम्, तेनैवाभ्यासयोगेन तत्त्वप्राप्तिः स्यात्, यदाह - "अभ्यासेन जिताहारो-'भ्यासेनैव जितासनः । अभ्यासेन जितश्वासो-'भ्यासेनैवानिलत्रुटि: ॥ 1 ॥ अभ्यासेन स्थिरं चित्त-मभ्यासेन जितेन्द्रियः । अभ्यासेन परानन्दो-'भ्यासेनैवात्मदर्शनम् ॥ 2 ॥ Page #134 -------------------------------------------------------------------------- ________________ 107 ध्यातुः स्वरूपम् अभ्यासवर्जितैर्ध्यानैः, शास्त्रस्थैः फलमस्ति नो । भवेन्न हि फलैस्तृप्तिः, पानीयप्रतिबिम्बितैः ॥ 3 ॥ " ( ) ततोऽभ्यासादेव 'विशुद्धधीः' निर्मलतत्त्वानुयायिबुद्धिरिति ॥ 4849-50 ॥ अथात्राष्टमे गुणस्थाने क्षपकस्य शुक्लध्यानारम्भमाह - तत्राष्टमे गुणस्थाने, शुक्लसद्ध्यानमादिमम् । ध्यातुं प्रक्रमते साधु-राद्यसंहननान्वितः ॥ 51 ॥ व्याख्या - क्षपकः 'साधुस्तत्राष्टमे गुणस्थाने' 'शुक्लसद्ध्यानं' शुक्लनामकं प्रधानं ध्यानम्, आद्यं = प्रथमं पृथक्त्ववितर्कसप्रविचारलक्षणं वक्ष्यमाणं 'ध्यातुं प्रक्रमते', कथम्भूतः साधुः ? 'आद्यसंहननान्वितो' वज्रर्षभनाराचनामकप्रथमसंहननयुक्त इति ॥ 51 / / अथ ध्यातुरेव स्वरूपं श्लोकद्वयेनाऽऽह - निष्पकम्पं विधायाथ, दृढं पर्यमासनम् । नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः ॥ 52 ॥ विकल्पवागुराजाला-दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति ॥ 53 ॥ व्याख्या - 'अथ' अनन्तरं 'योगीन्द्रः' क्षपकमुनीन्द्रः, व्यवहारमाश्रित्य 'ध्यातुमर्हति' = ध्यानारम्भयोग्यो भवतीति सम्बन्धः, किं कृत्वा ? 'पर्यङ्कासनं' 'दृढं' निबिडबन्धं 'विधाय', कथम्भूतम् ? 'निष्प्रकम्पं' निश्चलम्, यत आसनजय एव ध्यानस्य प्रथमः प्राणः, यदाह Page #135 -------------------------------------------------------------------------- ________________ 108 ध्यातुः स्वरूपम् "आहारासणनिद्दाजयं च, काऊण जिणवरमएणं । झाइज्झइ निआप्पा, उवइटुं जिणवरिदेणं ॥ 64 ॥ " (वैराग्यरसायनम्) [ छाया - आहारासननिद्राजयं च, कृत्वा जिनवरमतेन । ध्यायते निजक आत्मा, उपदिष्टं जिनवरेन्द्रेण ॥ 64 ॥ ] तत्र पर्यङ्कासनम् - "स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति । पर्यो नाभिगोत्तान-दक्षिणोत्तरपाणिकः ॥ 451 ॥ " (योगशास्त्रम्) कैश्चित्सिद्धासनमित्युच्यते, यथा - "योनि वामपदाऽपरेण निबिडं सम्पीड्य शिश्नं हनु, न्यस्योरस्यचलेन्द्रियः स्थिरमना लोलां च ताल्वन्तरे । वंशस्थैर्यतयाऽभितिनिश्चलदृशा पश्यन् ध्रुवोरन्तरं, योगी योगविधिप्रसाधनकृते सिद्धासनं साधयेत् ॥ 1 ॥ " ( ) अथवाऽऽसननियमो नास्ति, यदाह - "यस्मिन् यस्मिन्नासनेऽभ्यस्यमाने, चेतःस्थैर्य जायते तत्र तत्र । कार्यो यत्नः पद्मपर्यङ्ककायोत्सर्गकांहिद्व्यंह्रिवज्रासनादौ ॥ 1 ॥ " ( ) कथम्भूतो योगीन्द्रः ? 'नासाग्रदत्तसन्नेत्रः' नासाग्रे दत्ते = न्यस्ते सती प्रसन्ने नेत्रे = लोचने यस्य स तथा, यतो नासाग्रन्यस्तलोचनो हि ध्यानसाधको भवति । यदाह ध्यानदण्डकस्तुतौ - Page #136 -------------------------------------------------------------------------- ________________ 109 ध्यातुः स्वरूपम् "नासावंशाग्रभागस्थितनयनयुगो मुक्तताराप्रचारः, शेषाक्षक्षीणवृत्तिस्त्रिभुवनविवरोद्धान्तयोगैकचक्षुः । पर्यङ्कातङ्कशून्यः परिगलितघनोच्छासनिःश्वासवातः, सध्यानारूढमूर्तिश्चिरमवतु जिनो जन्मसम्भूतिभीतेः ॥ 1 ॥ " ( ) पुनः कथम्भूतः ? 'किञ्चिदुन्मीलितेक्षणः' किञ्चिदुन्मीलिते = न्मीलिते अक्षिणी भवतः । यदाह - "गम्भीरस्तम्भमूर्तिर्व्यपगतकरणव्यापृतिर्मन्दमन्दं, प्राणायामो ललाटस्थलनिहितमना दत्तनासाग्रदृष्टिः । नाप्युन्मीलन्निमीलन्नयनमतितरां बद्धपर्यङ्कबन्धो, ध्यानं प्रध्याय शुक्लं सकलविदनवद्यः स पायाज्जिनो वः ॥ 1 ॥ " ( ) पुनरपि कथम्भूतः ? 'दूरोत्सारितमानसो' विरलीकृतचित्तः, कस्मात् ? 'विकल्पवागुराजालात्' कल्पनावागुरिकाबन्धात्, यतो विकल्पा एव बाढं कर्मबन्धनहेतवः, यदाह - "अशुभा वा शुभा वाऽपि, विकल्पा यस्य चेतसि । स स्वं बध्नात्ययःस्वर्ण-बन्धनाभेन कर्मणा ॥ 1 ॥ वरं निद्रा वरं मूर्छा, वरं विकलतापि वा । न त्वार्त्तरौद्रदुर्लेश्या-विकल्पाऽऽकुलितं मनः ॥ 2 ॥ " ( ) भूयः कथम्भूतः ? 'संसारोच्छेदनोत्साहः' संसारोच्छेदनार्थं = भवपरिहारार्थम् उत्साहः = उद्यमो यस्य स तथा, भवच्छेदकध्यानार्थमुत्साहवतां हि योगसिद्धिः स्यात्, यदाह - Page #137 -------------------------------------------------------------------------- ________________ 110 पूरकप्राणायामः "उत्साहान्निश्चयाद्वैर्या-त्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात्, षड्भिर्योगः प्रसिद्ध्यति ॥ 411 ॥ " (योगबिन्दुः ) ॥ 52-53 ॥ अथ प्राणायाममाह - अपानद्वारमार्गेण, निस्सरन्तं य्थेच्छ्या। निरुध्योर्ध्वप्रचाराप्ति, प्रापयत्यनिलं मुनिः ॥ 54 ॥ व्याख्या - 'मुनिः' योगीन्द्रः 'अनिलं' = पवनं 'ऊर्ध्वप्रचाराप्ति' दशमद्वारगोचरताप्राप्ति 'प्रापयति', किं कृत्वा ? 'अपानद्वारमार्गेण' पायुवफ्ना पवनं 'यथेच्छया निस्सरन्तं' स्वस्वभावेन गच्छन्तं 'निरुध्य' सङ्कोच्य, मूलबन्धयुक्त्याऽपानपवनमाकुञ्च्येत्यर्थः, mUlabandhazcAyam"pANibhAgena सम्पीड्य, योनिमाकुञ्चयेद् गुदम् । अपानमूर्ध्वमाकृष्य, मूलबन्धो निगद्यते ॥ 1 ॥ " ( ) इदमाकुञ्चनकर्मैव प्राणायामस्य मूलम्, यदुक्तं ध्यानदण्डकस्तुतौ - "सङ्कोच्यापानरन्ध्र हुतवहसदृशं तन्तुवत्सूक्ष्मरूपं, धृत्वा हृत्पद्मकोशे तदनु च गलके तालुनि प्राणशक्तिम् । नीत्वा शून्यातिशून्यां पुनरपि खगति दीप्यमानां समन्तालोकालोकावलोकां कलयति स कलां यस्य तुष्टो जिनेशः ॥ 1 ॥ " ( ) ॥ 54 // अथ पूरकप्राणायाममाह - द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् । पूरयत्यतियत्नेन, पूरकध्यानयोगतः ॥ 55 ॥ व्याख्या - योगी पूरकध्यानयोगाद् 'अतियत्नेन' अतिप्रयत्नेन कोष्ठं Page #138 -------------------------------------------------------------------------- ________________ रेचकप्राणायामः 111 सकलदेहगतं नाडीगणं वा पवनेन 'पूरयति', किं कृत्वा ? 'द्वादशा लपर्यन्तं समीरणं समाकृष्य' द्वादशाङ्गुलप्रमाणं बहिस्तात्पवनं समन्तादाकृष्य । अत्रायमर्थः - पवनो नभस्तत्त्वे वहमाने नासान्तःस्थ एव भवति, तेजस्तत्त्वे वहमाने चत्वार्यङ्गलानि बहिस्तादूर्ध्वगः स्फुरति, वायुतत्त्वे वहमाने षडङ्गलानि बहिस्तात्तिरश्चीनश्चरति, पृथ्वीतत्त्वे वहमानेऽष्टाङ्गलानि यावद्बहिर्मध्यमभावेन तिष्ठति, जलतत्त्वे वहमाने द्वादशाङ्गलानि यावदधस्ताद्वहति, यदाह - "नासान्त भसोऽब्ध्यंहयष्टार्कसङ्ख्याङ्गलोत्तरा । तेजोवायुपृथिव्यम्बुबहिर्गतिरुदाहृता ॥ 1 ॥ " ( ) ततो द्वादशाङ्गलपर्यन्तं वारुणमण्डलप्रचारावसरेऽमृतमयं पवनं समाकृष्येत्यर्थः, एतच्च पूरकध्यानं कर्मतया केचिदाहुः - "वक्रघ्राणप्राणमाकृष्य तेन, स्थानं भित्त्वा ब्रह्मसूरीश्वराणाम् । स्थूलाः सूक्ष्मा नाडिकाः पूरयेद्यद्, विज्ञातव्यं कर्म तत्पूरकाख्यम् ॥ 1 ॥ " ( ) ॥ 55 / / अथ रेचकप्राणायाममाह - निस्सार्यते ततो यत्ना-न्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्या-द्रेचकाख्यः प्रभञ्जनः ॥ 56 ॥ व्याख्या - 'ततः' पूरकादनन्तरं 'योगिना' साधकेन 'योगसामर्थ्यात्' प्राणायामाभ्यासबलाद् 'रेचकाख्यः प्रभञ्जनो' रेचकनामा पवनो 'नाभिपद्मोदरात्' नाभिपङ्कजकोटरात् 'शनैः' मन्दं मन्दं 'यत्नाद्' आदरात् 'निस्सार्यते' बहिक्षिप्यते, तद्रेचकध्यानम्, यदाह - Page #139 -------------------------------------------------------------------------- ________________ 112 कुम्भकध्यानम् "वज्रासनस्थिरवपुः स्थिरधीः, स्वचित्तमारोप्य रेचकसमीरणजन्मचक्रे । स्वान्तेन रेचयति नाडिगतं समीरं, तत्कर्म रेचकमिति प्रतिपत्तिमेति ॥ 1 ॥ " ( ) ॥ 56 // अथ कुम्भकध्यानमाह - कुम्भवत्कुम्भकं योगी, श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् ॥ 57 ॥ व्याख्या - 'योगी' 'कुम्भकं' कुम्भकाख्यं 'श्वसनं' पवनं 'नाभिपङ्कजे' नाभिकमले 'कुम्भकध्यानयोगेन' कुम्भककर्मप्रयोगेण 'कुम्भवद्' घटवद् = घटाकारं कृत्वा सुतरां स्थिरं 'कुरुते', यदाह - "चेतसि श्रयति कुम्भकचक्रं, नाडिकासु निबिडीकृतवातः । कुम्भवत्तरति यज्जलमध्ये, तद्वदन्ति किल कुम्भककर्म ॥ 1 ॥ " ( ) ॥ 57|| अथ पवनजयेन मनोजयमाह - इत्येवं गन्धवाहाना-माकुञ्चनविनिर्गमौ । संसाध्य निश्चलं धत्ते, चित्तमेकाग्रचिन्तने ॥ 58 ॥ व्याख्या - यत्र मनस्तत्र पवनो, यत्र पवनस्तत्र मनो वर्तते, yadAha"dugdhAmbuvatsammilitau सदैव, तुल्यक्रियौ मानसमारुतौ हि । यावन्मनस्तत्र मरुत्प्रवृत्तिर्यावन्मरुत्तत्र मनःप्रवृत्तिः ॥ 1 ॥ तत्रैकनाशादपरस्य नाश, एकप्रवृत्तेरपरप्रवृत्तिः । विध्वस्तयोरिन्द्रियवर्गशुद्धि-स्तद्ध्वंसनान्मोक्षपदस्य सिद्धिः ॥ 2 ॥ " ( ) इति। Page #140 -------------------------------------------------------------------------- ________________ भावस्यैव प्राधान्यम् 113 तत 'इत्येवं' अमुना पूर्वोक्तप्रकारेण पूरकरेचककुम्भकक्रमेण 'गन्धवाहानां' पवनानां 'आकुञ्चनविनिर्गमौ संसाध्य' वातानां सङ्ग्रहमोक्षावभ्यस्य 'चित्तं' मनः 'एकाग्रचिन्तने' समाधिविषये 'निश्चलं धत्ते', मरुज्जये हि मनोनिश्चलता स्यादेव, यदाह - "प्रचलति यदि क्षोणीचक्रं चलन्त्यचला अपि, प्रलयपवनप्रेवालोलाश्चलन्ति पयोधयः । पवनजयिनः सावष्टम्भप्रकाशितशक्तयः, स्थिरपरिणतेरात्मध्यानाच्चलन्ति न योगिनः ॥ 1 ॥ " ( ) ॥ 58 / / अथ भावस्यैव प्राधान्यमाह - प्राणायामक्रमप्रौढि-रत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्या-रोहे भावो हि कारणम् ॥ 59 ॥ व्याख्या - 'अत्र' 'श्रेण्यारोहे' = क्षपकश्रेण्यारोहविषये 'प्राणायामक्रमप्रौढिः' पवनाभ्यासक्रमप्रगल्भता 'रूढ्यैव' प्रसिद्धिमात्रतयैव 'दर्शिता', 'यतः' यस्मात्कारणात् 'हि' स्फुटं क्षपकस्य भाव एव केवलोद्गमकारणम्, न तु प्राणायामादिडम्बरः, यदुक्तं चर्पटिनाऽपि - "नासाकन्दं नाडीवृन्दं, वायोश्चार: प्रत्याहारः । प्राणायामो बीजग्रामो, ध्यानाभ्यासो मन्त्रन्यासः ॥ 1 ॥ हृत्पद्मस्थं भ्रूमध्यस्थं, नासाप्रस्थं श्वासान्तःस्थम् । तेजःशुद्धं ध्यानं बुद्धं, OMkArAkhyaM सूर्यप्रख्यम् ॥ 2 ॥ ब्रह्माकाशं शून्याभासं, मिथ्याजल्पं चिन्ताकल्पम् । कायाक्रान्तं चित्तभ्रान्तं, त्यक्त्वा सर्वं मिथ्यागर्वम् ॥ 3 ॥ गुर्वादिष्टं चिन्तोत्सृष्टं, देहातीतं भावोपेतम् । त्यक्तद्वन्द्वं नित्यानन्दं, शुद्धं तत्त्वं जानीहि त्वम् ॥ 4 ॥ " ( ) Page #141 -------------------------------------------------------------------------- ________________ 114 आद्यं शुक्लध्यानम् अन्यच्च - "OMkArAbhyasanaM विचित्रकरणैः प्राणस्य वायोर्जयात्, तेजश्चिन्तनमात्मकायकमले शून्याम्बरालम्बनम् । त्यक्त्वा सर्वमिदं कलेवरगतं चिन्तामनोविभ्रमम्, तत्त्वं पश्यत जल्पकल्पनकलातीतं स्वभावस्थितम् ॥ 1 ॥ " ( ) ॥ 59 // अथाद्यशुक्लध्यानस्य नामाऽऽह - सवितर्क सविचारं, सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधो-राद्यं शुक्लं सुनिर्मलम् ॥ 60 ॥ व्याख्या - 'त्रियोगयोगिनः साधोः' मनोवच:काययोगवतो मुनेः 'आद्यं' प्रथमं शुक्लध्यानम् 'उदाहृतं प्रोक्तम्, तत्कथम्भूतम् ? सह वितर्केण वर्त्तत इति 'सवितर्कम्', सह विचारेण वर्त्तते इति 'सविचारम्', सह पृथक्त्वेन वर्त्तते इति 'सपृथक्त्वम्', इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति ॥ 60 ॥ अथ तद्विशेषणत्रयस्य स्वरूपमाह - श्रुतचिन्ता वितर्कः स्यात्, विचार: सङ्क्रमो मतः । पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् ॥ 61 ॥ व्याख्या - एतत्प्रथमं शुक्लध्यानं 'त्रयात्मकम्', क्रमोत्क्रमगृहीतविशेषणत्रयरूपम्, तत्र श्रुतचिन्तारूपो 'वितर्कः', अर्थशब्दयोगान्तरेषु 'सङ्क्रमो विचारः', द्रव्यगुणपर्यायादिभिरन्यत्वं 'पृथक्त्वम्' ॥ 61 ॥ अर्थतत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह Page #142 -------------------------------------------------------------------------- ________________ 115 आद्यं शुक्लध्यानम् स्वशुद्धात्मानुभूतात्म-भावश्रुतावलम्बनात् । अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥ 62 ॥ व्याख्या - 'यस्मिन्' ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्फ ध्यानं 'स्यात्', कस्मात् ? 'स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात्' स्वकीयनिर्मलतमपरमात्मतत्त्वानुभवमयान्तरङ्गभावगतागमावलम्बनतः, इत्युक्तं सवितर्कं ध्यानम् ॥ 62 ॥ अथ सविचारमाह - अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च सङ्क्रमः । योगायोगान्तरे यत्र, सविचारं तदुच्यते ॥ 63 ॥ व्याख्या - 'यत्र' ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थादर्थान्तरे सङ्क्रमते, 'शब्दात् शब्दान्तरे' सङ्क्रमते, 'योगायोगान्तरे' सङ्क्रमते, तद्ध्यानं 'सविचारं' ससङ्क्रमणमुच्यत इति ॥ 63॥ द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् । पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः ॥ 64 ॥ व्याख्या - यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसङ्क्रमणरूपोऽपि निजशुद्धात्मद्रव्याद् द्रव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायात् पर्यायान्तरं याति, तत्र - "सहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा । क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः ॥ 1 ॥ " ( ) तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं = पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् ॥ 64 ॥ Page #143 -------------------------------------------------------------------------- ________________ 116 आद्यशुक्लध्यानजनितशुद्धिः अथाद्यशुक्लध्यानजनितां शुद्धिमाह - इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् । प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् ॥ 65 ॥ व्याख्या - 'इति त्रयात्मकं' = पृथक्त्ववितर्कसविचारात्मकं 'प्रथम' शुक्लध्यानं कथितम्, तस्माद्ध्यानात् 'परां' प्रकृष्टां 'शुद्धि' 'प्राप्नोति', कथम्भूताम् ? 'सिद्धिश्रीसौख्यवर्णिकां' मुक्तिलक्ष्मीसुखनिदर्शनिकामासादयतीत्यर्थः ॥ 65 / / अर्थतस्यैव विशेषस्वरूपमाह - यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते । तथाप्यतिविशुद्धत्वा-दूर्ध्वस्थानं समीहते ॥ 66 ॥ व्याख्या - 'यद्यप्येतदुक्तं ध्यानं' 'प्रतिपाति' पतनशीलं 'प्रजायते' समुत्पद्यते, 'तथापि' 'अतिविशुद्धत्वाद्' अतिनैर्मल्यतः 'ऊर्ध्वस्थानम्' अग्रेतनं गुणस्थानं 'समीहते' तदारोहाय धावतीत्यर्थः । ___ तथाऽपूर्वकरणगुणस्थानस्थो जीवो निद्राद्विकदेवद्विकपञ्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकवैक्रियाहारकतैजसकार्मणवैक्रियोपाङ्गआहारकोपाङ्गाऽऽद्यसंस्थाननिर्माणतीर्थकृत्त्ववर्णचतुष्कागुरुलघूपघातपराघातोच्छासरूपद्वात्रिंशत्प्रकृतिव्यवच्छेदात् षड्विशतिबन्धकः, अन्त्यसंहननत्रिकसम्यक्त्वोदयव्यवच्छेदात् द्वासप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ 66 ॥ ॥ इति क्षपकस्याष्टमम् ॥ अथ क्षपकोऽनिवृत्तिगुणस्थानमारोहन् याः प्रकृतीयंत्र यथा क्षिपति, तत्र तास्तथा श्लोकपञ्चकेनाऽऽह - Page #144 -------------------------------------------------------------------------- ________________ 117 क्षपकस्याऽनिवृत्तिगुणस्थानम् अनिवृत्तिगुणस्थानं, ततः समधिगच्छति । गुणस्थानस्य तस्यैव, भागेषु नवसु क्रमात् ॥ 67 ॥ गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके । साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् ॥ 68 ॥ एकेन्द्रियत्वमातप-स्त्यानगृद्ध्यादिकत्रयम् । स्थावरत्वमिहाद्यांशे, क्षीयन्ते षोडशेत्यमूः ॥ 69 ॥ अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीय्के। षण्ढत्वं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे ॥ 70 ॥ चतुवंशेषु शेषेषु, krmennaivaatishuddhitH| पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति ॥ 71 ॥ ॥प्न्य्च्भिः कुलकम् ॥ व्याख्या - 'ततः' तस्मादष्टमगुणस्थानादनन्तरं क्षपकोऽनिवृत्तिगुणस्थानं नवमं समारोहति = समधिगच्छति, ततस्तस्यैव 'गुणस्थानस्य नवसु भागेषु' कृतेषु AyeM'ze' = प्रथमे भागे 'इत्यमूः' इत्येताः 'षोडश' कर्मप्रकृतयः 'क्षीयन्ते' ॥ 67 ॥ इत्यमूः काः ? 'श्वाभ्री गतिः' नरकगतिः, 'तैरश्ची' तिर्यग्गतिः, तयोर्नरकतिरश्चोर्द्व आनुपूर्विके नरकानुपूर्वी तिर्यगानुपूर्वी चेति 'साधारणत्वं' साधारणनाम 'उद्योतं' उद्योतनाम 'सूक्ष्मत्वं' सूक्ष्मनाम 'विकलत्रयं' द्वित्रिचतुरिन्द्रियजातिलक्षणम् ॥ 68 ॥ 'एकेन्द्रियत्वं' एके न्द्रियजातिरूपम्, '3आतपं' आतपनाम, 1. मूले तु 'आद्यांशे' इति पात्थ्ः। 2. अयं पाठोऽशुद्धो भाति, मूले तु 'उद्योतः' इति पाठः । स शुद्धः । 3. अयं पाठोऽशुद्धो भाति, मूले तु आतपः' इति पाठः । स शुद्धः । Page #145 -------------------------------------------------------------------------- ________________ 118 क्षपकस्य दशमगुणस्थानम् 'स्त्यानगृद्ध्यादिकत्रयं' निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिरिति त्रिकम्, 'स्थावरत्वं' स्थावरनामकर्मेति षोडश कर्मप्रकृतयोऽनिवृत्तिगुणस्थानस्य प्रथमे भागे क्षीयन्ते ॥ 69 ॥ तथाऽष्टौ मध्यकषाया = अप्रत्याख्यानप्रत्याख्यानलक्षणा 'द्वितीये' भागे क्षीयन्ते, तृतीये भागे 'षण्ढत्वं' नपुंसकत्वं क्षीयते, 'तुर्यके' चतुर्थके भागे 'स्त्रीत्वं' स्त्रीवेदः क्षीयते, 'पञ्चमे' भागे हास्यरत्यरतिभयशोकजुगुप्सेतिषट्कं च क्षीयते ॥ 70 ॥ ___ शेषेषु' 'चतुर्वंशेषु' षष्ठादिनवमान्त्येषु 'क्रमेणैव' 'अतिशुद्धितो' ध्यानस्यातिनैर्मल्यतः पुंवेदः सञ्चलनक्रोधो मानो माया च नश्यति, अयमर्थः - षष्ठे भागे पुंवेदः क्षीयते, सप्तमे भागे सञ्चलनक्रोधः क्षीयते, अष्टमे भागे सञ्चलनमान: क्षीयते, नवमे भागे सञ्चलनमाया च क्षीयते । तथा चानिवृत्तिगुणस्थानस्थो जीवो हास्यरतिभयजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः, हास्यषट्कोदयव्यवच्छेदात् षट्षष्टेर्वेदयिता, नवमांशे मानान्तं पञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् व्युत्तरशतसत्ताको भवति ॥ 71 / / ॥ इति क्षपकस्य नवमम् ॥ अथ क्षपकस्य दशमगुणस्थानमाह - ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् । आरोहति मुनिः सूक्ष्म-सम्परायं गुणास्पदम् ॥ 72 ॥ व्याख्या - 'ततो' नवमगुणस्थानादनन्तरं 'असौ' क्षपको 'मुनिः' 'सूक्ष्मसम्परायं गुणास्पदं' सूक्ष्मसम्परायनामकं गुणस्थानमारोहति, किं कुर्वन् ? 'क्षणात्' क्षणमात्रात् 'स्थूललोभस्य' स्थूलरूपस्य सज्वलनलोभस्य 'सूक्ष्मत्वं' सूक्ष्माणुरूपत्वं 'प्रापयन्' / Page #146 -------------------------------------------------------------------------- ________________ क्षपकस्य द्वादशगुणस्थानम् 119 तथा सूक्ष्मसम्परायस्थो जीवः पुंवेदसज्वलनचतुष्कबन्धव्यवच्छेदाद् कर्मप्रकृतीनां सप्तदशकस्य बन्धकः, त्रिवेदत्रिसञ्चलनोदयव्यवच्छेदात्षष्टेर्वेदयिता, मायासत्ताव्यवच्छेदात् ढ्युत्तरशतसत्ताको भवति ॥ 72 ॥ ॥ इति क्षपकस्य दशमम् ॥ अथ क्षपकस्यैकादशं गुणस्थानं न भवतीत्याह - एकादशं गुणस्थानं, क्षपकस्य न सम्भवेत् । किन्तु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् ॥ 73 ॥ व्याख्या - 'क्षपकस्यैकादशं गुणस्थानकं' 'न' नैव भवेत्, 'किन्तु' दशमादेव गुणस्थानात्क्षपकः 'सूक्ष्मलोभांशान्' सूक्ष्मीकृतलोभखण्डान् 'क्षपयन्' सन् 'द्वादशं' क्षीणमोहाख्यं गुणस्थानं 'व्रजेद्' गच्छेदिति, अत्र क्षपकश्रेणी च समर्थयति, तत्क्रमश्चायम् - "अणमिच्छमीससम्मं, अट्ठनपुंसित्थिवेअछक्कं च । पुंवेयं च खवेइ, कोहाईए अ संजलणे ॥ 1 ॥ " (प्रवचनसारोद्धारः 694, विचारसार: 365, पदार्थस्थापनासङ्ग्रहः _57 / / 73 / / [ छाया - अनमिथ्यात्वमिश्रसम्यक्त्वानि, अष्टनपुंसकस्त्रीवेदषट्कं च । पुंवेदं च क्षपयति, क्रोधादिकान् च सज्वलनान् ॥ 1 ॥ ] अथ तत्र शुक्लध्यानस्य द्वितीयांशाश्रयणमाह - भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः । पूर्ववद् भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् ॥ 74 ॥ व्याख्या - 'अथ' चानन्तरं स क्षपकः 'क्षीणमोहात्मा भूत्वा' क्षीणमोहगुणस्थानाद्धापरिणतिमयो भूत्वा 'द्वितीयं' शुक्लध्यानं 'पूर्ववत्' Page #147 -------------------------------------------------------------------------- ________________ 120 शुक्लध्यानस्य द्वितीयांशः प्रथमशुक्लध्यानरीत्याऽऽश्रयेद् भजेत्, कथम्भूतः क्षपक: ? 'वीतरागो' विशेषेण इतो गतो रागो यस्मात्स तथा, पुनरपि कथम्भूतः ? 'महायतिः' महांश्चासौ यतिश्च महायतिः, यथाख्यातचारित्र इति । पुनः कथम्भूतः ? 'भावसंयुक्तो' विशुद्धतरभावोपेतः, एवंविधः क्षपको 'द्वितीयं' शुक्लध्यानं श्रयेदित्यर्थः ॥ 74 / / अथ तदेव शुक्लध्यानं सनामविशेषणमाह - अपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ॥ 5 ॥ व्याख्या - 'स' क्षपकः क्षीणमोहगुणस्थानवर्ती द्वितीयं शुक्लध्यानं 'एकयोगेन' एकतरयोगेन सन्ध्यायति, यदाह - "एकत्रियोगभाजामाद्यं, स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीयं, निर्योगाणां चतुर्थं तु ॥ 902 ॥ " (योगशास्त्रम्) कथम्भूतम् ? 'अपृथक्त्वं' पृथक्त्ववर्जितम्, 'अवीचारं' विचाररहितम्, 'सवितर्कगुणान्वितम्' वितर्कमात्रगुणोपेतम्, द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः । / 75 ॥ अथापृथक्त्वमेव व्यक्तमाह - निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ॥ 76 ॥ व्याख्या - 'बुधा' ज्ञाततत्त्वाः 'तदेकत्वम्' अपृथक्त्वं 'विदुः' अवधारयन्ति स्म = कथयन्ति स्म, तत् किम् ? - ध्यायकेन यद् 1. योगशास्त्रे तु ...योगानाम्' इति पाठः । Page #148 -------------------------------------------------------------------------- ________________ शुक्लध्यानस्य द्वितीयांशः 121 निजात्मद्रव्यं एकं केवलं स्वकीयविशुद्धपरमात्मद्रव्यम्, 'वा' अथवा तस्यैव परमात्मद्रव्यस्य एकं के वलं 'पर्यायम्', वा 'अथवा' एकमद्वितीयं 'गुणं' वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवंविधमेकं द्रव्यमेकं गुणं वा एकं पर्यायं वा, 'निश्चलं' चलनवर्जितं 'यत्र' ध्यायते तदेकत्वमिति ॥ 76 / / अथाविचारत्वमाह - यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदः ॥ 77 ॥ व्याख्या - सम्प्रति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात्, यदाहुः श्रीहेमचन्द्रसूरिपादाः - "1अनविच्छित्त्याऽऽम्नायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः, शुक्लध्यानं यथाशास्त्रम् ॥ 896 ॥ " (योगशास्त्रानाश्लोक:) तैः 'सद्ध्यानकोविदैः' = शास्त्राम्नायावगतशुक्लध्यानरहस्यैस्तद् 'अविचारं' अविचारविशेषणोपेतं द्वितीयं शुक्लं 'स्मृतं' = प्रज्ञप्तम्, तत् किम् ? यत्पूर्वोक्तस्वरूपेषु 'व्यञ्जनार्थयोगेषु' शब्दाभिधेययोगरूपेषु 'परावर्त्तविवर्जितं' शब्दाच्छब्दान्तरमित्यादिसङ्क्रमेण रहितं 'चिन्तनं' श्रुतानुसारादेव क्रियते तदविचारमिति ॥ 77 / / अथ सवितर्कत्वमाह - निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते ॥ 78 ॥ 1. योगशास्त्रान्तरश्लोके तु 'अनवच्छित्त्या....' इति पाठः । Page #149 -------------------------------------------------------------------------- ________________ 122 द्वितीयशुक्लध्यानजनितसमरसीभाव: व्याख्या - 'यत्र' 'निजशुद्धात्मनिष्ठं' स्वकीयातिविशुद्धपरमात्मलीनं 'हि' स्फुटं 'चिन्तनं' सूक्ष्मविचारणात्मकं 'क्रियते', तत्सवितकैकगुणोपेतं द्वितीयं शुक्लध्यानम्, कस्मात् ? 'भावश्रुतावलम्बनात्' सूक्ष्मान्तर्जल्परूपभावगतश्रुतावलम्बनमात्रचिन्तनादिति ॥ 78 ॥ अथ द्वितीयशुक्लजनितसमरसीभावमाह - इत्येकत्वमविचारं, सवितर्कमुदाहृतम् । व्याख्या - 'इति' पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्करूपविशेषणत्रयोपेतं द्वितीयं शुक्लध्यानं 'उदाहृतं' कथितम्, 'तस्मिन्' द्वितीये शुक्लध्याने वर्तमानो ध्यानी - "ध्यानात् समरसीभाव-स्तदेकीकरणं मतं । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि ॥ 1 ॥ " ( ) तं 'समरसीभावं' 'धत्ते' धारयति, कुतः ? 'स्वात्मानुभूतितः' स्वस्याऽऽत्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्ततः ॥ 79 ॥ अथ क्षीणमोहगुणस्थानाद्धाऽवसाने यत्करोति, तदाह - इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः । निद्राप्रचलयो श-मुपान्त्ये कुरुते क्षणे ॥ 80 ॥ व्याख्या - इत्येतत्पूर्वोक्तध्यानयोगेन द्वितीयशुक्लध्यानसमायोगेन 'प्लुष्यत्कर्मेन्धनोत्करो' दह्यमानकर्मसमिदुत्करो योगीन्द्रः 'उपान्त्ये' अन्त्यसमीपसमये 'निद्राप्रचलयोः' 'नाशं' करोति क्षयं 'कुरुते' ॥ 80 ॥ अथान्त्यसमये यत्करोति, तदाह - Page #150 -------------------------------------------------------------------------- ________________ क्षपकस्य त्रयोदशगुणस्थानम् 123 अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविजयोः । क्षपयित्वा मुनिः क्षीण-मोहः स्यात्केवलात्मकः ॥ 81 ॥ व्याख्या - क्षपको 'मुनिः' क्षीणमोहस्यान्त्ये समये 'दृष्टिचतुष्कं' चक्षुर्दर्शनादिदर्शनचतुष्कं ज्ञानान्तरायदशकं चेत्येताश्चतुर्दश प्रकृती: क्षपयित्वा क्षीणमोहांशः सन् 'केवलात्मकः' स्यादिति । तथा क्षीणमोहगुणस्थानस्थो जीवो दर्शनचतुष्कज्ञानान्तरायदशकोच्चयशोरूपषोडशबन्धव्यवच्छेदादेकसातवेद्यबन्धकः, तथा सज्वलनलोभऋषभनाराचनाराचोदयव्यवच्छेदात् सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताको भवति ॥ 81 / / ॥ इति क्षपकस्य द्वादशम् ॥ अथ क्षीणमोहान्तप्रकृतीनां सङ्ख्यामाह एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः । पञ्चाशीतिर्जरद्वस्त्र-प्रायाः शेषाः सयोगिनि ॥ 82 ॥ व्याख्या - 'एवं' पूर्वोक्तप्रकारेण त्रिषष्टिप्रकृतीनां स्थितिः क्षीणमोहान्तैव, कोऽर्थः ? चतुर्थगुणस्थानादारभ्य क्षीयमाणानां प्रकृतीनां त्रिषष्टिः क्षीणमोहे सम्पूर्णा, यथैकस्याः प्रकृतेश्चतुर्थगुणस्थाने क्षयः, पुनरेकस्याः पञ्चमे, अष्टानां सप्तमे, षट्त्रिंशत्प्रकृतीनां नवमे, एकस्याः प्रकृतेर्दशमे, 'सप्तदशप्रकृतीनां द्वादशे क्षयः, इत्येवं त्रिषष्टिप्रकृतीनां क्षीणमोहान्तैव स्थितिरुक्ता, तथा शेषास्त्रिषष्टिव्यतिरिक्ताः पञ्चाशीतिप्रकृतयो 'जरद्वस्त्रप्राया' अत्यर्थं जीर्णचीवरकल्पाः सयोगिगुणस्थाने भवन्ति । / 82 / / अथ सयोगिनि यो भावो भवति, ये च सम्यक्त्वचारित्रे भवतः, तदाह - 1. अयं पाठोऽशुद्धो भास्ते। 'षोडशप्रकृतीनां' इति समीचीनः पाठः सम्भवति । Page #151 -------------------------------------------------------------------------- ________________ 124 केवलात्मनः केवलज्ञानबलम् भावोऽत्र क्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम् । क्षायिकं हि यथाख्यात-चारित्रं तस्य निश्चितम् ॥ 83 ॥ व्याख्या - 'तस्य' केवलात्मनो भगवतः, 'अत्र' सयोगिगुणस्थाने 'भावः क्षायिक' एव 'शुद्धः' अतिनिर्मलो भवति, 'सम्यक्त्वं' 'परं' प्रकृष्टं क्षायिकमेव 'हि' स्फुटं 'चारित्रं क्षायिकं' यथाख्यातनामकं निश्चितं भवति, कोऽर्थः ? अत्रौपशमिकक्षायोपशमिकभावयोरभावात् क्षायिको भावः, तथा दर्शनमोहनीयस्य चारित्रमोहनीयस्य क्षीणत्वात् क्षायिके सम्यक्त्वचारित्रे इति ॥ 83 / / अथ तस्य केवलात्मनः केवलज्ञानबलमाह - चराचरमिदं विश्वं, हस्तस्थामलकोपमम् । प्रत्यक्षं भासते तस्य, केवलज्ञानभास्वतः ॥ 84 ॥ व्याख्या - 'चराचरं विश्वं' सचराचरं जगत् 'हस्तस्थामलकोपमं' हस्ततलगृहीतामलफलोपमं 'प्रत्यक्षं' साक्षात्कारेण 'भासते' दीप्यत इति, अत्र भास्वतः सूर्यस्योपमानं व्यवहारमात्रेणैव दर्शितम्, न निश्चयतः, यतो निश्चयनयेन केवलज्ञानसूर्ययोर्महदन्तरम्, यदाह - "चंदाइच्चगहाणं पहा, पयासेइ परिमियं खित्तं । केवलिअनाणलंभो, लोआलोअं पयासेइ ॥ 339 ॥ " (विंशतिर्विशिका: ) ॥ 84॥ [छाया - चन्द्रादित्यग्रहाणां प्रभा, प्रकाशयति परिमितं क्षेत्रम् । कैवल्यज्ञानलाभो, लोकालोकं प्रकाशयति ॥ 339 ॥ ] अथार्जिततीर्थकृत्कर्मणो विशेषमाह - विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम् । तत्कर्मोदयतोऽत्रासौ, स्याज्जिनेन्द्रो जगत्पतिः ॥ 85 ॥ Page #152 -------------------------------------------------------------------------- ________________ विंशतिस्थानानि 125 व्याख्या - 'विशेषाद्' अर्हद्भक्तिप्रमुखविंशतिपुण्यस्थानकविशेषाऽऽराधनाद् 'येन' जन्तुना 'ऊर्जितं' स्फीतं 'तीर्थकृत्कर्म' 'अर्जितम्' उपार्जितमस्ति, तीर्थकृत्कर्मार्जने हि हेतुभूतान्यर्हद्भक्तिमुख्यानि विंशतिस्थानान्येतानि, यदाह - "अरिहंत सिद्ध पवयण, गुरु थेर बहुस्सुए तवस्सीसुं । 'वच्छलया एएसिं, अभिक्खनाणोवओगे अ ॥ 1 ॥ दंसणविणए आवस्सए a, सीलव्वए निरइयारे । खणलवतवच्चियाए, वेयावच्चे समाही अ ॥ 2 ॥ अप्पुव्वनाणगहणे', सुअभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहै जीवो ॥ 3 ॥ " (प्रवचनसारोद्धारः 310-312, विचारसार: 51-53, रत्नसञ्चयः 371-373) [छाया - अर्हत्सिद्धप्रवचन-गुरुस्थविरबहुश्रुते तपस्विषु । वात्सल्यमेतेषु, अभीक्ष्णं ज्ञानोपयोगौ च ॥ 1 ॥ दर्शनविनयौ आवश्यकानि च, शीलवते निरतिचारता । क्षणलवतपस्त्यागा, वैयावृत्त्यं समाधिश्च ॥ 2 ॥ 1. प्रवचनसारोद्धार-विचारसार-रत्नसञ्चयेषु तु 'तवस्सी य' इति पाठः । 2. प्रवचनसारोद्धार-विचारसार-रत्नसञ्चयेषु तु 'वच्छल्ल्या य एसिं' इति पात्थ्ः। 3. प्रवचनसारोद्धार-विचारसारयोस्तु निरड्यारो' इति पाठः । रत्नसञ्चये तु 'सीलवय साहुवावारो' इति पाठः । 4. रत्नसञ्चये तु 'वेयावच्चं' इति पाठः । 5. रत्नसञ्चये तु 'अप्पुव्वणाणग्गहणं' इति पाठः । Page #153 -------------------------------------------------------------------------- ________________ 126 तीर्थकृतो महिमा अपूर्वज्ञानग्रहणं, श्रुतभक्तिः प्रवचने प्रभावना । एतैः कारणइ-स्तीर्थकरत्वं लभते जीवः ॥ 3 ॥ ] ततः 'अत्र' सयोगिनि गुणस्थाने 'तत्कर्मोदयतः' तीर्थकृत्कर्मोदयात् 'असौ' केवली 'जगत्पतिः' त्रिभुवनाधिपतिः 'जिनेन्द्रः' 'स्यात्,' जिनाः = सामान्यकेवलिनस्तेषामिन्द्र इव जिनेन्द्रः ॥ 85 / / अथ तीर्थकृतो महिमानमाह - | स सर्वातिशयैर्युक्तः, सर्वामरनरैर्नतः । चिरं विजयते सर्वो-त्तमं तीर्थं प्रवर्तयन् ॥ 86 ॥ व्याख्या - 'स' भगवांस्तीर्थकरः, "चौरो जम्मप्पभी, इक्कारस कम्मसंखए जाए। नव दस य देवजणिए, चौतीसं ऐसए वंदे ॥ 7 ॥ " ___ (दर्शनशुद्धिप्रकरणम्) [छाया - चत्वारो जन्मप्रभृति, एकादश कर्मसङ्क्षये जाते । नव दश च देवजनिताश्चतुस्त्रिंशतमतिशयान् वन्दे ॥ 7 ॥ ] इत्येवंविधैश्चतुस्त्रिंशत्सङ्ख्यैरतिशयैर्युक्तः, तथा सर्वामरनरैर्नतः' सकलदेवमानवनमस्कृतः, 'सर्वोत्तमं' सकलशासनप्रवरं 'तीर्थं' शासनं 'प्रवर्तयन्' प्रकटयन् 'चिरं' देशोनां पूर्वकोटिं यावदुत्कृष्टतो 'विजयते' ॥ 86 ॥ अथ तत्तीर्थकृत्कर्म यथा वेद्यते, तदाह - वेद्यते तीर्थकृत्कर्म, तेन सद्देशनादिभिः । भूतले भव्यजीवानां, प्रतिबोधादि कुर्वता ॥ 87 ॥ व्याख्या - 'तेन' तीर्थकृता तत्कर्म 'वेद्यते' अनुभूयते, किं Page #154 -------------------------------------------------------------------------- ________________ केवलिनां स्थितिः 127 कुर्वता? 'भूतले' पृथ्वीमण्डले 'भव्यजीवानां प्रतिबोधादि कुर्वता', आदिशब्दाद्देशविरतिसर्वविरत्यारोपादि विदधता, काभिः ? 'सद्देशनादिभिः' तत्त्वोपदेशादिभिः कृत्वा वेद्यते, यदुक्तम् - "तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाइहिं । बज्झइ तं तु भगवओ, तैयभवोसक्कैत्ताणं ॥ 183 ॥ " (आवश्यकनियुक्तिः) [छाया - तच्च कथं वेद्यते ? अग्लान्या धर्मदेशनादिभिः । बध्यते तत्तु भगवतः, तृतीयभवे अवसल् ॥ 183 ॥ ] इति । / 87॥ अथ केवलिनां स्थितिमाह - उत्कर्षतोऽष्टवर्षोनं, पूर्वकोटिप्रमाणकम् । कालं यावन्महीपीठे, केवली विहरत्यलम् ॥ 88 ॥ व्याख्या - 'केवली' केवलज्ञानवान् 'महीपीठे' पृथ्वीमण्डले ऽउत्कर्षतोऽष्टवर्षोनं पूर्वकोटिप्रमाणं कालं यावत्' 'अलं' अत्यर्थं 'विहरति', काञ्चनकमलेषु पदन्यासं कुर्वन् अष्टप्रातिहार्यविभूतिकलितः अनेकसुरासुरकोटिसंसेवितो विचरति, अयं च सामान्यकेवलिविहारकालसम्भवो दर्शितः, जिनास्तु मध्यमायुष एव भवन्ति । 88 / / अथ केवलिसमुद्धातकरणमाह - चेदायुषः स्थितियूंना, skaashaadvedykrmnnH|| तदा तत्तुल्यतां कर्तुं, समुद्धातं करोत्यसौ ॥ 89 ॥ व्याख्या - 'असौ' केवली 'चेद्' यदि 'वेद्यकर्मणः सकाशात्' वेदनीयकर्मसमीपाद् 'आयुषः स्थितिः' आयुःकर्मावस्थितिः 'न्यूना' स्तोका भवति, 'तदा तत्तुल्यतां कर्तुं' आयुर्वेद्ययोस्तुल्यताकरणार्थं समुद्धातं करोति ॥ 89 ॥ Page #155 -------------------------------------------------------------------------- ________________ 128 केवलिसमुद्घात: अथ तमेव समुद्धातमाह - दण्डत्वं च कपाटत्वं, मन्थानत्वं च पूरणम् । कुरुते सर्वलोकस्य, चतुर्भिः समयैरसौ ॥ 10 ॥ व्याख्या - प्रथमं समुद्धातस्वरूपमुच्यते - यथास्वभावस्थितानामात्मप्रदेशानां वेदनादिभिः सप्तभिः कारणैः समन्तादुद्धातनं = स्वभावादन्यभावेन परिणमनं समुद्धातः, स च सप्तधा - वेदनासमुद्धातः, कषायसमुद्धातः, मरणसमुद्धातः, वैक्रियसमुद्धातः, तैजससमुद्धातः, आहारकसमुद्धातः, केवलिसमुद्धातश्च, यदाह - "वेयण कसाय मरणे, वेउव्विअ तेअ आहार केवलिओ । नरसुरतिरिनरएसु, सग पण तिय चौ समुग्घाया ॥ 1 ॥ पण तिरिसन्निपणिदिएसु, चौरो पज्जत्तथूलवाऊसु । छत्तेसंतमुहुत्ता, अडसामइयओ य केवलिओ ॥ 2 ॥ " ( ) [छाया - वेदनाकषायमरणवैक्रियतैजसाहारककैवलिकाः । नरसुरतिर्यग्नरकेषु, सप्त पञ्च त्रयश्चत्वारः समुद्धाताः ॥ 1 ॥ पञ्च तिर्यक्सञिपञ्चेन्द्रियेषु, चत्वारः पर्याप्तस्थूलवायुषु । षट् तेषामन्तर्मुहूर्ताः, अष्टसामयिकश्च कैवलिकः ॥ 2 ॥ ] इत्येतेषु सप्तसु समुद्धातेष्वन्त्यः केवलिसमुद्धातः, तदर्थमसौ केवली आयुर्वेद्ययोः समीकरणार्थमात्मप्रदेशैरूधिओ लोकान्तं यावत्प्रसारितैरेकस्मिन् समये 'दण्डत्वं' दण्डाकारत्वं कुरुते, द्वितीये समये पूर्वापरयोदिशोविस्तृतैरात्मप्रदेशैरेव 'कपाटत्वं' कपाटाकारत्वं कुरुते, तृतीये समये दक्षिणोत्तरयोर्दिशोरप्यात्मप्रदेशैः कपाटाकारविस्तृतैर्मन्थानत्वं = मन्थानाकारत्वं कुरुते, चतुर्थे समयेऽन्तरालपूरणेन 'सर्वलोकस्य' चतुर्दशरज्ज्वात्मकलोकस्य 'पूरणं कुरुते', एवं केवली समुद्धातं कुर्वन् Page #156 -------------------------------------------------------------------------- ________________ 129 केवलिसमुद्घातः चतुर्भिः समयैर्विश्वव्यापी भवति ॥ 90 ॥ अथ ततो निवृत्तिमाह - एवमात्मप्रदेशानां, प्रसारणविधानतः । कर्मलेशान् समीकृत्यो-त्क्रमात्तस्मान्निवर्त्तते ॥ 11 ॥ व्याख्या - 'एवं' अमुना पूर्वोक्तप्रकारेण केवली सर्वात्मप्रदेशानां 'प्रसारणविधानतो' विस्तारणप्रयोगात् 'कर्मलेशान् समीकृत्य' 'तस्माद्' समुद्धाताद् 'उत्क्रमाद्' विपरीतक्रमाद् 'निवर्त्तते' / अयमर्थः - चतुभिः समयैर्जगत्पूरणं कृत्वा पञ्चमे समये पूरणान्निवर्त्तते, षष्ठे समये मन्थानत्वं निवर्त्तयति, सप्तमे समये कपाटत्वमुपसंहरति, अष्टमे समये दण्डत्वमुपसंहरन् स्वभावस्थो भवति, यदाह वाचकमुख्यः - "दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥ 273 ॥ संहरति पञ्चमे त्व-न्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥ 274 ॥ " (प्रशमरतिप्रकरणम् ) ॥ 91 / / अथ केवली समुद्धातं कुर्वन् यथा योगवान् अनाहारकश्च भवति, तथा श्लोकद्वयेनाऽऽह - समुद्धातस्य तस्याये, चाष्टमे समये मुनिः॥ औदारिकाङ्गयोगः स्याद्, द्विषट्सप्तमकेषु च ॥ 12 ॥ मिश्रौदारिकयोगी च, तृतीयाद्येषु तु त्रिषु । / समयेष्वेककर्माङ्ग-धरोऽनाहारकश्च सः ॥ 93 ॥ ॥ युग्मम् ॥ व्याख्या - 'स' केवली समुद्धातं कुर्वन् 'आद्ये' प्रथमे 'अष्टमे' अन्त्ये चेति समयद्वये 'औदारिकाङ्गयोगः स्यात्' औदारिक Page #157 -------------------------------------------------------------------------- ________________ 130 यः केवली समुद्घातं करोति शरीरयोगवान् भवति, द्वितीयषष्ठसप्तमकेषु समयेषु 'ऽतु' पुनः स केवली समुद्धातं कुर्वन् 'मिश्रौदारिकयोगी च' स्यात् मिश्रौदारिकयोगवान् भवति, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्य, 'तृतीयाद्येषु त्रिषु तु' पुनस्तृतीयप्रमुखेषु 'त्रिषु समयेषु' तृतीयचतुर्थपञ्चमलक्षणेषु स केवली केवलैककर्माङ्गधरो भवति, केवलकार्मणकाययोगी भवति, तदा तत्र समये स केवली केवलकार्मणकाययोगत्वादनाहारको भवति, यदाह - "औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ 275 ॥ 'कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन्, भवत्यनाहारको नियमात् ॥ 276 ॥ " (प्रशमरतिप्रकरणम् ) ॥ 92-93 ॥ अत्र यः केवली समुद्धातं करोति, तदाह - यः षण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्धात-मन्ये कुर्वन्ति वा नवा ॥ 14 ॥ व्याख्या - 'यः षण्मासाधिकायुष्कः' सन् 'केवलोद्गमं' केवलोत्पत्तिं लभते' प्राप्नोति, 'असौ समुद्धातं' निश्चयेन 'करोति', 'अन्ये' षण्मासमध्यायुष्काः केवलिनः समुद्धातं 'कुर्वन्ति वा' = अथवा 'न' कुर्वन्ति च, तेषां समुद्धातकरणे भजनैव, यदाह - "छम्मासाऊ सेसे, उप्पन्नं जेसि केवलं नाणं । ते नियमा समुग्घाया, सेसा समुग्घाइ भइयव्वा ॥ 133 ॥ " (गाथासहस्री) 1. मूले तु 'च' इति पात्थ्ः। 2. प्रशमरतिप्रकरणे तु 'कार्मणशरीरयोगी' इति पाठः । 3. प्रशमरतिप्रकरणे तु 'समयत्रयेऽपि' इति पाठः । Page #158 -------------------------------------------------------------------------- ________________ तृतीयं शुक्लध्यानम् 131 [ छाया - षण्मासायुषि शेषे, उत्पन्नं येषां केवलज्ञानम् । ते नियमात्समुद्घातिनः, शेषाः समुद्धाते भक्तव्याः ॥ 133 ॥ ] ॥ 94 // अथ समुद्धाताद् निवृत्तो यत्करोति, तदाह - समुद्धातान्निवृत्तोऽसौ, मनोवाक्काययोगवान् । ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् ॥ 15 ॥ व्याख्या - 'असौ मनोवाक्काययोगवान्' केवली = सयोगिकेवली 'समुद्धातान्निवृत्तः' सन् 'योगनिरोधार्थं' योगनिरोधनिमित्तं तृतीयं 'शुक्लध्यानं ध्यायेत्' / 95 / / अथ तदेव तृतीयं शुक्लध्यानमाह - आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका । तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियाऽनिवृत्तिकम् ॥ 16 ॥ व्याख्या - तस्मिन्नवसरे तस्य केवलिनस्तृतीयं 'सूक्ष्मक्रियाऽनिवृत्तिकं' नाम शुक्लध्यानं भवति, 'तत्' किम् ? 'यत्राऽऽत्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका' भवति, कोऽर्थः ? आत्मस्पन्दात्मिका क्रियाऽपि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः स्थूलत्वं न भजतीत्यर्थः ॥ 96 / / अथ मनोवचःकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति, तथा तथा श्लोकचतुष्टयेनाऽऽह - बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः । सूक्ष्मीकरोति वाक्चित्त-योगयुग्मं स बादरम् ॥ 17 ॥ त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं, काययोगं तु बादरम् ॥ 98 ॥ Page #159 -------------------------------------------------------------------------- ________________ 132 योगनिरोधः स सूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः, सूक्ष्मवाचित्तयोगयोः ॥ 19 ॥ ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् ॥ 100 ॥ ॥ चतुर्भिः कुलकम् ॥ व्याख्या - 'स' केवली सूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्त्याऽस्मिन् बादरे काययोगे स्वभावतः स्थितिं कृत्वा' 'बादरं वाञ्चित्तयोगयुग्मं' स्थूलवचोमनोयोगयुगलं 'सूक्ष्मीकरोति' ॥ 97 ॥ ततः 'स्थूलं' बादरं 'वपुर्योगं त्यक्त्वा सूक्ष्मवाचित्तयोः स्थिति कृत्वा बादरं काययोगं सूक्ष्मत्वं' प्रापयति ॥ 98 ॥ 'स सूक्ष्मकाययोगे पुनः' 'क्षणं' क्षणमात्रं 'स्थितिं कृत्वा सद्यः' तत्कालं 'सूक्ष्मवाचित्तयोः' 'निग्रहं' सर्वथा तत्सम्भवाभावं 'कुरुते' ॥ 99 ॥ 'ततः सूक्ष्मे' काययोगे 'क्षणं स्थितिं कृत्वा' 'हि' स्फुटं 'स' केवली 'निजात्मानं सूक्ष्मक्रियं चिद्रूपं' स्वयमात्मनैव 'विन्दति' अनुभवति ॥ 100 ॥ ॥ इति श्लोकचतुष्टयार्थः ॥ अथ यदेव सूक्ष्मक्रियस्य वपुषः स्थैर्यं भवति, तदेव केवलिनां ध्यानं स्यादित्याह - छद्मस्थस्य यथा ध्यानं, मनसः स्थैर्यमुच्यते । तथैव वपुषः स्थैर्य, ध्यानं केवलिनो भवेत् ॥ 101 ॥ Page #160 -------------------------------------------------------------------------- ________________ सयोगिगुणस्थानान्त्यसमयकृत्यम् व्याख्या - 'यथा' येन प्रकारेण 'छद्मस्थस्य' योगिनो 'मनसः स्थैर्य ध्यानमुच्यते', 'तथैव' तेन प्रकारेण 'वपुषः स्थैर्य' शरीरस्य निश्चलत्वम्, 'केवलिनो ध्यानं' भवतीति ॥ 101 ॥ अथ शैलेशीकरणारम्भी सूक्ष्मकाययोगी यत्करोति, तदाह - शैलेशीकरणारम्भी, वपुर्योगे स सूक्स्स्म्के। तिष्ठन्नूआस्पदं शीघ्रं, योगातीतं यियासति ॥ 102 ॥ व्याख्या - केवलिनो हुस्वाक्षरपञ्चकोद्गिरणमात्रायुषः शैलवन्निश्चलकायस्य चतुर्थध्यानपरिणतिरूपं शैलेशीकरणं भवति, ततः 'स' केवली 'शैलेशीकरणारम्भी' शैलेशकरणारम्भी 'सूक्ष्मके वपुर्योगे' सूक्ष्मरूपे काययोगे 'तिष्ठन्' 'शीघ्रं' त्वरितं 'ऊर्ध्वास्पदं' 'योगातीतम्' अयोगिगुणस्थानं 'यियासति' यातुमिच्छति ॥ 102 / / ____ अथ भगवान् स केवली सयोगिगुणस्थानान्त्यसमये यत्करोति, तदाह अस्यान्त्येऽङ्गोदयच्छेदात्, स्वप्रदेशघनत्वतः । करोत्यन्त्याङ्गसंस्थान-त्रिभागोनावगाहनम् ॥ 103 ॥ व्याख्या - 'अस्य' सयोगिकेवलिगुणस्थानस्य 'अन्त्ये' अन्त्यसमये औदारिकद्विकमस्थिरद्विकं विहायोगतिद्विकं प्रत्येकत्रिकं संस्थानषट्कम् अगुरुलघुचतुष्कं वर्णादिचतुष्कं निर्माणकर्म तैजसकार्मणद्वयं प्रथमं संहननं स्वरद्विकमेकतरं वेदनीयं चेति त्रिंशत्प्रकृतीनामुदयव्यवच्छेदो भवति, ततोऽत्राङ्गोपाङ्गोदयव्यवच्छेदादन्त्याङ्गसंस्थानावगाहनायाः सकाशात्रिभागोनावगाहनां करोति, कस्मात् ? - 'स्वप्रदेशघनत्वतः' चरमाङ्गोपाङ्गगतनासिकादिच्छिद्राणां पूरणेन स्वप्रदेशानाम् = आत्मप्रदेशानां घनत्वं = निबिडत्वं भवति तस्मात्स्वप्रदेशघनत्वतस्त्रिभागोनत्वं भवतीति । Page #161 -------------------------------------------------------------------------- ________________ 134 क्षपकस्य चतुर्दशगुणस्थानम् सयोगिगुणस्थानस्थो जीव एकविधबन्धकः, उपान्त्यसमयं यावत् ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतिवेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपषोडशप्रकृतीनां सत्ताव्यवच्छेदात्पञ्चाशीतिसत्ताको भवति ॥ 103 / / ॥ इति सयोगिगुणस्थानम् ॥ 13 ॥ अथायोगिगुणस्थानस्य स्थितिमाह - अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशितुः । लघुपञ्चाक्षरोच्चार-प्रमितैव स्थितिर्भवेत् ॥ 104 ॥ व्याख्या - 'अथ' त्रयोदशगुणस्थानानन्तरं 'अयोगिगुणस्थानके' चतुर्दशे 'अस्य जिनेशितुः' जिनेन्द्रस्य 'तिष्ठतः' अवस्थितस्य 'लघुपञ्चाक्षरोच्चारप्रमितैव' 'अ-i-u-R-लु' वर्णपञ्चकसमुच्चरणकालतुल्यैव स्थितिर्भवति ॥ 104 / / अथायोगिगुणस्थाने ध्यानसम्भवमाह - तत्रानिवृत्तिशब्दान्तं, समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यान-मयोगिपरमेष्ठिनः ॥ 105 ॥ व्याख्या - 'तत्र' तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्ठिनश्चतुर्थं ध्यानं' 'समुच्छिन्नक्रियात्मकं' वक्ष्यमाणस्वरूपं 'भवति', कथम्भूतम् ? 'अनिवृत्तिशब्दान्तं' अनिवृत्तिशब्दोऽन्ते यस्य तत्समुच्छिन्नक्रियाऽनिवृत्तिनामकं चतुर्थं ध्यानमिति । / 105 ॥ अथास्य चतुर्थध्यानस्य स्वरूपमाह - समुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि । समुच्छिन्नक्रियं प्रोक्तं, तद्द्वारं मुक्तिवेश्मनः ॥ 106 ॥ Page #162 -------------------------------------------------------------------------- ________________ चतुर्थं शुक्लध्यानम् 135 व्याख्या - 'यत्र' ध्याने ऽसूक्ष्मयोगात्मिकाऽपि' सूक्ष्मकाययोगरूपाऽपि 'क्रिया' 'समुच्छिन्ना' सर्वथा निवृत्ता तत्समुच्छिन्नक्रियं नाम चतुर्थं ध्यानं 'प्रोक्तम्', कथम्भूतम् ? 'मुक्तिवेश्मनः' सिद्धिसौधस्य 'द्वारं' द्वारोपममिति ॥ 106 / / अथ शिष्येण कृतं प्रश्नद्वयमाह - देहास्तित्वेऽप्ययोगित्वं, कथं ? तद् घटते प्रभो ! / देहाभावे तथा ध्यानं, दुर्घटं घटते कथम् ? ॥ 107 ॥ व्याख्या - शिष्यः पृच्छति - हे प्रभो ! 'देहास्तित्वे' सूक्ष्मेऽपि वपुर्योगास्तित्वेऽयोगित्वमस्तीति 'तत्कथं घटते ?' इत्येकः प्रश्नः, 'तथा' चेद्यदि देहाभावः सर्वथा काययोगाभावः सञ्जातस्तदा 'देहाभावे' 'दुर्घटं ध्यानं कथं घटते ?' इति द्वितीयः प्रश्नः ॥ 107 / / अथाऽऽचार्यः प्रश्नद्वयस्योत्तरं पद्यद्वयेनाऽऽह - वपुषोऽत्रातिसूक्ष्मत्वा-च्छीघ्रम्भाविक्षयत्वतः । कायकार्यासमर्थत्वात्, सति कायेऽप्ययोगता ॥ 108 ॥ तच्छरीराश्रयाद्ध्यान-मस्तीति न विरुध्यते । निजशुद्धात्मचिद्रूप-निर्भरानन्दशालिनः ॥ 109 ॥ ॥ युग्मम् ॥ व्याख्या - आचार्य आह - भोः शिष्य ! 'अत्र' अयोगिगुणस्थाने 'काये' सूक्ष्मे वपुर्योगे 'सत्यप्ययोगता' प्रोच्यते, कस्मात् ? 'वपुषः' कायस्य 'अतिसूक्ष्मत्वात्' सूक्ष्मक्रियारूपत्वादिति, तथा 'शीघ्रम्भाविक्षयत्वतः' क्षयस्य भावः क्षयत्वम्, शीघ्रं भावि क्षयत्वं यस्य तच्छीघ्रम्भाविक्षयत्वं तस्मात्, तथा 'कायकार्यासमर्थत्वाद्' देहकृत्यसाधनाक्षमत्वात् काये सत्यप्ययोगता भवतीति । / 108 / / तथा 'तच्छरीराश्रयात्' तादृग्देहास्तित्वाश्रयणात् 'ध्यानमस्तीति' Page #163 -------------------------------------------------------------------------- ________________ 136 अयोगिन उपान्त्यसमयकृत्यम् 'न विरुध्यते' न विरोधमाप्नोति, कस्य ? अयोगिगुणस्थानवर्तिनो भगवतः परमेष्ठिनः, कथम्भूतस्य ? 'निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः' स्वकीयनिर्मलपरमात्मचिद्रूपतन्मयत्वोत्पन्ननिर्भरपरमानन्दविराजमानस्येति ॥ 109 ॥ अथ ध्यानस्य निश्चयव्यवहारत्वमाह - आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः । उपचारस्तदन्यो हि, व्यवहारनयाश्रितः ॥ 110 ॥ व्याख्या - 'तत्त्वतो' निश्चयनयादात्मैव ध्याता 'आत्मनैव' करणभूतेन कृत्वा 'आत्मानमेव' कर्मतापन्नं 'ध्यायति', 'हि' स्फुटं 'तदन्यो' यः कश्चिदुपचारोऽष्टाङ्गयोगप्रवृत्तिलक्षणः, स सकलोऽपि 'व्यवहारनयाश्रितो' ज्ञेयः ॥ 110 / / अथायोगिन एवोपान्त्यसमयकृत्यमाह - चिद्रूपात्ममयोऽयोगी, ह्युपान्त्यसमये द्रुतम् । युगपत् क्षपयेत्कर्म-प्रकृतीनां द्विसप्ततिम् ॥ 111 ॥ व्याख्या - 'चिद्रूपात्ममयः' के वलाऽऽत्ममयः 'अयोगी' अयोगिगुणस्थानवर्ती 'हि' स्फुटमुपान्त्यसमये 'द्रुतं' शीघ्रं 'युगपत्' समकालं 'कर्मप्रकृतीनां द्विसप्ततिं क्षपयेत्' क्षयं प्रापयेदिति ॥ 111 / / अथ ता द्विसप्ततिकर्मप्रकृतीर्नामतः श्लोकपञ्चकेनाह - देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च । अङ्गोपाङ्गत्रयं चैव, षट्कं संस्थानसञ्ज्ञकम् ॥ 112 ॥ वर्णाः पञ्च रसाः पञ्च, षट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् ॥ 113 ॥ Page #164 -------------------------------------------------------------------------- ________________ 137 उपान्त्यसमये द्विसप्ततिकर्मप्रकृतीः क्षपयति तथाऽगुरुलघुत्वाख्य-मुपघातोऽन्यघातिता । निर्माणमपर्याप्तत्व-मुच्छ्वासश्चायशस्तथा ॥ 114 ॥ विहायोगतियुग्मं च, शुभस्थैर्यद्वयं पृथक् । गतिर्दिव्याऽऽनुपूर्वी च, प्रत्येकं च स्वरद्वयम् ॥ 115 ॥ वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु । द्वासप्ततिरिमा मुक्ति-पुरीद्वारार्ग्लोप्माः॥116।|||प्न्य्च्भिः कुलकम् ॥ व्याख्या - देहपञ्चकं 5 बन्धनपञ्चकं 10 सङ्घातनपञ्चकं 15 'अङ्गोपाङ्गत्रयं' 18 संस्थानषट्कं 24 वर्णपञ्चकं 29 रसपञ्चकं 34 संहननषट्कं 40 'स्पर्शाष्टकं' 48 गन्धद्वयं 50 नीचैर्गोत्रं 51 अनादेयं 52 दुर्भगत्वं 53 अगुरुलघुत्वं 54 उपघातत्वं 55 पराघातत्वं 56 निर्माणत्वं 57 अपर्याप्तत्वं' 58 उच्चासत्वं 59 अयशस्त्वं 60 विहायोगतिद्वयं 62 शुभाशुभद्वयं 64 स्थैर्यास्थैर्यद्वयं 66 देवगतिः 67 देवानुपूर्वी 68 प्रत्येकनाम 69 सुस्वरदुःस्वरद्वयं 71 'एकतरं वेद्यं' 72 'चेति' द्वासप्ततिकर्मप्रकृतयो मुक्तिपुरीद्वारार्गलारूपा उपान्त्ये समये क्षपयति ॥ 112-113-114-115-116 / / अथायोग्यन्त्ये समये याः प्रकृतीः क्षपयित्वा यत्करोति, तत् श्लोकत्रयेणाऽऽह - अन्त्ये ह्येकतरं वेद्य-मादेयत्वं च पूर्णता । त्रसत्वं बादरत्वं च, मनुष्यायुश्च सद्यशः ॥ 117 ॥ नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रता । पञ्चाक्षत्वं तथा तीर्थ-कृन्नामेति त्रयोदश ॥ 118 ॥ क्षयं कृत्वा स लोकान्तं, तत्रैव समये व्रजेत् । लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः ॥119।|||tribhirvishesskm // Page #165 -------------------------------------------------------------------------- ________________ 138 antyasamaye त्रयोदशकर्मप्रकृतीः क्षपयति व्याख्या - सोऽयोगी 'हि' स्फुटमन्त्ये समये 'एकतरं वेद्यं' 1 'आदेयत्वं' 2 पर्याप्तत्वं 3 'त्रसत्वं' 4 'बादरत्वं' 5 'मनुष्यायुः' 6 'सद्यशः' 7 मनुष्यगतिः 8 मनुष्यानुपूर्वी 9 'सौभाग्यं' 10 उच्चैर्गोत्रं 11 पञ्चेन्द्रियजातिः 12 'तीर्थकृन्नामेति' 13 'त्रयोदश' प्रकृती: 'क्षयं' नीत्वा 'तत्रैव समये लब्धसिद्धत्वपर्यायः' प्राप्तसिद्धत्वनामा 'परमेष्ठी सनातनः' भगवान् शाश्वतः 'लोकान्तं' लोकपर्यन्तं 'व्रजेद्' ग्च्छेदिति। तथाऽयोगिगुणस्थानस्थो जीवोऽबन्धकः, तथैकतरवेद्य 1 आदेय 2 यशः 3 सुभग 4 त्रसत्रिक 7 पञ्चेन्द्रियत्व 8 'मनुष्यगति 9 मनुष्यानुपूर्वी 10 मनुष्यायुः 11 उच्चैर्गोत्र 12 तीर्थकृदिति 13 त्रयोदशप्रकृतिवेदयिता, अन्त्यसमयद्वयादाक् पञ्चाशीतिसत्ताकः, उपान्त्ये समये त्रयोदशप्रकृतिसत्ताकोऽन्त्यसमयेऽसत्ताकः ॥ 117-118-119 / / // इत्ययोगिनश्चतुर्दशम् ॥ 14 ॥ निष्कर्मात्मा तस्मिन्नेव समये लोकान्तं कथं याति ? इत्याशङ्क्याह पूर्वप्रयोगतोऽसङ्ग-भावाद् बन्धविमोक्षतः । स्वभावपरिणामाच्च, सिद्धस्योर्ध्वगतिर्भवेत् ॥ 120 ॥ व्याख्या - 'सिद्धस्य' निष्कर्मात्मन ऊर्ध्वगतिर्भवति, कस्मात् ? 1. अत्रैवं पाठः समीचीनो भाति - ......मनुष्यगति 9 मनुष्यायुः 10 उच्चैर्गोत्र 11 तीर्थकृदिति 12 द्वादशप्रकृतिवेदयिता,.....' यतो मनुष्यानुपूर्व्या उदयविच्छेदः प्रागेव चतुर्थगुणस्थानके जातः । तत एव पञ्चमगुणस्थानके सप्ताशीतेरुदयो भवति । उक्तञ्च 25 तम गाथावृत्तौ - 'तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिकवैक्रियद्वयदुर्भगानादेयायशोरूपसप्तदश (17) prkRtiinaamudyvyvcchedaatsptaashiitervedyitaa,...|' तत्त्वं तु बहुश्रुता विदन्ति । Page #166 -------------------------------------------------------------------------- ________________ सिद्धस्योद्धर्वगतेर्हेतुचतुष्टयं सदृष्टान्तम् 139 'पूर्वप्रयोगतः' अचिन्त्यात्मवीर्येणोपान्त्यसमयद्वये पञ्चाशीतिकर्मप्रकृतिक्षपणाय पूर्वं यः प्रयुक्तः प्रयोगो व्यापारः प्रयत्नस्तस्मादित्येको हेतुः । न सङ्गोऽसङ्गस्तस्य भावोऽसङ्गभावस्तस्मात्, कर्मोपग्रहरूपसङ्गमाभावात् इति द्वितीयो हेतुः । बन्धाद् विमोक्षो बन्धविमोक्षस्तस्माद्, गाढतरबन्धनविमुक्तितः इति तृतीयो हेतुः । स्वभावेन परिणमनं स्वभावपरिणामस्तस्मात्, तथास्वाभाव्यादिति चतुर्थो हेतुः ॥ 120 ॥ अथेतिहेतुचतुष्टयं सदृष्टान्तं क्रमेण श्लोकचतुष्टयेनाऽऽह - कुलालचक्रदोलेषु-मुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा ॥ 121 ॥ मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धगतिः स्मृता ॥ 122 ॥ एरण्डफलबीजादे-र्बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेक्ष्यते ॥ 123 ॥ यथाऽधस्तिर्यगूर्ध्वं च, लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते, तथोर्ध्वगतिरात्मनः ॥ 124 ॥ ॥ चतुर्भिः कलापकम् ॥ व्याख्या - कुलालचक्रं कुम्भकारोपकरणं दोला प्रेङ्खा इषुः बाणस्तन्मुख्यानां यन्त्रगोफणमुक्तगोलकादीनां 'गतिः' 'हि' स्फुटं 'यथा' येन प्रकारेण 'पूर्वप्रयोगतः' 'सिद्धा' प्रसिद्धा 'तथा' तेन प्रकारेण पूर्वप्रयोगतः 'सिद्धस्योर्ध्वगतिः' सिद्धेत्येको दृष्टान्तः ॥ 121 ॥ तथा 'मृल्लेपसङ्गनिर्मोक्षात्' मृत्तिकाप्रलेपसङ्गतिमुक्तेः 'अप्सु' जलेषु 'अलाबुनः' तुम्बकफलस्य यथोर्ध्वगतिर्दृष्टा, तथा कर्मलेपसङ्गनिर्मोक्षात्सिद्धानामूर्ध्वगतिः स्मृतेति द्वितीयहेतुदृष्टान्तः ॥ 122 / / Page #167 -------------------------------------------------------------------------- ________________ 140 निष्कर्मात्मनोऽधस्तिर्यग्लोकेषु गतिनिषेधः तथा 'एरण्डफलबीजादे:' एरण्डफलबीजस्य, आदिशब्दाच्छणबीजादेर्बन्धच्छेदाद्यथोर्ध्वगतिर्भवेत्, 'कर्मबन्धनविच्छेदात्सिद्धस्यापि' तथैवोर्ध्वगतिर्भवतीति तृतीयहेतुदृष्टान्तः ॥ 123 / / ____ तथा लेष्टुवाय्वग्निवीचयः' इष्टकाखण्डसमीरणवह्नयः 'स्वभावतः' एव यथाऽधस्तिर्यगूश्2a' क्रमेण 'प्रवर्त्तन्ते', तथाऽऽत्मनोऽपि स्वभावादेवोर्ध्वगतिर्भवतीति चतुर्थहेतुदृष्टान्तः ॥ 124 / / अथाधस्तिर्यग्लोकेषु निष्कर्माऽऽत्मनो गतिनिषेधमाह - न चाधो गौरवाभावा-न्न तिर्यक् प्रेरकं विना। न च धर्मास्तिकायस्या-भावाल्लोकोपरि व्रजेत् ॥ 125 ॥ व्याख्या - सिद्धात्माऽधस्तान्न गच्छति, कस्मात् ? 'गौरवाभावात्' कर्मजनितगुरुत्वाभावात्, तथा 'प्रेरकं विना' प्रेरककर्माभावान्न तिर्यग् गच्छति, तथा निष्कर्मा 'लोकोपरि न व्रजेद्' अलोकमध्ये न गच्छेत्, कस्मात् ? 'धर्मास्तिकायस्याभावात्', लोके हि जीवपुद्गलयोर्गतिहेतुर्धर्मास्तिकायो भवति, मत्स्यादीनां सलिलवत्, तस्य धर्मास्तिकायस्यालोकेऽसम्भवात् सिद्धात्मा लोकोपरि न व्रजेदिति ॥ 125 / / अथ सिद्धानां स्थितियथा सिद्धशिलोपरि लोकान्तेऽस्ति, तथा श्लोकद्वयेनाह - मनोज्ञा सुरभिस्तन्वी, पुण्या परमभासुरा । प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥ 126 ॥ नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा shubhaa। ऊर्ध्वं तस्याः क्षितेः सिद्धाः, लोकान्ते समवस्थिताः ॥ 127 ॥ ॥ युग्मम् ॥ Page #168 -------------------------------------------------------------------------- ________________ 141 सिद्धानां सिद्धशिलोपरि स्थितिः व्याख्या - 'प्राग्भारा नाम वसुधा' सिद्धिशिलेतिख्याता पृथ्वी 'लोकमूनि' चतुर्दशरज्ज्वात्मकलोकशिरसि 'व्यवस्थिता' वर्त्तते, 'तस्याः क्षितेरूङ्ख' 'लोकान्ते' लोकप्रान्तस्पृष्टात्मप्रदेशाः 'सिद्धाः समवस्थिता' भवन्ति, कथम्भूता क्षितिः ? 'मनोज्ञा' मनोहारिणी, पुनः कथम्भूता ? 'सुरभिः' कर्पूरपूराधिकसौरभ्या, 'तन्वी' सूक्ष्मावयवत्वात् कोमला, न तु स्थूलावयवत्वात् कर्कशा, 'पुण्या' पवित्रा 'परमभासुरा' प्रकृष्टतेजोभासुरा । / 126 / / ____ 'नृलोकतुल्यविष्कम्भा' मनुष्यक्षेत्रसमविस्तारा 'सितच्छत्रनिभा' श्वेतच्छत्राकारा, परमोत्तानच्छत्रोपमा, 'शुभा' सकलशुभोदयमयीति, सा प्राग्भारा वसुधा सर्वार्थसिद्धाद् द्वादशभिर्योजनैर्भवति, मध्यदेशे साऽष्टयोजना, प्रान्तेषु तीक्ष्णधारोपमा, तस्याः शिलाया उपरि एकेन योजनेन लोकान्तम्, तस्य योजनस्य यश्चतुर्थः क्रोशस्तस्य षष्ठे भागे सिद्धानामवगाहना भवति, यदाह - "ईसीपब्भाराए उवरिं खलु, 'जोयणमि जो कोसो । कोसस्स य छब्भाए, सिद्धाणोगाहणा भणिया ॥ 1 ॥ " __ (विचारसारः 851, गाथासहस्त्री 417, तीर्थोद्गालिप्रकीर्णकम् 1235) [छाया - ईषत्प्राग्भाराया उपरि खलु, योजने यः क्रोशः । ___ क्रोशस्य च षड्भागे, सिद्धानामवगाहना भणिता ॥ 1 ॥ ] तथाहि - द्विसहस्रधनुःप्रमाणस्य क्रोशस्य षष्ठे भागे धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि भवन्ति, धनुस्त्रिभागद्वयं च, तत उत्कृष्टतः सिद्धात्मप्रदेशानामवगाहनाऽप्येतावत्येव भवति, नाधिकेति, यदाह - 1. तीर्थोद्गालिप्रकीर्णके तु 'जोयणस्स' इति पाठः । Page #169 -------------------------------------------------------------------------- ________________ 142 सिद्धात्मप्रदेशानामवगाहनाऽऽकारः "तिन्नेव धणुसयाई, धणुतित्तीस च धणु तिभागोणं । इअ एसा उक्कोसा, सिद्धाणोगाहणा भणिया ॥ 418 ॥ " (गाथासहस्त्री) [ छाया - त्रीण्येव धनुःशतानि, धनूंषि त्रयस्त्रिंशच्च धनुःतृतीयभागोनम् । इत्येषोत्कृष्टा, सिद्धानामवगाहना भणिता ॥ 418 ॥ ] ॥ 127|| अथ सिद्धात्मप्रदेशानामवगाहनाऽऽकारमाह - कालावसरसंस्थाना, या मूषा गतसिक्थका । तत्रस्थाकाशसङ्काशा-'ऽकारा सिद्धावगाहना ॥ 128 ॥ व्याख्या - 'या मूषा गतसिक्थका' गलितमदना 'कालावसरसंस्थाना' अन्तकालसमयाकारा भवति, तत्रस्थो य आकाशस्तत्सङ्काशाकारा गलितमदनमूषागताकाशसदृक्षाकृतिः सिद्धानामवगाहना भवतीति ॥ 128 ॥ अथ सिद्धानां ज्ञानदर्शनविषयमाह - ज्ञातारोऽखिलतत्त्वानां, drssttaarshcaikhelyaa| गुणपर्याययुक्तानां, त्रैलोक्योदरवर्तिनाम् ॥ 129 ॥ व्याख्या - 'त्रैलोक्योदरवर्तिनां' चतुर्दशरज्ज्वात्मकलोकमध्यवर्तमानानां 'गुणपर्याययुक्तानां' पूर्वोक्तस्वरूपैर्गुणैः पर्यायैश्चोपलक्षितानां 'अखिलतत्त्वानां' समस्तजीवाजीवादिपदार्थानां सिद्धाः = मुक्ता 'ज्ञातारो' भवन्ति, विशेषोपयोगतया परिच्छेदका भवन्ति, न केवलं ज्ञातारः, तत्समयानन्तरं 'एकहेलया' सामान्योपयोगतया 'द्रष्टारश्च' भवन्ति ॥ 129 ॥ अथ सिद्धानां गुणाष्टकं सहेतुकं श्लोकत्रयेणाऽऽह - Page #170 -------------------------------------------------------------------------- ________________ 143 सिद्धानां गुणाष्टकं सहेतुकम् अनन्तं केवलज्ञानं, ज्ञानावरणसङ्क्षयात् । अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् ॥ 130 ॥ शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविघ्नक्षयात्क्रमात् ॥ 131 ॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवा-मूर्त्तानन्ताऽवगाहना ॥132।|||tribhirvishesskm // व्याख्या - सिद्धानामनन्तं 'केवलज्ञानं' भवति, कस्मात् ? 'ज्ञानावरणसङ्ख्यात्' / 'अनन्तं दर्शनं' चापि भवति, कस्मात् ? 'दशनावरणक्षयात्' / सिद्धानां 'शुद्धसम्यक्वचारित्रे' भवतः, कथम्भूते ? 'क्षायिके', कस्मात् ? 'मोहनिग्रहात्', दर्शनमोहनीयचारित्रमोहनीययोः क्षीणत्वात् । 'अनन्ते सुखवीर्ये च' भवतः, कस्मात् ? 'वेद्यविघ्नक्षयात्', वेद्यक्षयादनन्तं सुखम्, विघ्नक्षयादनन्तं वीर्यमित्यर्थः । 'सिद्धानामक्षया' स्थितिर्भवति, कस्मात् ? 'आयुषः क्षीणभावत्वात्' / अमूर्तत्वेऽनन्तावगाहना भवति, कस्मात् ? नामगोत्रक्षयादेवेति ॥ 130-131-132 / / अथ सिद्धानां यत्सौख्यम्, तदाह - यत्सौख्यं चक्रिशक्रादि-पदवीभोगसम्भवम् । ततोऽनन्तगुणं तेषां, सिद्धावक्लेशमव्ययम् ॥ 133 ॥ व्याख्या - 'चक्रिशक्रादिपदवीभोगसम्भवं' यत्सौख्यमुत्कृष्टं वर्ण्यते ततोऽपि तेषां' सिद्धानामनन्तगुणं भवति, क्व?-'सिद्धौ' मुक्तौ, कथम्भूतं सौख्यम् ? 'अक्लेशम्' अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः, ते न विद्यन्ते यत्र तदक्लेशम्, पुनः कथम्भूतम् ? 'अव्ययं' न व्येति = न चलति स्वस्वभावादिति अव्ययमक्षयमित्यर्थः ॥ 133 / / Page #171 -------------------------------------------------------------------------- ________________ 144 मुक्तेः स्वरूपम् अथ तैः सिद्धैर्भगवद्भिर्यत्प्राप्तम्, तत्सारमाह - यदाराध्यं च यत्साध्यं, यद् ध्येयं यच्च दुर्लभम् । चिदानन्दमयं तत्तैः, सम्प्राप्तं परमं पदम् ॥ 134 ॥ व्याख्या - 'तैः' सिद्धैर्भगवद्भिस्तत्परमं पदं प्राप्तम्, तत्किम् ? 'यदाराध्यं' आराधकैर्यत्पदं समाराध्यते, तथा 'यत्साध्यं' साधकैः पुरुषैः सम्यग्ज्ञानदर्शनचारित्रादिभिः कृत्वा यत्साध्यते, तथा 'यद्धयेयं' ध्यायकैर्योगिभिर्यत्सदैव नानाविधध्यानोपायइआयते, तथा 'यच्च दुर्लभं' यत्पदमभव्यानां सर्वथा दुर्लभम्, भव्यानामपि केषाञ्चिदप्राप्तसामग्रीविशेषाणां सर्वथा दुर्लभम्, दूरभव्यानां तु कष्टलभ्यमित्येवं यद् दुर्लभं तदपि तैर्धन्यैर्भगवद्भिः सिद्धैर्लब्धमिति, कथम्भूतं तत्परमं पदम् ?'चिदानन्दमयं' चिद्रूपपरमानन्दमयमिति ॥ 134 / / अथ मुक्तेः स्वरूपं बृहद्वृत्तेनाह - नात्यन्ताभावरूपा न च जडिममयी व्योमवद् व्यापिनी नो, न व्यावृत्तिं दधाना विषयसुखघना नेष्यते सर्वविद्भिः । सद्रूपात्मप्रसादाद् दृगवगमगुणौघेन संसारसारा, निःसीमाऽत्यक्षसौख्योदयवसतिरनि:पातिनी मुक्तिरुक्ता ॥ 135 ॥ ___ व्याख्या - मुक्तिः कैश्चिदत्यन्ताभावरूपा मन्यते, अन्यैर्जडिममयी = ज्ञानाभावमयी मन्यते, अपरैर्दोमवद्व्यापिनी मन्यते, एकइआवृत्तिं = पुनरावृत्तिं 'दधाना' मन्यते, अपरैः क्लिष्टकर्मभिर्विषयसुखघना = विषयसुखमयी मुक्तिरुच्यते, सर्वविद्भिस्तु = श्रीसर्वज्ञैरभावरूपा जडिममयी व्योमवद्व्यापिनी व्यावृत्तिरूपा विषयसुखमयी वा मुक्तिर्नेष्यते, किन्तु 'सद्रूपात्मप्रसादात्' विद्यमानचिद्रूपात्मप्रसत्तितो 'दृगवगमगुणौघेन' सम्यग्दर्शनज्ञानगुणसमूहेन कृत्वाऽसारभूतसंसारात् Page #172 -------------------------------------------------------------------------- ________________ 145 ग्रन्थोपसंहारः सारभूता, 'निस्सीमात्यक्षसौख्योदयवसतिः' अनन्तातीन्द्रियानन्दानुभवस्थानम्, 'अनि:पातिनी' निपातरहिता 'मुक्तिः ' सिद्धिः 'उक्ता' गदितेति ॥ 135 ॥ अथ पूर्वर्षिरचितबहुशास्त्रेभ्यो गुणस्थानार्थसङ्गतश्लोकसङ्ग्रहेण प्रकरणोद्धारमाह - इत्युद्धृतो गुणस्थान-रत्नराशिः श्रुतार्णवात् । पूर्वर्षिसूक्तिनावैव, रत्नशेखरसूरिभिः ॥ 136 ॥ व्याख्या - 'इति' पूर्वोक्तप्रकारेण 'उद्धृतः' प्रकटीकृतः कर्मतापन्नो 'गुणस्थानरत्नराशिः' गुणस्थानान्येव रत्नानि गुणस्थानरत्नानि तेषां राशिर्गुणस्थानरत्नराशिः, कस्मात् ? 'श्रुतार्णवाद्' आगमरत्नाकरात्, कयैव कृत्वा ? 'पूर्वर्षिसूक्तिनावैव' पूर्वर्षीणां सूक्तिःशोभनोक्तिः पद्यरचना सैव नौस्तया पूर्वर्षिसूक्तिनावैव कृत्वा, न त्वात्मकृतैः श्लोकैः, प्रायः पूर्वर्षिरचितैरेवेत्यर्थः, कैरुद्धृतः ? - 'रत्नशेखरसूरिभिः' बृहद्गच्छीयश्रीवज्रसेनसूरिशिष्यैः श्रीहेमतिलकसूरिपट्टप्रतिष्ठितैः श्रीरत्नशेखरसूरिभिः स्वपरोपकाराय प्रकरणरूपतया प्रकटित इत्यर्थः ॥ 136 / / ॥ इति श्रीगुणस्थानक्रमारोहवृत्तिः ॥ विमर्शपूर्वकं स्वार्थ-स्थापकं हेतुसंयुतम् । स्तोकं कार्यकरं स्वादु, निर्गर्वं निपुणं वदेत् ॥ 8/312 ॥ - विवेकविलासः Page #173 -------------------------------------------------------------------------- ________________ परिशिष्ट 1 आ पुस्तकमां टूंकमां लखेल कर्मप्रकृतिओनो विस्तार (1) अनंतानुबंधी 4 = अनंतानुबंधी क्रोध, अनंतानुबंधी मान, अनंतानुबंधी माया, अनंतानुबंधी लोभ. (2) दर्शन 3 = मिथ्यात्वमोहनीय, मिश्रमोहनीय, सम्यक्त्व मोहनीय. (3) दर्शन 7 = अनंतानुबंधी 4 + दर्शन 3. (4) स्थावर 2 = स्थावर, सूक्ष्म. (5) तिर्यंच र = तिर्यंचगति, तिर्यंचानुपूर्वी. (6) नरक 2 = नरकगति, नरकानुपूर्वी. (7) आतप र = आताप, उद्योत. (8) थीणद्धि 3 = निद्रानिद्रा, प्रचलाप्रचला, वीणद्धि. (9) जाति 4 = ए केन्द्रियजाति, बेइन्द्रियजाति, ते इन्द्रियजाति, चौरिन्द्रियजाति. (10) अप्रत्याख्यानावरणीय 4 = अप्रत्याख्यानावरणीय क्रोध, अप्रत्याख्यानावरणीय मान, अप्रत्याख्यानावरणीय माया, अप्रत्याख्यानावरणीय लोभ. (11) प्रत्याख्यानावरणीय 4 = प्रत्याख्यानावरणीय क्रोध, प्रत्या खानावरणीय मान, प्रत्याख्यानावरणीय माया, प्रत्याख्याना वरणीय लोभ. (12) वेद 3 = पुरुषवेद, स्त्रीवेद, नपुंसकवेद. (13) हास्य 6 = हास्य, रति, अरति, भय, शोक, जुगुप्सा. Page #174 -------------------------------------------------------------------------- ________________ परिशिष्ट 1 147 (14) संजवलन 4 = संजवलन क्रोध, संजवलन मान, संजवलन माया, संजवलन लोभ. (15) ज्ञानावरण 5 = मतिज्ञानावरण, श्रुतज्ञानावरण, अवधि ज्ञानावरण, मन:पर्यवज्ञानावरण, केवळज्ञानावरण. (16) दर्शनावरण 4 = चादर्शनावरण, अचक्षुदर्शनावरण, अवधिदर्शनावरण, केवळदर्शनावरण. (17) अंतराय 5 = दानांतराय, लाभांतराय, भोगांतराय, उपभोगांतराय, वीआंतराय. (18) दारिक 2 = दारिक शरीर, दारिक अंगोपांग. (19) अस्थिर 2 = अस्थिर, अशुभ. (20) विहायोगति 2 = शुभविहायोगति, अशुभविहायोगति. (21) प्रत्येक 3 = प्रत्येक, स्थिर, शुभ. (22) संस्थान 6 = समचतुरग्नसंस्थान, न्यग्रो धसंस्थान, सादिसंस्थान, कुम्भसंस्थान, वामन संस्थान, हुडकसंस्थान. (23) अगुरुलघु 4 = अगुरुलघु, उपघात, पराघात, श्वासोच्छवास. (24) वर्णादि 4 = वर्ण, गंध, रस, स्पर्श. (25) स्वर 2 = सुस्वर, दुःस्वर. (26) आहारक 2 = आहारक शरीर, आहारक अंगोपांग. (27) नरक 3 = नरकगति, नरकानुपूर्वी, नरकायुष्य. (28) स्थावर 4 = स्थावर, सूक्ष्म, अपर्याप्त, साधारण. (29) तिर्यंच 3 = तिर्यंचगति, तिर्यंचानुपूर्वी, तिर्यंचायुष्य. (30) दुर्भग 3 = दुर्भग, दुःस्वर, अनादेय. Page #175 -------------------------------------------------------------------------- ________________ 148 आ पुस्तकमां टूंकमां लखेल कर्मप्रकृतिओनो विस्तार (31) मध्यम संघयण 4 = ऋषभनाराचसंघयण, नाराचसंघयण, अर्धनाराचसंघयण, कीलिकासंघयण. (32) मध्यम संस्थान 4 = न्यग्रोधसंस्थान, सादिसंस्थान, कुन्ज संस्थान, वामन संस्थान. (33) मनुष्य 3 = मनुष्यगति, मनुष्यानुपूर्वी, मनुष्यायुष्य. (34) निद्रा 2 = निद्रा, प्रचला. (35) देव 2 = देवगति, देवानुपूर्वी. (36) त्रण 9 = त्रस, बादर, पर्याप्त, प्रत्येक, स्थिर, शुभ, सुभग, सुस्वर, आदेय. (37) वैक्रिय र = वैक्रिय शरीर, वैकिय अंगोपांग. (38) हास्य 4 = हास्य, रति, भय, जुगुप्सा. (39) संजवलन 4 = संजवलन क्रोध, संजवलन मान, संजवलन माया, संजवलन लोभ. (40) सूक्ष्म 3 = सूक्ष्म, अपर्याप्त, साधारण. (41) विकलेन्द्रिय 3 = बेइन्द्रियजाति, ते इन्द्रियजाति, चौरिन्द्रिय जाति. (42) आनुपूर्वी 4 = नरकानुपूर्वी, तिर्यंचानुपूर्वी, मनुष्यानुपूर्वी, देवानुपूर्वी. (43) देव 3 = देवगति, देवानूपूर्वी, देवायुष्य. (44) त्रस 3 = त्रस, बादर, पर्याप्त. (45) शरीर 5 = औदारिकशरीर, वैक्रियशरीर, आहारकशरीर, तैजसशरीर, कार्मणशरीर. Page #176 -------------------------------------------------------------------------- ________________ परिशिष्ट 1 149 (46) बंधन प = औदारिक बंधन, वैक्रियबंधन, आहारकबंधन, तैजसबंधन, कामणबंधन. (47) संघातन 5 = दारिकसंघातन, वैक्रियसंघातन, आहारक संघातन, तेजससंघातन, कार्मणसंघातन. (48) अंगोपांग 3 = औदारिक अंगोपांग, वैक्रिय अंगोपांग, आहारक अंगोपांग. (49) वर्ण 5 = कृष्णवर्ण, नीलवर्ण, रक्तवर्ण, पीतवर्ण, श्वेतवर्ण, (50) रस 5 = तिक्तरस, कटुरस, कषायरस, अस्फरस, मधुररस. (51) गंध 2 = सुरभिगंध, दुरभिगंध. (52) स्पर्श 8 = गुरुस्पर्श, लघुस्पर्श, शीतस्पर्श, उष्णस्पर्श, रूक्षस्पर्श, स्निग्धस्पर्श, कर्कशस्पर्श, मृदुस्पर्श. (53) संघयण 6 = वजऋषभनाराचसंघयण, ऋषभनाराचसंघयण, नाराचसंघयण, अर्धनाराचसंघयण, कीलिकासंघयण, सेवार्त संघयण. (54) अस्थिर 6 = अस्थिर, अशुभ, दुर्भग, दुःस्वर, अनादेय, अयश. उपर बधा नामो टूंकमां लख्या छे. तेथी बधा नामोनी पाछळ मूळप्रकृतिनुं नाम अने 'कर्म' शब्द लगाडवा. दा.त. स्थावर = स्थावर नामकर्म. हास्य = हास्य मोहनीयकर्म. Page #177 -------------------------------------------------------------------------- ________________ परिशिष्ट 2 धर्मरत्नने योग्य श्रावकना ra1 गुणो प्रवचनसारोद्धारमां श्रावकना ra1 गुणो आ प्रमाणे कह्या छे - धम्मरयणस्स जोगो, अक्खुद्दो रूववं पगैसोमो' / लोयप्पिओ अकूरो', भीरू असढो सदक्खिन्नो ॥ 1356 ॥ लज्जालुओ' दयालूदेग्, मज्झत्थो 9 सोमदिट्ठि2 गुणरागी93 / सक्कहसुपक्खजुत्तो4, सुदीहदंसी5, विसेसन्नू 6 ॥ 1357 ॥ वुड्डाणुगो7 विणीओ8, कयन्नुओ9 परहियत्थकारी20 य । तह चेव लद्धलक्खो , इगवीसगुणो हवै सड्ढो ॥ 1358 ॥ - प्रवयनसारोद्धार, द्वार 238भु (छाया - धर्मरत्नस्य योग्यः, अक्षुद्रः 1 रूपवान् 2 प्रकृतिसौम्यः 3 / लोकप्रियः 4 अक्रूरः 5, भीरुः 6 अशठः 7 सदाक्षिण्यः 8 ॥ 1356 ॥ लज्जालुः 9 दयालुः 10, मध्यस्थः 11 सौम्यदृष्टिः 12 गुणरागी 13 / सत्कथसुपक्षयुक्तः 14, सुदीर्घदर्शी 15 विशेषज्ञः 16 ॥ 1357 ॥ वृद्धानुगः 17 विनीतः 18, कृतज्ञः 19 परहितार्थकारी 20 च । तथा चैव लब्धलक्ष्यः 21, एकविंशतिगुणः भवति श्राद्धः ॥ 1358 ॥ ) धर्मरत्नने योग्य श्रावक नीचेना 21 गुणोवाळो होय - (1) अक्षुद्र - bhI2. (2) रूपवान - अंगोपांग संपूर्ण होवाथी सुंदर आकारवाळो. (3) प्रकृतिथी सौम्य - स्वभावका विश्वास असे तेवी माइतिवाणो. (4) दोऽप्रिय - 28o6-529o विरुद्धको त्या 421 / 43 सने हान, शील वगेरे गुणो वडे बधा लोकोने प्रिय होय. Page #178 -------------------------------------------------------------------------- ________________ 151 परिशिष्ट 2 - श्रावकना 21 गुणो (5) अक्रूर - फ्लेशवाळा अध्यवसाय विनानो. (6) भीरु - आलोक-परलोकना अपायोथी त्रास पामनारो. (7) अशठ - माया विना अनुष्ठान करनारो. (8) सदाक्षिण्य - पोतानुं कार्य छोडीने बीजानुं कार्य करवामां रसिक. (9) लज्जावान - अकृत्य सेवनथी लज्जा पामनारो. (10) दयाळु - दु:खी जीवोनी रक्षा करवा इच्छतो. (11) मध्यस्थ - राग-द्वेष रहित. (12) सौम्यदृष्टि - कोईने पण उग नहीं करावनारो. (13) गुणरागी - गुणोना रागवाळो. (14) सत्कथासुपयुक्त - सारी कथा करवानी रुचिवाळा मित्रोवाळो. (15) सुदीर्घदर्शी - लांबु विचारीने परिणामे सुंदर कार्य करनारो. (16) विशेषज्ञ - सारी अने खराब वस्तुना विभागने जाणनारो. (17) वृद्धानुग - गुणप्राप्तिना उद्देशथी परिणतबुद्धिवाळा वृद्धोनी सेवा करनारो. (18) विनीत - गुरुजननुं गौरव करनारो. (19) कृतज्ञ - बीजाए करेला आभावसंबंधी के परभवसंबंधी थोडा पण उपकारने जाणनारो. (20) परहितार्थकारी - बीजाना हितकारी कार्योने करनारो. (21) लब्धलक्ष - पूर्वभवमां अभ्यास करेल होय तेम जल्दीथी बधुं धर्मकार्य समजी जनारो. 1. मतांतरे सत्यथायुक्त अने सुरक्षयुक्त ema be गुणो जुदा कह्या छे अने मध्यस्थसौम्यदष्टि एम एक ज गुण kahyo che. Page #179 -------------------------------------------------------------------------- ________________ परिशिष्ट 3 श्रावकना पांत्रीस गुणो श्रावकधर्मनी योग्यताना पांत्रीस गुणो योगशास्त्रमां आ प्रमाणे कह्या छे न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्द्ध, कृतोद्वाहोऽन्यगोत्रजैः ॥ 47 ॥ पापभीरुः प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न क्वापि, राजादिषु विशेषतः ॥ 48 ॥ अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वार-विवर्जितनिकेतनः ॥ 49 ॥ कृतसङ्गः सदाचारैः, मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थान-मप्रवृत्तश्च गर्हिते ॥ 50 ॥ व्ययमायोचितं कुर्वन्, वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः, शृण्वानो धर्ममन्वहम् ॥ 51 ॥ अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥ 52 ॥ यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च, पक्षपाती गुणेषु च ॥ 53 ॥ अदेशकालयोश्चर्यां त्यजन्, जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां, पूजकः पोष्यपोषकः ॥ 54 ॥ दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः, परोपकृतिकर्मठः ॥ 55 ॥ अन्तरङ्गारिषड्वर्ग-परिहारपरायणः । वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥ 56 ॥ ॥ दशभिः कुलकम् ॥ Page #180 -------------------------------------------------------------------------- ________________ परिशिष्ट 3 153 - योगशास्त्र, पहेलो प्रकाश श्रावकधर्मने योग्य 35 गुणो आ प्रमाणे छे - (1) न्याय-नीतिथी धननुं उपार्जन करनारो होय. (2) सज्जनोना आचारनी प्रशंसा करनारो होय. (3) समान कुळवाळा, समान आचारवाळा अने भिन्न गोटावाळा पात्रनी साथे लग्न करनारो होय. (4) पापोथी डरतो होय. (5) प्रसिद्ध एवो देशनो आचार पाळतो होय. (6) कोईनी निंदा करतो न होय. राजा वगेरेनी विशेषथी निंदा न करतो होय. एकदम जाहेरमां न होय, एकदम एकांतमां न होय, सारा पाडोशवाळुं होय अने जेमां नीकळवाना अनेक धारो न होय तेवा घरमां रहेतो होय. (8) सारा आचारवाळा लोकोनो संग करनारो होय. (9) माता-पितानी पूजा करतो होय. (10) उपद्रववाळा स्थाननो त्याग करनारो होय. (11) निंदापात्र कार्यो करतो न होय. (12) कमाणी प्रमाणे खर्चो करतो होय. (13) वैभव प्रमाणे वस्त्रो-अलंकारो पहेरतो होय. (14) बुद्धिना आठ गुणो (शुक्रूषा, श्रवण, ग्रहण, धारण, ऊह, अपोह, अर्थविज्ञान अने तत्त्वज्ञान)थी युक्त होय. (15) दररोज धर्म सांभळतो होय. (16) अजीर्णमां भोजननो त्याग करतो होय. (17) योग्य काळे सुखेथी पचे ते रीते भोजन करतो होय. Page #181 -------------------------------------------------------------------------- ________________ 154 श्रावकना 35 गुणो (18) परस्पर बाधा न आवे ते रीते धर्म, अर्थ अने कामने साधतो होय. (19) अतिथि, साधु अने दीननी औचित्यपूर्वक सेवा करतो होय. (20) कदाग्रहवाळो न होय. (21) गुणोना पक्षपातवाळो होय. (22) अस्थाने अने अकाळे जतो न होय. (23) बळ-अबळने जाणतो होय. (24) आचारमां रहेला ज्ञानवृद्धोनी पूजा करनारो होय. (25) पोषण करवा योग्य माता, पिता, पत्नी, संतानो वगेरेनुं पोषण करनारो होय. (ra6) दीर्धदष्टिवाळो होय. (27) कृत्य-अकृत्यना भेदने जाणतो होय. (28) बीजाए पोतानी उपर करेला उपकारने जाणतो होय. (29) लोकोमां प्रिय होय. (30) लज्जाळु होय. (31) दयावाळो होय. (32) सौम्य (क्रूरता विनानो) होय. (33) बीजा पर उपकार करवामां तत्पर होय. (34) काम, क्रोध, लोभ, हर्ष, मान अने मद-A अंदरना छ दुश्मनोने वर्जनारो होय. युक्तिपूर्वक कोई शीखामण आपे तो पण खोटो आग्रह राखी ते न स्वीकारवी ते मान. कुळ, बळ, ऐश्वर्य, रूप, विद्या वगेरे वडे अहंकार करवो अथवा बीजानो तिरस्कार करवो ते मद. (35) इन्द्रियोने वश करनारो होय. आ पांत्रीस गुणोवाळो जीव गृहस्वधर्म (श्रावकधर्म) mATe yogya che. Page #182 -------------------------------------------------------------------------- ________________ परिशिष्ट 4 श्रावकना बार व्रतो लोकप्रकाशना 30 मा सर्गमां श्रावकना बार व्रतो आ प्रमाणे कह्या छे - अणुव्रतानि पञ्चादौ, त्रीणि गुणव्रतानि च । शिक्षाव्रतानि चत्वारि, व्रतानि गृहिणामिति ॥ 692 ॥ सङ्कल्प्य त्रसजीवानां, निरपेक्षान्निरागसाम् । प्राणघातान्निवृत्तिर्या, प्रथमं तदणुव्रतम् ॥ 693 ॥ कन्यागोभूम्यलीकेभ्यो, न्यासापहरणाच्च या । निवृत्तिः कूटसाक्ष्याच्च, द्वितीयं तदणुव्रतम् ॥ 694 ॥ सन्धिग्रन्थ्यादिभेदाद्यै, राजनि ग्रहकारि यत् । चौर्यं तस्मानिवृत्तिर्या, तृतीयं तदणुव्रतम् ॥ 695 ॥ स्वदारैरेव सन्तुष्टिः, स्वीकृतैर्जनसाक्षिकम् । निवृत्तिर्वान्यदारेभ्य-श्चतुर्थं तदणुव्रतम् ॥ 696 ॥ परिग्रहस्य सत्तेच्छा-परिमाणान्नियन्त्रणा । परिग्रहपरीमाणं, पंचमं तदणुव्रतम् ॥ 697 ॥ सीमा नोल्लङ्घयते यत्र, कृता दिक्षु दशस्वपि । ख्यातं दिकपरिमाणाख्यं, प्रथमं तद्गुणवतम् ॥ 698 ॥ भोगोपभोगद्रव्याणां, मानमाजन्म चान्वहम् । क्रियते यत्र तद्भोगो-पभोगविरतिव्रतम् ॥ 699 ॥ तत्र च - सकृदेव भुज्यते यः, स भोगोऽन्नस्रगादिकः । पुनः पुनः पुनर्नोग्य, उपभोगोऽङ्गनादिकः ॥ 700 ॥ द्वाविंशतेरभक्ष्याणा-मनन्तकायिनामपि । यावज्जीवं परीहारः, कीर्त्यतेऽस्मिन् व्रते जिनैः ॥ 701 ॥ तथाहुः Page #183 -------------------------------------------------------------------------- ________________ 156 श्रावकना बार व्रतो पंचुंबरि 5 चउविगई 9 हिम 10 विस 11, करगा 12 य सव्वमट्टीय 13 / रयणीभोयणगं चिय 14 बहुबीअं 15,, 15 अणंत 16 संधाणं 17 ॥ 702 ॥ (छाया - पञ्चोदुम्बरी 5 चतुर्विकृती: 9 हिमं 10 विषं 11, करकाणि 12 च सर्वमृत्तिकाः 13, रजनीभोजनकमेव 14 बहुबीजं 15, अनन्तं 16 सन्धानम् 17 ॥ 702 / / ) घोलवडां 18 वायंगण 19, अमुणियनामाणि फुल्लफलयाणि 20 / तुच्छफलं 21 चलिअरसं 22, वज्जेह अभक्ख बावीसं ॥ 703 ॥ (छाया - घोलवटकानि 18 वृन्ताकं 19, अज्ञातनामानि पुष्पफलानि 20, तुच्छफलं 21 चलितरसं 22, वर्जयताऽभक्ष्याणि द्वाविंशतिम् । / 703॥) उदुम्बरवटप्लक्ष-काकोदुम्बरशाखिनां । पिष्पलस्य चेत्यभक्ष्य-मार्याणां फलपञ्चकम् ॥ 704 ॥ मद्यं 1 मांसं 2 नवनीतं क्षौद्रं चेति 4 चतुष्टयम् । विकृतीनामभक्ष्यं स्या-च्छ्रद्धालूनां शुभात्मनाम् ॥ 705 ॥ द्विदलान्नं पर्युषितं, शाकपूपादिकं च यत् । दध्यहतियातीतं, क्वथितान्नफलादिकम् ॥ 706 ॥ वर्षासु पक्षात्परतः, शीतौ मासतः परम् । पक्वान्नं विंशतिदिना-तिक्रमे ग्रीष्म एव च ॥ 707 ॥ इत्याद्यभक्ष्यं चलित-रसमुक्तं जिनेश्वरैः । द्वीन्द्रियत्रसजीवानां, यदुत्पत्तिर्भवेदिह 708 ॥ Page #184 -------------------------------------------------------------------------- ________________ 157 परिशिष्ट 4 शेषाण्यभक्ष्याणि प्रतीताति, अनन्तकायनामानि प्रागुक्तान्येव । आर्त्तरौद्राभिधे ध्याने 3, प्रमादाचरणं 4 तथा ॥ 709 ॥ चतुर्भेदादित्यनर्थ-दण्डाद्यद्विनिवर्त्तनम् । श्रावकाणां तदाख्यातं, तातीयिकं गुणव्रतम् ॥ 710 ॥ विषयाश्च कषायाश्च, निद्रा च विकथापि च । मद्यं चेति परित्याज्याः, प्रमादाः पञ्च सात्त्विकैः ॥ 711 ॥ राज्ञां स्त्रीणां च देशानां, भक्तानां विविधाः कथाः । सङ्ग्राम 1 रूप 2 सद्वस्तु 3-स्वादा 4 द्या विकथाः स्मृताः॥712॥ मुहूर्तावधि सावद्य-व्यापारपरिवर्जनम् । आद्यं शिक्षाव्रतं सामा-यिकं स्यात्समताजुषां ॥ 713 ॥ चतुर्दशानां सङ्क्षपो, नियमानामुतान्वहम् ॥ 714 ॥ ते चामी - सचित्त 1 दव्व 2 विगई 3 वाणह 4तंबोल 5 वत्थ 6 कुसुमेसु 7 / वाहण 8 सयण 9 विलेवण 10 बंभ 11 दिसि 12 न्हाण 13 भत्तेसु 14 ॥ 715 ॥ (छाया - सचित्त 1 द्रव्य 2 विकृति 3 उपानत् 4 ताम्बूल 5 वस्त्र 6 कुसुमेषु 7 / वाहन 8 शयन 9 विलेपन 10ब्रह्म 11 दिग् 12 स्नान 13 भक्तेषु 14 ॥ 715 / / ) पोषं धर्मस्य धत्ते य-त्तद्भवेत्पौषधव्रतम् । आहार 1 देहसत्कारा 2-ब्रह्म 3 व्यापार 4 वर्जनम् ॥ 716 ॥ Page #185 -------------------------------------------------------------------------- ________________ 158 श्रावकना बार व्रतो चतुर्विधः स्यादाहारो-'शनं तत्रौदनादिकम् । पानं सुराखिलं चाम्बु, सौवीरप्रभृतीन्यपि ॥ 717 ॥ खादिमं भृष्टधान्यानि, द्राक्षादीनि फलान्यपि । स्वादिमं तु लवङ्गैला-पूगजातीफलादिकम् ॥ 718 ॥ कृते चतुर्विधाहार-त्याग आहारपौषधः । सर्वतः स्यान्निर्विकृत्या, चाचाम्लादौ तु देशतः ॥ 719 ॥ एवमन्येऽपि त्रयः स्यु-र्देशसर्वत्वयोद्विधा । आद्य एव हि भेदे त-द्वयवहारस्तु साम्प्रतम् ॥ 720 ॥ सदा क्वचिद्वा दिवसे, साधूनां दानपूर्वकम् । भुज्यते यत्तदतिथि-संविभागाभिधं व्रतम् ॥ 721 ॥ - काळलोकप्रकाश, सर्ग 30 मो श्रावकना बार व्रतो आ प्रमाणे छे - (1) 5 अणुव्रत - महाव्रतोनी अपेक्षाए आ व्रतो नाना होवाथी तेमने अणुव्रत कहेवाय छे. (2) 3 गुणव्रत - आ व्रतो गुण लावनार होवाथी तेमने गुणव्रत कहेवाय छे. (3) 4 शिक्षाव्रत - आ व्रतो गुरु वगेरेनी शिक्षानी जेम वारंवार करवा योग्य होवाथी तेमने शिक्षाव्रत कहेवाय छे. विपाकसूत्रमां छेल्ला सात व्रतोने शिक्षाव्रत कह्या छे. (1) पहेलुं अणुव्रत - स्थूलहिंसानिवृत्ति - निरपराधी त्रस जीवोने निरपेक्षपणे ईरादापूर्वक हणवा नहीं. (2) बीजुं अणुव्रत - स्थूलासत्यनिवृत्ति - कन्यासंबंधी जूठ न बोलवुं, गाय संबंधी जूठ न बोलवुं, भूमि संबंधी जूठ न बोलवुं, थापण न Page #186 -------------------------------------------------------------------------- ________________ 159 परिशिष्ट 4 हरवी अने खोटी साक्षी न आपवी. (3) त्रीजुं अणुव्रत - स्थूलचोरीनिवृत्ति - संधिभेद, ग्रंथिभेद वगेरे राजदंड थाय तेवी चोरी न करवी. चोथुं अणुव्रत - स्वदारासंतोष-परस्त्रीगमननिवृत्ति - लोकोनी साक्षिए स्वीकारेल पोतानी पत्नीथी ज संतुष्ट थवुं के परस्त्रीनुं सेवन न करवुं ते. (5) पांचमुं अणुव्रत - परिग्रह परिमाण - विद्यमान परिग्रह अने इच्छा परिग्रहनुं नियंत्रण करी परिग्रहनुं परिमाण करवुं. (6) पहेलुं गुणव्रत - दिशापरिमाण - दशे दिशाओमां नक्की करेल सीमा न ओळंगवी. बीजुं गुणव्रत - भोगपभोगविरति - जीवनभर माटे के रोज माटे भोग अने उपभोगना द्रव्योनुं परिमाण करवुं. भोग - जेने एक वार भोगवाय ते अन्न, फूलनी माळा वगेरे भोगद्रव्य छे. उपभोग - जेने वारंवार भोगवाय ते स्त्री वगेरे उपभोगद्रव्य छे. आ व्रतमां 22 अभक्ष्यो अने 32 अनंतकायनो जीवनभर माटे त्याग करवो. 22 अभक्ष्य - (1) उदुंबरनुं फळ । (2) वडनुं फळ (3) प्लेक्षनुं फळ पांच उद्बर (4) काकोदुंबरनुं फळ (5) पीपळानुं फळ । Page #187 -------------------------------------------------------------------------- ________________ 160 श्रावकना बार व्रतो (6) मद्य-दारू ]. (7) मांस महाविगई (8) माखण (9) मध (10) बरफ (11) विष (12) करा (13) सर्वप्रकारनी माटी (14) रात्रिभोजन (15) बहुबीज - जेमां बे बीज वच्चे अंतरपट न होय. दा.त. कोठींबडा, टींबरू, करमदा, खसखस वगेरे. (16) अनंतकाय (17) बोळाथाणुं (18) घोलवडा - कठोळनी साथे काचा दूध, दहीं, छाश रूप गोरसनी मेळवणी थयेली कोई पण वस्तु. (19) रींगणा (20) अजाण्या फळ-फूल (21) तुच्छफळ - जे खावाथी तृप्ति के शक्ति न मळे तेवा फळो. दा.त. चणी बोर, गुंदी, जांबू वगेरे. (22) चलितरस (1) द्विदळ-काचा दूध, दहीं, छाशमां कठोळ भेगुं करवुं ते. Page #188 -------------------------------------------------------------------------- ________________ 161 परिशिष्ट 4 (2) वासी शाक, पुडला vagere. (3) be divasa वीती गयेल दहीं. (4) कोहवाई गयेल अन्न, फळ वगेरे. (5) चोमासामां 15 दिवस ओळंगी गयेल पफवान्न. (6) शियाळामां महिनो ओळंगी गयेल पफवान्न. (7) उनाळामां 20 दिवस ओळंगी गयेल पकवान्न. आ अने आवुं बीजुं चलितरस कहेवाय छे. तेमां बेइन्द्रिय जीवोनी उत्पत्ति थाय छे. 32 अनंतकाय आ प्रमाणे छे - (1) सूरणकंद. (2) वजकंद. (3) लीली हळदर. (4) आदु. (5) लीलो कचूरो. (6) शतावरी एक प्रकारनी वेलडी. (7) विराली - एक प्रकारनी वेलडी. (8) कुमारी - कुमारपाठुं. तेना पांदळा बे धारोमां कांटावाळा, लांबा परनाळना आकारना होय छे. (9) थोर. (10) गळो - गडूची. Page #189 -------------------------------------------------------------------------- ________________ 162 श्रावकना बार व्रतो (11) लसण. (12) वंशकारेला - ते कोमळ होय छे, शाकमां वपराय छे. (13) गाजर. (14) लवणक - लुणी. तेमांथी साजीखार बने छे. (15) लोढक - पद्मिनी वनस्पतिनो कंद. पाणीमां पोयणा थाय छे ते. (16) गिरिकर्णिका - गरमर. (17) किसलय - कोमळ पांदळा. (18) बरसईओ - एक प्रकारनो कंद, (19) भेगनी भाजी. (20) लीली मोथ. (21) लवणवृक्षनी छाल. (23) अमृतवेल. (24) मूळा. (25) भूमिफोडा - बिलाडीना टोप. (26) विरुढ - कठोळमांथी नीकळता अंकुरा. (27) ढक्कवत्थलानी भाजी. (28) शुकरवल्ली - एक प्रकारनी वेल. (29) पालकनी भाजी. (30) कुणी आंबली. Page #190 -------------------------------------------------------------------------- ________________ परिशिष्ट 4 163 (31) आलु-बटेटा. (32) डुंगळी. (8) त्रीजुं गुणव्रत - (1) विविध पापोपदेश. (2) हिंसक उपकरणो आपवा. (3) आर्तध्यान-रौद्रध्यान. (4) प्रमादनुं आचरण. आ चार प्रकारना अनर्थदंडथी अटकवुं. प्रमाद 5 प्रकारनो छे - (1) मघ-दारू. (2) विषय. (3) कषाय. (4) निद्रा. (5) विकथा - ते चार प्रकारनी छे - (1) राजकथा - राजाना युद्ध वगेरेनी कथा. (2) स्त्रीकथा - स्त्रीना रूप वगेरेनी कथा. (3) दशकथा - देशनी विविध वस्तुओ वगेरेनी कथा. (4) भक्तकथा - भोजनना स्वाद वगेरेनी कथा. (9) पहेलुं शिक्षाव्रत-सामायिक - एक मुहूर्त सुधी सावद्य (पाप लागे तेवी) प्रवृत्तिनो त्याग करीने समतामां रहेवुं. (10) बीजुं शिक्षाव्रत - देशावकाशिक - दररोज दिशाओनो संक्षेप करवो, दररोज चौद नियमोनो संक्षेप करवो. Page #191 -------------------------------------------------------------------------- ________________ 164 श्रावकना बार व्रतो चौद नियम आ प्रमाणे छे - (1) सचित्त. (2) द्रव्य. (3) विगई. (4) उपानह - जोडा. (5) तंबोल. (6) वस्त्र. (7) कुसुम - पुष्प. (8) वाहन. (9) शयन. (10) विलेपन. (11) ब्रह्मचर्य. (12) दिशा. (13) स्नान. (14) भोजन. (11) त्रीजुं शिक्षाव्रत - पषधव्रत - धर्मने पुष्ट करे ते पौषध. ते चार प्रकारनो छे - (1) आहारपषध - आहार चार प्रकारनो छे - (1) अशन - भात वगेरे. (2) पान - दारू, सर्व प्रकारना पाणी, kAMjI vagere. Page #192 -------------------------------------------------------------------------- ________________ 1 65 परिशिष्ट 4 (3) खादिम - भूजेला अनाज, द्राक्ष वगेरे फळो. (4) स्वादिम - लविंग, एलची, सोपारी, जायफळ वगेरे. देशथी आहारपौषध - नीवि, आयंबिल वगेरे. (2) शरीरसत्कारपषध - शरीरनो सत्कार न करवो. (3) ब्रह्मचर्यपषध - मैथुननो त्याग करवो. (4) अव्यापारपौषध - व्यापारनो त्याग करवो. शरीरसत्कारपौषध, ब्रह्मचर्यपौषध अने अव्यापारपौषधमां पण देशथी अने सर्वथी ema be-be bheda che. पण हाल आहारपौषध ज देशथी के सर्वथी कराय छे, बाकीना त्रण पौषध सर्वथी ज कराय छे. (12) चोथुं शिक्षाव्रत - अतिथिसंविभागव्रत - उपवाससहित पौषध करीने बीजा दिवसे साधुभगवंतने वहोरावीने पारणुं करवुं ते. साधुभगवंतने जे न वहोराव्युं होय ते श्रावके न वापरवुं. वैभव होवा छतां संतोष होवो, यौवन होवा छतां संयम होवो अने विद्वत्ता होवा छतां नम्रता होवी ते सोना उपर जडेला हीरा जेवा छे. गुणोथी ज मोटाई आवे छे, शरीरथी के उंमरथी नहीं, केमके केतकीना पांदडां अत्यंत नाना होय छे, पण अत्यंत सुगंधी hoya che. Page #193 -------------------------------------------------------------------------- ________________ परिशिष्ट 5 श्रावकनी अग्यार प्रतिमाओ प्रवचनसारोद्धारमां श्रावकनी अग्यार प्रतिमाओ आ प्रमाणे कही छे - दसण वय सामाइय, पोसह पडिमा अबंभ सच्चित्ते । आरंभ पेस उद्दिट्ट-वज्जए समणभूए य ॥ 980 ॥ जस्संखा जा पडिमा, तस्संखा तीए हुंति मासा वि । कीरंतीसु वि कज्जाउ, तासु पुव्वुत्तकिरिया u॥981॥ पसमाइगुणविसिटुं, कुग्गहसंकाइसल्लपरिहीणं । सम्मदंसणमणहं, दंसणपडिमा हवै पढमा ॥ 982 ॥ बीयाणुव्वयधारी, सामाइकडो य होइ तैयाए । होइ चउत्थी चउद्दसी-अट्ठमिमाई दिवसेसु ॥ 983 ॥ पोसह चउव्विहं पि य, पडिपुण्णं सम्म सो उ अणुपाले । बंधाई ऐयारे, पयत्तओ वज्जईमासु ॥ 984 ॥ सम्ममणुव्वयगुणवय-सिक्खावयवं थिरो य नाणी य । अट्ठमीचउद्दसीसुं, पडिमं ठाएगराईयं ॥ 985 ॥ असिणाण वियडभोई, मौलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसुं ॥ 986 ॥ झायै पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपच्चणीयं, अन्नं वा पंच जा मासा ॥ 987 ॥ सिंगारकहविभूसुक्करिसं, इत्थीकहं च वज्जितो । वज्जइ अबंभमेगं, तओ य छट्ठीइ छम्मासे ॥ 988 ॥ सत्तम्मि सत्त उ मासे, नवि आहारै सच्चित्तमाहारं । जं जं हेछिल्लाणं, तं तूवरिमाण सव्वं पि ॥ 989 ॥ Page #194 -------------------------------------------------------------------------- ________________ परिशिष्ट 5 167 आरंभसयंकरणं, अट्ठमिया अट्ठ मास वज्जेइ । नवमा नव मासे पुण, पेसारंभे वि वज्जेइ ॥ 990 ॥ दसमा दस मासे पुण, उद्दिट्ठकयं पि भत्त न वि भुंजे । सो होइ उ छुरमुंडो, सिहलिं वा धारए कोई ॥ 991 ॥ जं निहियमत्थजायं, पुच्छंत सुयाण नवरि सो तत्थ । जै जाणइ तो साहै, अह न वि तो बेइ न वि याणे ॥ 992 ॥ खुरमुंडो लोएण व, रयहरणं पडिग्गहं च गिण्हित्ता । समणब्भूओ विहरै, मासा एक्कारसुक्कोसं ॥ 993 ॥ ममकारेश्वोच्छिन्ने, वच्चै सन्नायपल्लि दटुं जे । तत्थ वि साहु व्व, जहा गिण्हइ फासुं तु आहारं ॥ 994 ॥ - प्रवयनसारोद्धार, 2 153 मुं (छाया - दर्शनं व्रतानि सामायिकः, पौषधः प्रतिमा अब्रह्म सचित्तम् । आरम्भः प्रैषः उद्दिष्ट-वर्जकः श्रमणभूतश्च ॥ 980 ॥ यत्सङ्ख्या या प्रतिमा, तत्सङ्ख्या: तस्यां भवन्ति मासा अपि । क्रियमाणासु अपि कार्या-स्तासु पूर्वोक्तक्रियास्तु ॥ 981 ॥ प्रशमादिगुणविशिष्टं, कुग्रहशङ्कादिशल्यपरिहीणम् । सम्यग्दर्शनमनघं, दर्शनप्रतिमा भवति प्रथमा ॥ 982 ॥ द्वितीयाऽणुव्रतधारी, सामायिककृतश्च भवति तृतीयायाम् । भवति चतुर्थी चतुर्दश्य-ष्टम्यादिषु दिवसेषु ॥ 983 ॥ पौषधं चतुर्विधमपि च, प्रतिपूर्ण सम्यक् स त्वनुपालयति । बन्धादीनतिचारान्, प्रयत्नतः वर्जयतीमासु ॥ 984 ॥ सम्यगणुव्रतगुणव्रत-शिक्षाव्रतवान् स्थिरश्च ज्ञानी च । अष्टमीचतुर्दशीषु, प्रतिमां तिष्ठत्येकरात्रिकीम् ॥ 985 ॥ अस्नानः विकटभोजी, मुकुलिकृतः दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥ 986 ॥ Page #195 -------------------------------------------------------------------------- ________________ 168 श्रावकनी अग्यार प्रतिमा ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीक-मन्यद्वा पञ्च यावन्मासान् ॥ 987 ॥ शृङ्गारकथाविभूषोत्कर्ष, स्त्रीकथाञ्च वर्जयन् । वर्जयत्यब्रह्मैकं, तकश्च षष्ठ्यां षण्मासान् ॥ 988 ॥ सप्तम्यां सप्त तु मासान्, नाप्याहारयति सचित्तमाहारम् । यद्यदधस्तनीनां, तत्तूपरितनीनां सर्वमपि ॥ 989 ॥ आरम्भस्वयंकरण-मष्टमी अष्टौ मासान् वर्जयति । नवमी नव मासान् पुनः, प्रेष्यारम्भमपि वर्जयति ॥ 990 ॥ दशमी दश मासान् पुन-रुद्दिष्टकृतमपि भक्तं नाऽपि भुञ्जीत । स भवति तु क्षुरमुण्डः, शिखां वा धारयति कोऽपि ॥ 991 ॥ यन्निहितमर्थजातं, पृच्छतां सुतानां नवरं स तत्र । यदि जानाति ततः कथयति, अथ नाऽपि ततो ब्रूते नाऽपि जानामि ॥ 992 ॥ क्षुरमुण्डः लोचेन वा, रजोहरणं पतद्ग्रहं च गृहीत्वा । श्रमणभूतः विहरति, मासानेकादशोत्कृष्टतः ॥ 993 ॥ ममकारेऽव्यवच्छिन्ने, व्रजति सञ्ज्ञातपल्ली द्रष्टुम् । तत्रापि साधुरिव, यथा गृह्णाति प्रासुकं त्वाहारम् ॥ 994 ॥ ) श्रावकनी 11 प्रतिमाओ आ प्रमाणे छे - (1) दर्शनप्रतिमा - तेमां 1 महिना सुधी कदाग्रह अने अतिचार विनानुं निर्मळ सम्यकत्व पाळवानुं होय छे. (2) व्रतप्रतिमा - तेमां र महिना सुधी श्रावकना 12 व्रतो अतिचार रहित अने अपवादरहित पाळवा. पहेली प्रतिमाना बधा अनुष्ठानो अहीं करवा. एम आगळ पण पछी पछीनी प्रतिमामां पूर्वे पूर्वेनी प्रतिमाना बधा अनुष्ठानो करवा एम समजवुं. (3) सामायिकप्रतिमा - तेमां 3 महिना सुधी दररोज उभयतंक सामायिक 42j. (4) पौषधप्रतिमाने तेमां 4 महिना सुधी आठम-caudaza vagere parvatithie Page #196 -------------------------------------------------------------------------- ________________ परिशिष्ट 5 169 आहार-शरीरसत्कार-अब्रह्म-व्यापारना त्यागरूप पौषध करवो. (5) प्रतिमाप्रतिमा - तेमां 5 महिना सुधी पर्वतिथिए एक रात्रीनो काउस्सग्न करवो. आ प्रतिमा करनारो सात्त्विक अने ज्ञानी होय. बाकीना दिवसोमां ते स्नान न करे, रात्रिभोजन न करे, दिवसे प्रकाशमां वापरे, वस्त्रनो कछोटो न बांधे, दिवसे ब्रह्मचर्य पाळे, रात्रे स्त्रीओनुं के तेना भोगोनुं प्रमाण करे. काउस्सग्नमां ते जिनेश्वर भगवंतोनुं के पोताना दोषोना प्रतिपक्षी उपायोनुं ध्यान करे. (6) अब्रह्मवर्जनप्रतिमा - तेमां 6 महिना सुधी कामकथा, वधु पडती विभूषा, स्त्रीकथा अने अब्रह्मनो त्याग करवो. (7) सचित्ताहारवर्जनप्रतिमा - तेमां छ महिना सुधी सचित्त आहारनो त्याग करवो. (8) आरंभवर्जनप्रतिमा - तेमां 8 महिना सुधी पृथ्वी वगेरेनी हिंसारूप आरंभ पोते न करवो. आजीविका माटे नोकरो वगेरे पासे आरंभ करावे. (9) प्रेथ्रारंभवर्जनप्रतिमा - तेमां 9 महिना सुधी pote to आरंभ न ज करवो पण बीजा पासे पण आरंभ न कराववो. (10) उदिष्टभक्तवर्जनप्रतिमा - तेमां 10 महिना सुधी पोताने उद्देशीने बनावेलुं भोजन न वापरवुं. ते अस्त्राथी मुंडन करावे के चोटली राखे. पुत्र वगेरे स्वजनो भूमि वगेरेमां दाटेल धन वगेरे पूछे ते पोते जाणतो होय तो कहे, न जाणतो होय तो "नथी जाणतो एम कहे. ते सिवाय ते घरनुं कंई पण कार्य न करे. (11) श्रमणभूतप्रतिमा - अस्त्राथी मुंडन करावे के लोच करावे, साधुना बधा उपकरणो राखे, साधुनी जेम बधी साधुसामाचारी पाळे, भिक्षा लेवा जाय त्यारे "प्रतिमा स्वीकारेल श्रमणोपासकने भिक्षा Page #197 -------------------------------------------------------------------------- ________________ 17) श्रावकनी अग्यार प्रतिमा आपो." एम कहे. कोई पूछे के, "तुं कोण che?' to "हुं प्रतिमा स्वीकारेल श्रमणोपासक छुं.' एम कहे. साधुनी जेम मासकल्प वगेरे विहार करे. आम 11 महिना सुधी करे. ते ममत्व विना स्वजनोने मळवा तेमना स्थानमां जाय छे. त्यां पण साधुनी जेम रहे छे, घरनी चिंता वगेरे करतो नथी, साधुनी जेम निर्दोष अन्न-पाणी ग्रहण करे छे. बधी प्रतिमाओनो जघन्य काळ अंतर्मुहूर्त छे. ते मरण वखते के दीक्षा वखते होय छे. आवश्यकचूर्णिना मते छेल्ली सात प्रतिमा आ प्रमाणे छे - (5) रात्रिभोजनवर्जनप्रतिमा - तेमां 5 महिना सुधी रात्रिभोजननो त्याग करवो. (6) सचित्ताहारवर्जिनप्रतिमा - तेमां 6 महिना सुधी सचित्त आहारनो त्याग करवो. (7) दिवसब्रह्मचर्यप्रतिमा - तेमां छ महिना सुधी दिवसे ब्रह्मचर्य पाळे अने रात्रे परिमाण करे. दिवसरात ब्रह्मचर्यप्रतिमा - तेमां 8 महिना सुधी दिवस-रात ब्रह्मचर्य पाळे, स्नान न करे, वाळ-दाढी-मूछ-नखनी शोभा न करे. (9) स्वायंभत्यागप्रतिमा - तेमां 9 महिना सुधी पोते आरंभ न करे. (10) प्रेप्यारंभत्यागप्रतिमा - तेमां 10 महिना सुधी बीजा पासे पण आरंभ न करावे. (11) उदिष्टानवर्जन-श्रमणभूतप्रतिमा - तेमां 11 महिना सुधी पोतानी माटे बनावेल आहारने वर्जी अने साधुनी जेम रहे. (8). Page #198 -------------------------------------------------------------------------- ________________ परिशिष्ट 6 तीर्थकरना 34 अतिशयो - प्रवचनसारोद्धारमां तीर्थकरना 34 अतिशयो आ प्रमाणे कह्या छे - आहारानीहारा, अद्दिस्सा सुरहिणो सासा ॥ 441 ॥ जम्माउ इमे चौरो, एक्कारस कम्मखयभवा इण्हि । खेत्ते जोयणमेत्ते, तिजयजणो माइ बहुओ वि ॥ 442 ॥ नियभासाए नरतिरिसुराण, धम्मावबोहया वाणी । पुव्वभवा रोगा, उवसमंति' न य हुंति वेराइं ॥ 443 ॥ दुब्भिक्ख डमर दुम्मारि-II12 ऐबुट्टि'3 अणभिवुट्ठीओ4 / हुंति न जियबहुतरणी, पसरै भामंडलुज्जोओ5 ॥ 444 ॥ सुररझ्याणिगुवीसा, मणिमयसीहासणं सपयवीद6 / छत्तत्तय इंदद्धय8-सियचामर धम्मचक्काइं20 ॥ 445 ॥ सह जगगुरुणा गयण-ट्ठियाइं पंच वि इमाइं वियरंति । पाउब्भवै असोओ9, चिट्ठइ जत्थप्पहू तत्थ ॥ 446 ॥ चउमुहमुत्तिचउक्कं 2, मणिकंचणताररैयसालतिगं23 / नवकणयपंकयाइं24, अहोमुहा कंटया हुंति25 ॥ 447 ॥ निच्चमवट्ठियमित्ता, पहुणो चिटुंति केसरोमनहा26 / इंदियात्था पंच vi7, मणोरमा हुंति छप्पि riU8 ॥ 448 ॥ गंधोदयस्स वुट्ठी29, वुट्ठी कुसुमाण पंचवन्नाणं । दिति पयाहिण सउणा1, पहुणो पवणो वि अणुकूलो32 ॥ 449 ॥ Page #199 -------------------------------------------------------------------------- ________________ 172 तीर्थकरना 34 अतिशयो पणमंति दुमा वज्जंति3, दुंदुहीओ गहीरघोसाओ34 / चौतीसाइसयाणं, सव्वजिणिंदाण हुंति इमा ॥ 450 ॥ - प्रवयनसारोद्धार, dvA2 40 मुं (छाया - रजोरोगस्वेदरहितः, देहः 1 धवले मांसरुधिरे 2 / आहारनीहारा-वदृश्यौ 3 सुरभयः श्वासाः 4 ॥ 441 ॥ जन्मत इमे चत्वारः, एकादश कर्मक्षयभवा इदानीम् । क्षेत्रे योजनमात्रे, त्रिजगज्जनः माति बहुकोऽपि 5 ॥ 442 ॥ निजभाषया नरतिर्यक्सुराणां, धर्मावबोधका वाणी । पूर्वभवा रोगा, उपशाम्यन्ति 7 न च भवन्ति वैराणि 8 ॥ 443 ॥ दुर्भिक्ष 9 डमर 10 दुर्मारि 11-ईति 12 अतिवृष्टि 13 अनावृष्टयः 14 / भवन्ति न जितबहुतरणिः, प्रसरति भामण्डलोद्योतः 15 ॥ 444 ॥ सुरचिता एकोनविंशतिः, मणिमयसिंहासनं सपादपीठम् 16 / छत्रत्रय 17 इन्द्रध्वज 18-श्वेतचामर 19 धर्मचक्राणि 20 ॥ 445 ॥ सह जगद्गुरुणा गगन-स्थितानि पञ्चापीमानि विचरन्ति । प्रादुर्भवति अशोकः 21, तिष्ठति यत्र प्रभुस्तत्र ॥ 446 ॥ चतुर्मुखमूर्तिचतुष्कं 22, मणिकाञ्चनताररचितशालत्रिकम् 23 / नवकनकपङ्कजानि 24, अधोमुखाः कण्टका भवन्ति 25 ॥ 447 ॥ नित्यमवस्थितमात्रा, प्रभोस्तिष्ठन्ति केशरोमनखाः 26 / इन्द्रियार्थाः पञ्चापि, मनोरमाः 27 भवन्ति षडपि ऋतवः 28 ॥ 48 ॥ गन्धोदकस्य वृष्टिः 29, वृष्टिः कुसुमानां पञ्चवर्णानाम् 30 / ददति प्रदक्षिणाः शकुनाः 31, प्रभोः पवनोऽप्यनुकूलः 32 ॥ 449 ॥ प्रणमन्ति द्रुमाः 33 वाद्यन्ते, दुन्दुभयः गम्भीरघोषाः 34 / चतुस्त्रिंशदतिशयानां, सर्वजिनेन्द्राणां भवन्ति इमाः ॥ 450 ॥ ) Page #200 -------------------------------------------------------------------------- ________________ परिशिष्ट 6 173 तीर्थकरना 34 अतिशयो आ प्रमाणे छे - जन्मथी थनारा 4 अतिशयो - (1) तीर्थंकरनुं शरीर मेल, रोग, पसीना विनानुं होय छे अने लोकोत्तर रूप, रस, गंधथी सुंदर होय छे. (2) तीर्थंकरना शरीरना मांस अने लोही गायना दूधनी जेम सफेद होय छे अने सुगंधी होय छे. (3) तीर्थकरना आहार अने नीहार (लघुनीति-वडीनीतिनो त्याग) चर्मचक्षुथी देखाता नथी. (4) तीर्थंकरना श्वासोच्छवास विकसित कमळनी जेम सुगंधी होय छे. कर्मोनो क्षय थवाथी थनारा 11 अतिशयो - (5) एक योजनना समवसरणमां करोडो करोडो देवो, मनुष्यो अने तिर्यंचो परस्पर पीडा विना सुखेथी बेसी शके छे. (6) अर्धमागधी भाषामां बोलाती प्रभुनी वाणी बधाने पोतपोतानी भाषामां समजाय छे. (7) चारे दिशामां 25 योजन सुधीमां जुना रोगो शांत थाय अने नवा रोगो उत्पन्न न थाय. (2) चारे दिशामां 25 योजन सुधीमां पूर्वभवमां बांधेला वैरो अने जातिना वैरो थता नथी. (9) चारे दिशामां 25 योजन सुधीमां दुकाळ (ओछो वरसाद थवाना कारणे अनाज वगेरेनी अछत) थतो नथी. (10) चारे दिशामां 25 योजन सुधीमां स्वराष्ट्र-परराष्ट्रनो उपद्रव थतो नथी. साद थवाना Page #201 -------------------------------------------------------------------------- ________________ 174 तीर्थकरना 34 अतिशयो (11) चारे दिशामां 25 योजन सुधीमां दुष्ट देवता vageree karela मारी थती नथी. (12) चारे दिशामां 25 योजन सुधीमां अनाज वगेरेनो विनाश करनार घणा पतंगिया, पोपट, उंदर वगेरे रूप इति थती नथी. (13) चारे दिशामां 25 योजन सुधीमां अतिवृष्टि (वधु वरसाद) थती नथी. (14) चारे दिशामां 25 योजन सुधीमां अनावृष्टि (वरसाद सर्वथा न थवो) थती नथी. (15) प्रभुना मस्तकनी पाछळ देदीप्यमान भामंडल होय छे. देवोए करेला 19 अतिशयो - (16) पादपीठ सहित स्फटिकनुं सिंहासन race che. (17) traNa chatra race che. (18) प्रभुनी आगळ नानी धजाओथी शोभतो 1,000 योजन ऊंचो indradhvaja race che. (19) banne बाजु देवो चामर वींझे छे. (20) प्रभुनी आगळ कमळ उपर प्रतिष्ठित dharmacakra race che. सिंहासन, छत्र, इन्द्रध्वज, चामर अने धर्मचक्र - आ पांच जयां जयां प्रभु । विचरे छे त्यां त्यां आकाशमां साथे जाय छे. (21) जयां जयां प्रभु स्थिर रहे छे त्यां त्यां अशोकवृक्ष race che. (22) prabhu pUrvAbhimukha bese che. bAkInI त्रण दिशामां प्रभुना प्रभावथी प्रभु जेवा ज प्रतिबिंबो बनावे छे. (23) समवसरणमां त्रण गढ race che. वैमानिक देवो उपरथी पहेलो Page #202 -------------------------------------------------------------------------- ________________ परिशिष्ट 6 175 रत्ननो गढ race che. ज्योतिषदेवो बीजो सोनानो गढ race che. bhavanapatidevo trIjo cAMdIno gaDha race che. (24) माखण जेवा कोमळ, सोनाना नव कमळो race che. temAM be kamaLo upara prabhu paga mUkIne cAle che, bAkInA 7 kamaLo pAchaLa hoya che. prabhu paga मूके त्यारे छेल्लुं कमळ प्रभुनी आगळ आवीने प्रभुना पग नीचे गोठवाई जाय. (25) ज्यां ज्यां प्रभु विचरे त्यां त्यां कांटा ऊंधा थई जाय. (26) प्रभुना वाळ, रोम अने नख वधता नथी, अवस्थित रहे छे. (27) पांचे इन्द्रियोना विषयो मनने प्रीति करनारा थाय छे. (28) छए ऋतुओ अनुकूळ थाय छे. (29) ज्यां प्रभु स्थिर रहे छे त्यां धूळने शांत करवा सुगंधी पाणीनी वृष्टि करे छे. (30) पांच रंगना पुष्पोनी वृष्टि करे छे. (31) पक्षीओ प्रभुने प्रदक्षिणा आपे छे. (32) एक योजन सुधीना क्षेत्रने शुद्ध करनारो, सुगंधी, ठंडो अने सुखकारी पवन वाय छे. (33) जयां प्रभु जाय त्यां वृक्षो प्रभुने नमे छे. (34) ज्यां प्रभु जाय त्यां दुंदुभि वागे छे. उपर बतावेला अतिशयो अने समवायांगमां बतावेला अतिशयोमां थोडो मतांतर che. Page #203 -------------------------------------------------------------------------- ________________ परिशिष्ट 7 सात प्रकारना समुद्यात दंडकमां सात प्रकारना समुद्यात आ प्रमाणे कह्या छे - वेयण' कसाय' मरणे, वेउव्विय तेयए* य आहारे । केवलिय समुग्घाया, सत्त इमे हुंति सन्नीणं ॥ 16 ॥ - vADa@prazvaram | (छाया - वेदना 6 SA: 2 मरघां रू, वैश्विय: 4 तैनस 6 मादारेअ: 6 केवलिकः 7 समुद्घाताः, सप्त इमे भवन्ति सञ्जिनाम् ॥ 16 ॥ "वेदनादिमां एकाकारपणा वडे आत्मानो कर्मनो नाश करवा माटेनो प्रबळ विशेष प्रयत्न ते समुद्धात. जीवने समुद्यात 7 प्रकारना छे. 1. वेदना 2. कषाय 3. मरण 4. वैक्रिय 5. तैजस 6. आहारक 7. केवळी. केवळी समुद्धातनो काळ 8 समयनो छे. बाकीना समुद्धातनो काळ अंतर्मुहूर्त छे. (1) वेदना समुघात - वेदनाथी अत्यंत व्याकुळ थयेलो आत्मा शरीरमांथी आत्मप्रदेशोने बहार काढे छे अने शरीरनी जाडाई, पहोळाई, ऊंचाईवाळो समान दंड करे छे. आ वखते घणा अशातावेदनीय कर्म खपावे छे. आ वखते जो अशुभ ध्यानमां होय तो नवा अशाता वेदनीय कर्म पण घणा बांधे छे. (2) कषाय समुद्यत - कषायथी व्याकुळ बनेलो आत्मा उपर प्रमाणे 1. सम्यक् आत्मनो वेदनादिभिरेकीभावेन उत्प्राबल्येन घातः समुद्घातः । Page #204 -------------------------------------------------------------------------- ________________ परिशिष्ट 7 177 आत्मप्रदेशोने शरीरमांथी बहार काढी शरीरनी जाडाई, पहोळाई ऊंचाई प्रमाण समान दंड करे छे. आ वखते घणा कषायमोहनीय कर्मने खपावे छे. (तीव्र कषाय वखते कषाय समुघात थतो होवाथी नवा कषायमोहनीय कर्म पण घणा ज प्रमाणमां बांधे छे.) (3) मरण समुद्दघात:- मृत्युनी पीडाथी व्याकुळ बनेलो आत्मा पोताना शरीरमांथी आत्मप्रदेशोने बहार काढी जघन्यथी अंगुलनो असंख्यातमो भाग अने उत्कृष्टथी असंख्य योजन दूर रहेल भवांतरना उत्पत्तिना स्थान सुधी जाय छे अने ते रीते करतां आयुष्यकर्मना घणा पुद्गलो खपावे छे. कोई जीव उत्पत्तिदेश जई पाछो आवी मृत्यु पामे छे. ज्यारे बीजा केटलाक जीवो उत्पत्तिदेशे पहोंचीने अहींना प्रदेशो त्यां खेंची ले छे. (4) वैक्रिय समुघात :- वैक्रिय लब्धिवाळो जीव ज्यारे उत्तर वैक्रिय शरीर बनावे छे त्यारे वैक्रिय समुद्रघात करे छे. ते वखते मूळ शरीरमांथी आत्मप्रदेशोने बहार काढी संख्यात योजन प्रमाण लांबो, शरीर प्रमाण पहोळो अने जाडो दंड करे छे अने ते द्वारा वैकिय वर्गणाना पुद्गलो लई नवुं वैक्रिय शरीर बनावे छे. आ समुघातमां वैक्रियशरीरनामकर्मना घणा कर्मोने खपावे छे. (5) तैजस समुद्यात :- तेजलेश्यानी लब्धिवाळो जीव शरीरमांथी आत्मप्रदेशोने बहार काढी तेजोवणाना पुगलोने ग्रहण करे छे अने तेनाथी तेजोलेश्या के शीतलेश्या मूके छे. आ वखते तेजस नामकर्मना पुगलोने खपावे che. Page #205 -------------------------------------------------------------------------- ________________ 178 सात प्रकारना समुद्यात (6) आहारक समुघात :- आहारक लब्धिवाळा चौदपूर्वधर मुनिभगवंत आहारक शरीर बनावे त्यारे आहारक समुद्यात करे छे, तेनी प्रक्रिया वैक्रिय समुद्रघात माफक जाणवी. आ समुद्धातमां आहारकशरीरनामकर्मना पुद्गलोने खपावे छे. (7) केवळी समुघात :- जे केवळज्ञानी भगवंतोने आयुष्यकर्म करतां वेदनीय, नाम अने गोरा कर्मनी स्थिति वधारे होय छे, ते केवळीभगवंतो स्थितिने समान करवा माटे 13 मा गुणठाणानुं छेल्लुं अन्तर्मुहूर्त बाकी रहे त्यारे 8 समयमां केवळी समुद्धात करे छे. तेना प्रथम समये शरीरमांथी आत्मप्रदेशोने उपर-नीचे बहार काढी चौद राजलोक प्रमाण दंड करे छे. बीजा समये दंडमांथी पूर्वपश्चिम अथवा उत्तर-दक्षिण आत्मप्रदेशो लोकांत सुधी फेलावी कपाट करे छे. त्रीजा समये उत्तर-दक्षिण अथवा पूर्व-पश्चिम आत्मप्रदेशो लोकांत सुधी फेलावी मंथान करे छे. चोथा समये लोकना बाकी रहेला विदिशाना खूणा पूरी दे छे. पांचमा समये आत्मप्रदेशोनो संहार करतां मंथान रूप बने छे. छट्टा समये कपाटरूप बने छे. सातमा समये दंड थाय छे. आठमा समये मूळ शरीरमां आत्मप्रदेशो आवी जाय छे. आम करतां आयुष्य सिवायना बाकीना त्रणे अघाती कर्मनी घणी निर्जरा करे छे. आमां पहेला तथा 8 मा समये औदारिक काययोग, बीजा, 6ढा, 7 मा समये औदारिकमिश्र काययोग तथा त्रीजा, चोथा, प मां समये कार्पण काययोग hoya che. Page #206 -------------------------------------------------------------------------- ________________ परिशिष्ट 8 योगना आठ अंगो पातंजलयोगसूत्रमां योगना आठ अंगो आ प्रमाणे कह्या छे - यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ॥ 2-29 ॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ 2-30 ॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ 2-32 ॥ स्थिरसुखमासनम् ॥ 2-46 ॥ तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ 2-49 ॥ स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ 2-54 ॥ देशबन्धश्चित्तस्य धारणा ॥ 3-1 ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ 3-2 ॥ तदेवार्थमात्र-निर्भासं स्वरूपशून्यमिव समाधिः ॥ 3-3 ॥ - पातञ्जलयोगसूत्राणि योगना आठ अंगो - (1) यम - डिंसा, सत्य, अयौर्य, प्रहमयर्य, अपरियड - 2 ॥ पाय भावतो. (2) नियम - शौय (पवित्रात), संतोष, ta5, स्वाध्याय, वरनु प्रधान. (3) सासन - 5भासन, सन, स्वस्तिआसन vagere sthi2 = niS5 Page #207 -------------------------------------------------------------------------- ________________ 180 योगना आठ अंगो होय अने सुखकारी होय = कंटाळो लावे तेवा न होय तो योगना अंग बने. प्राणायाम - आसनजय कर्या पछी उच्छवास-निःश्वासना प्रवाहने रेचन, स्तंभन, पूरण वडे बहारना अने अंदरना स्थानोमां धारी राखवो ते प्राणायाम. (5) प्रत्याहार - इन्द्रियोने पोताना विषयोमांथी पाछी वाळीने मात्र पोताना स्वरूपमां राखवी ते प्रत्याहार. (6) धारणा - चित्तने अन्य विषयोमांथी खेंचीने नाभिचक्र, नाकनो अग्रभाग वगेरे भागोमां बांधवुं ते धारणा. (7) ध्यान - जे भागमां चित्तने धारी राख्युं होय तेमां अन्य परिणामनो त्याग करीने समान परिणामनी धारा रूप एकतानता लाववी ते ध्यान. (8) समाधि - जेमां ध्याताने पोताना स्वरूपथी शून्य बनीने मात्र ध्येयस्वरूप ज देखाय ते समाधि. * गुणो मेळववा प्रयत्न करो, आडंबर करवाथी शुं फायदो ? दूध विनानी गायना गळे घंटडी बांधवाथी कांई ते गाय वेचाई जती नथी. गुणोथी ऊंचाई आवे छे, ऊंचा आसन उपर बेसवाथी नथी. महेलना शिखर उपर बेसवाथी कागडो कांई गरुड बनी जतो नथी. जे बीजानी निंदा करवामां मूंगो होय, जे परस्त्रीने जोवा माटे आंधळो होय अने जे बीजानुं धन हरवा माटे पांगळो होय ते महापुरुष che. Page #208 -------------------------------------------------------------------------- ________________ परिशिष्टः 9 गुणस्थानक्रमारोहमूलगाथासूचिः गाथा पृष्ठ क्र. 67 67 गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् । नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते ॥ 1 ॥ चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम् । मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ॥ 2 ॥ तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् । श्राद्धत्वं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥ 3 ॥ सप्तमं त्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृत्त्याख्यं, दशमं सूक्ष्मलोभकम् ॥ 4 ॥ एकादशं शान्तमोहं, द्वादशं क्षीणमोहकम् । त्रयोदशं सयोग्याख्य-मयोग्याख्यं चतुर्दशम् ॥ 5 ॥ अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेद्व्यक्त-मव्यक्तं मोहलक्षणम् ॥ 6 ॥ अनाद्यव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्ति-र्गुणस्थानतयोच्यते ॥ 7 ॥ मद्यमोहाद्यथा जीवो, न जानाति हिताहित्म्। धर्माधर्मों न जानाति, तथा मिथ्यात्वमोहितः ॥ 8 ॥ अभव्याश्रितमिथ्यात्वे-उनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वे-'नादिसान्ता पुनर्मता ॥ 9 ॥ अनादिकालसम्भूत-मिथ्याकर्मोपशान्तितः । स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः ॥ 10 ॥ एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुबन्धिनाम् । आद्यौपशमिकसम्यक्त्व-शैलमौलेः परिच्युतः ॥ 11 ॥ 67 69 70 70 71 72 Page #209 -------------------------------------------------------------------------- ________________ 182 गुणस्थानक्रमारोहमूलगाथासूचिः गाथा पृष्ठ क्र. क्र. 12 72 74 74 74 55 76 समयादावलीषट्कं, यावन्मिथ्यात्वभूतलम् । नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् ॥ 12 ॥ मिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः । यो भावोऽन्तर्मुहूर्त स्या-त्तन्मिश्रस्थानमुच्यते ॥ 13 ॥ जात्य्न्त्र्स्म्द्भ्ति-र्व्द्द्वाख्र्योर्य्था। गुडदनोः समायोगे, रसभेदान्तरं यथा ॥ 14 ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्माद्, भावो जात्यन्तरात्मकः ॥ 15 ॥ आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते न वा। सदृष्टिर्वा कुदृष्टिआ , भूत्वा मरणमश्नुते ॥ 16 ॥ सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा । म्रियते तेन भावेन, गतिं याति तदाश्रिताम् ॥ 17 ॥ यथोक्तेषु च तत्त्वेषु, रुचिर्जीवस्य जायते । निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते ॥ 18 ॥ द्वितीयानां कषायाणा-मुदयाव्रतवर्जितम् । सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् ॥ 19 ॥ उत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः । तदर्द्धपुद्गलावर्त्त-भवैर्भव्यैरवाप्यते ॥ 20 ॥ कृपाप्रशमसंवेग-निर्वेदास्तिक्यलक्षणाः । गुणा भवन्ति यच्चित्ते, स स्यात्सम्यक्त्वभूषितः ॥ 21 ॥ क्षायोपशमिकी दृष्टिः, स्यान्नरामरसम्पदे । क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये ॥ 22 ॥ देवे गुरौ च सङ्केच, सद्भक्ति शासनोन्नतिम् । अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ॥ 23 ॥ 77 77 78 78 78 Page #210 -------------------------------------------------------------------------- ________________ परिशिष्टः 9 क्र. 24 गाथा प्रत्याख्यानोदयाद्देश-विरतिर्यत्र जायते । तच्छ्राद्धत्वं हि देशोन-पूर्वकोटिगुरुस्थिति ॥ 24 ॥ आर्त रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् ॥ 25 ॥ अतः परं प्रमत्तादि-गुणस्थानकसप्तके । अन्तर्मुहूर्तमेकैकं, प्रत्येकं गदिता स्थितिः ॥ 26 ॥ कषायाणां चतुर्थानां, व्रती तीव्रोदये सति । भवेत्प्रमादयुक्तत्वा-त्प्रमत्तस्थानगो मुनिः ॥ 27 ॥ अस्तित्वान्नोकषायाणा-मत्रार्तस्यैव मुख्यता । आज्ञाद्यालम्बनोपेत-धर्मध्यानस्य गौणता ॥ 28 ॥ यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः ॥ 29 ॥ प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् । योऽसौ नैवागमं जैन, वेत्ति मिथ्यात्वमोहितः ॥ 30 ॥ तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् । यावन्नाप्नोति सद्ध्यान-मप्रमत्तगुणाश्रितम् ॥ 31 ॥ चतुर्थानां कषायाणां, जाते मन्दोदये सति । भवेत्प्रमादहीनत्वा-दप्रमत्तो महाव्रती ॥ 32 ॥ नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ॥ 33 ॥ सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः ॥ 34 ॥ धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्ल-मपि स्यादंशमात्रतः ॥ 35 ॥ 34 Page #211 -------------------------------------------------------------------------- ________________ 184 गुणस्थानक्रमारोहमूलगाथासूचिः पृष्ठ क्र. 100 100 गाथा इत्येतस्मिन् गुणस्थाने, नो सन्त्यावश्यकानि षट् । सन्ततध्यानसद्योगा-च्छुद्धिः स्वाभाविकी यतः ॥ 36 ॥ अपूर्वात्मगुणाप्तित्वा-दपूर्वकरणं मतम् । भावानामनिवृत्तित्वा-दनिवृत्तिगुणास्पदम् ॥ 37 ॥ अस्तित्वात्सूक्ष्मलोभस्य, भवेत्सूक्ष्मकषायकम् । शमनाच्छान्तमोहं स्यात्, क्षपणाक्षीणमोहकम् ॥ 38 ॥ तत्रापूर्वगुणस्थाना-द्यांशादेवाधिरोहति । शमको हि शमश्रेणि, क्षपकः क्षपकावलीम् ॥ 39 ॥ पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः । सन्ध्यायन्नाद्यशुक्लांशं, स्वां श्रेणी शमकः श्रयेत् ॥ 40 ॥ श्रेण्यारूढः कृते काले-'हमिन्द्रेष्वेव गच्छति । ___ पुष्टायुस्तूपशान्तान्तं, नयेच्चारित्रमोहनम् ॥ 41 ॥ अपूर्वादिद्वयैकैक-गुणेषु शमकः क्रमात् । करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् ॥ 42 ॥ शान्तदृग्वृत्तमोहत्वा-दत्रौपशमिकाभिधे । स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः ॥ 43 ॥ वृत्तमोहोदयं प्राप्यो-पशमी च्यवते ततः । अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते ॥ 44 ॥ अपूर्वाद्यास्त्रयोऽप्यूर्ध्व-मेकं यान्ति शमोद्यताः । चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः ॥ 45 ॥ आसंसारं चतुर्वार-मेव स्याच्छ्म्नाव्ली। जीवस्यैकभवे वार-द्वयं सा यदि जायते ॥ 46 ॥ अतो वक्ष्ये समासेन, क्षपकश्रेणिलक्षणम् । योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते ॥ 47 ॥ अनिबद्धायुषः प्रान्त्य-देहिनो लघुकर्मणः । असंयतगुणस्थाने, नरकायुः क्षयं व्रजेत् ॥ 48 ॥ 102 103 103 103 104 105 106 Page #212 -------------------------------------------------------------------------- ________________ परिशिष्टः 9 185 गाथा पृष्ठ क्र. 49 106 106 107 107 107 110 तिर्यगायुः क्षयं याति, गुणस्थाने तु पञ्चमे । सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् ॥ 49 ॥ दशैताः प्रकृती: साधुः, क्षयं नीत्वा विशुद्धधीः । धर्मध्याने कृताभ्यासः, प्राप्नोति स्थानमष्टमम् ॥ 50 ॥ तत्राष्टमे गुणस्थाने, शुक्लसद्ध्यानमादिमम् । ध्यातुं प्रक्रमते साधु-राद्यसंहननान्वितः ॥ 51 ॥ निष्प्रकम्पं विधायाथ, दृढं पर्यङ्कमासनम् । नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः ॥ 52 ॥ विकल्पवागुराजाला-दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति ॥ 53 ॥ अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया । निरुध्योर्ध्वप्रचाराप्ति, प्रापयत्यनिलं मुनिः ॥ 54 ॥ द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् । पूरयत्यतियत्नेन, पूरकध्यानयोगतः ॥ 55 ॥ निस्सार्यते ततो यत्ना-न्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्या-द्रेचकाख्यः प्रभञ्जनः ॥ 56 ॥ कुम्भवत्कुम्भकं योगी, श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् ॥ 57 ॥ इत्येवं गन्धवाहाना-माकुञ्चनविनिर्गमौ । संसाध्य निश्चलं धत्ते, चित्तमेकाग्रचिन्तने ॥ 58 ॥ प्राणायामक्रमप्रौढि-रत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्या-रोहे भावो हि कारणम् ॥ 59 ॥ सवितर्कं सविचारं, सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधो-राद्यं शुक्लं सुनिर्मलम् ॥ 60 ॥ 110 111 112 59 114 Page #213 -------------------------------------------------------------------------- ________________ 186 गुणस्थानक्रमारोहमूलगाथासूचिः क्र. गाथा पृष्ठ क्र. 114 115 115 64 115 116 116 61 श्रुतचिन्ता वितर्कः स्यात्, विचारः सङ्क्रमो मतः । पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् ॥ 61 ॥ 62 स्वशुद्धात्मानुभूतात्म-भावश्रुतावलम्बनात् । अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥ 62 ॥ अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च सङ्क्रमः । योगाद्योगान्तरे यत्र, सविचारं तदुच्यते ॥ 63 ॥ द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् । पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः ॥ 64 ॥ इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् । प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् ॥ 65 ॥ यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते । तथाप्यतिविशुद्धत्वा-दूर्ध्वस्थानं समीहते ॥ 66 ॥ अनिवृत्तिगुणस्थानं, ततः समधिगच्छति । गुणस्थानस्य तस्यैव, भागेषु नवसु क्रमात् ॥ 67 ॥ गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके । साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् ॥ 68 ॥ एकेन्द्रियत्वमातप-स्त्यानगृद्ध्यादिकत्रयम् । स्थावरत्वमिहाद्यांशे, क्षीयन्ते षोडशेत्यमूः ॥ 69 ॥ अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीयके । षण्ढत्वं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे ॥ 70 ॥ चतुवंशेषु शेषेषु, क्रमेणैवातिशुद्धितः । पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति ॥ 71 ॥ ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् । आरोहति मुनिः सूक्ष्म-सम्परायं गुणास्पदम् ॥ 72 ॥ 117 117 117 117 117 118 Page #214 -------------------------------------------------------------------------- ________________ परिशिष्टः 9 187 क्र. पृष्ठ क्र. 73 119 120 120 121 121 गाथा एकादशं गुणस्थानं, क्षपकस्य न सम्भवेत् । किन्तु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् ॥ 73 ॥ भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः । पूर्ववद् भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् ॥ 74 ॥ अपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ॥ 75 ॥ निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ॥ 76 ॥ यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः ॥ 77 ॥ निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते ॥ 78 ॥ इत्येकत्वमविचारं, सवितर्कमुदाहृतम् । तस्मिन् समरसीभावं, धत्ते स्वात्मानुभूतितः ॥ 79 ॥ इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः । निद्राप्रचलयो श-मुपान्त्ये कुरुते क्षणे ॥ 80 ॥ अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविघ्नयोः । क्षपयित्वा मुनिः क्षीण-मोहः स्यात्केवलात्मकः ॥ 81 ॥ एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः । पञ्चाशीतिर्जरद्वस्त्र-प्रायाः शेषाः सयोगिनि ॥ 82 ॥ भावोऽत्र क्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम् । क्षायिकं हि यथाख्यात-चारित्रं तस्य निश्चितम् ॥ 83 ॥ चराचरमिदं विश्वं, हस्तस्थामलकोपमम् । प्रत्यक्षं भासते तस्य, केवलज्ञानभास्वतः ॥ 84 ॥ विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम् । तत्कर्मोदयतोऽत्रासौ, स्याज्जिनेन्द्रो जगत्पतिः ॥ 85 ॥ 122 122 123 123 124 124 4 124 Page #215 -------------------------------------------------------------------------- ________________ 188 गुणस्थानक्रमारोहमूलगाथासूचिः क्र. गाथा पृष्ठ क्र. 126 126 127 127 122 स सर्वातिशयैर्युक्तः, सर्वामरनरैर्नतः । चिरं विजयते सर्वो-त्तमं तीर्थं प्रवर्तयन् ॥ 86 ॥ वेद्यते तीर्थकृत्कर्म, तेन सद्देशनादिभिः । भूतले भव्यजीवानां, प्रतिबोधादि कुर्वता ॥ 87 ॥ उत्कर्षतोऽष्टवर्षोनं, पूर्वकोटिप्रमाणकम् । कालं यावन्महीपीठे, केवली विहरत्यलम् ॥ 48 ॥ चेदायुषः स्थितिथूना, सकाशाद्वैद्यकर्मणः । तदा तत्तुल्यतां कर्तुं, समुद्धातं करोत्यसौ ॥ 89 ॥ दण्डत्वं च कपाटत्वं, मन्थानत्वं च पूरणम् । कुरुते सर्वलोकस्य, चतुर्भिः समयैरसौ ॥ 10 ॥ एवमात्मप्रदेशानां, प्रसारणविधानतः । कर्मलेशान् समीकृत्यो-क्रमात्तस्मान्निवर्त्तते ॥ 11 ॥ समुद्घातस्य तस्याद्ये, चाष्टमे समये मुनिः । औदारिकाङ्गयोगः स्याद्, द्विषट्सप्तमकेषु च ॥ 12 ॥ मिश्रौदारिकयोगी च, तृतीयाद्येषु तु त्रिषु । समयेष्वेककर्माङ्ग-धरोऽनाहारकश्च सः ॥ 13 ॥ यः षण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्धात-मन्ये कुर्वन्ति वा नवा ॥ 14 ॥ समुद्धातान्निवृत्तोऽसौ, मनोवाक्काययोगवान् । ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् ॥ 15 ॥ आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका । तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियाऽनिवृत्तिकम् ॥ 16 ॥ बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः । सूक्ष्मीकरोति वाक्चित्त-योगयुग्मं स बादरम् ॥ 97 ॥ त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं, काययोगं तु बादरम् ॥ 18 ॥ 130 131 131 131 131 Page #216 -------------------------------------------------------------------------- ________________ 189 पृष्ठ क्र. 132 12 133 133 परिशिष्टः 9 क्र. गाथा 99 स सूक्ष्मकाययोगेऽथ, स्थिति कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः, सूक्ष्मवाचित्तयोगयोः ॥ 19 ॥ 100 ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् ॥ 100 ॥ 101 छद्मस्थस्य यथा ध्यानं, मनसः स्थैर्यमुच्यते । तथैव वपुषः स्थैर्य, ध्यानं केवलिनो भवेत् ॥ 101 ॥ 102 शैलेशीकरणारम्भी, वपुर्योगे स सूक्ष्मके । तिष्ठनूआस्पदं शीघ्रं, योगातीतं यियासति ॥ 102 ॥ 103 अस्यान्त्येऽङ्गोदयच्छेदात्, स्वप्रदेशघनत्वतः । करोत्यन्त्याङ्गसंस्थान-त्रिभागोनावगाहनम् ॥ 103 ॥ 104 अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशितुः । लघुपञ्चाक्षरोच्चार-प्रमितैव स्थितिर्भवेत् ॥ 104 ॥ 105 तत्रानिवृत्तिशब्दान्तं, समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यान-मयोगिपरमेष्ठिनः ॥ 105 ॥ 106 समुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि । समुच्छिन्नक्रियं प्रोक्तं, तद्वारं मुक्तिवेश्मनः ॥ 106 ॥ देहास्तित्वेऽप्ययोगित्वं, कथं ? तद् घटते प्रभो ! / देहाभावे तथा ध्यानं, दुर्घटं घटते कथम् ? ॥ 107 ॥ 108 वपुषोऽत्रातिसूक्ष्मत्वा-च्छीघ्रम्भाविक्षयत्वतः । कायकार्यासमर्थत्वात्, सति कायेऽप्ययोगता ॥ 108 ॥ 109 तच्छरीराश्रयाद्ध्यान-मस्तीति न विरुध्यते । निजशुद्धात्मचिद्रूप-निर्भरानन्दशालिनः ॥ 109 ॥ 110 आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः । उपचारस्तदन्यो हि, व्यवहारनयाश्रितः ॥ 110 ॥ 111 चिद्रूपात्ममयोऽयोगी, ह्युपान्त्यसमये द्रुतम् । युगपत् क्षपयेत्कर्म-प्रकृतीनां द्विसप्ततिम् ॥ 111 ॥ 134 134 134 135 135 135 136 136 Page #217 -------------------------------------------------------------------------- ________________ 113 137 190 गुणस्थानक्रमारोहमूलगाथासूचिः क्र. गाथा पृष्ठ क्र. 112 देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च । अङ्गोपाङ्गत्रयं चैव, षट्कं संस्थानसज्ञकम् ॥ 112 ॥ 136 वर्णाः पञ्च रसाः पञ्च, षट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् ॥ 113 ॥ 114 तथाऽगुरुलघुत्वाख्य-मुपघातोऽन्यघातिता । निर्माणमपर्याप्तत्व-मुच्छासश्चायशस्तथा ॥ 114 ॥ 137 115 विहायोगतियुग्मं च, शुभस्थैर्यद्वयं पृथक् । गतिर्दिव्याऽनुपूर्वी च, प्रत्येकं च स्वरद्वयम् ॥ 115 ॥ 137 116 वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु । द्वासप्ततिरिमा मुक्ति-पुरीद्वारार्गलोपमाः ॥ 116 ॥ 117 अन्त्ये ह्येकतरं वेद्य-मादेयत्वं च पूर्णता । त्रसत्वं बादरत्वं च, मनुष्यायुश्च सद्यशः ॥ 117 ॥ 137 118 नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रता । पञ्चाक्षत्वं तथा तीर्थ-कृन्नामेति त्रयोदश ॥ 118 ॥ 137 119 क्षयं कृत्वा स लोकान्तं, तत्रैव समये व्रजेत् । लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः ॥ 119 ॥ पूर्वप्रयोगतोऽसङ्ग-भावाद् बन्धविमोक्षतः । स्वभावपरिणामाच्च, सिद्धस्योर्ध्वगतिर्भवेत् ॥ 120 ॥ 138 121 कुलालचक्रदोलेषु-मुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा ॥ 121 ॥ 122 मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धगतिः स्मृता ॥ 122 ॥ 123 एरण्डफलबीजादे-र्बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेक्ष्यते ॥ 123 ॥ 124 यथाऽधस्तिर्यगूश्2a च, लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते, तथोर्ध्वगतिरात्मनः ॥ 124 ॥ 137 120 पर्व 139 139 139 Page #218 -------------------------------------------------------------------------- ________________ परिशिष्टः 9 191 पृष्ठ क्र. 140 140 129 क्र. गाथा 125 न चाधो गौरवाभावा-न्न तिर्यक् प्रेरकं विना । न च धर्मास्तिकायस्या-भावाल्लोकोपरि व्रजेत् ॥ 125 ॥ 140 526 मनोज्ञा सुरभिस्तन्वी, पुण्या परमभासुरा । प्राग्भारा नाम वसुधा, लोकमूनि व्यवस्थिता ॥ 126 ॥ 127 नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षिते: सिद्धाः, लोकान्ते समवस्थिताः ॥ 127 ॥ 128 कालावसरसंस्थाना, या मूषा गतसिक्थका । तत्रस्थाकाशसङ्काशा-'ऽकारा सिद्धावगाहना ॥ 128 ॥ 142 ज्ञातारोऽखिलतत्त्वानां, द्रष्टारश्चैकहेलया । गुणपर्याययुक्तानां, त्रैलोक्योदरवर्तिनाम् ॥ 129 ॥ 142 130 अनन्तं केवलज्ञानं, ज्ञानावरणसङ्क्षयात् । अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् ॥ 130 ॥ 143 शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविघ्नक्षयात्क्रमात् ॥ 131 ॥ आयषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवा-मूर्त्तानन्ताऽवगाहना ॥ 132 ॥ 143 यत्सौख्यं चक्रिशक्रादि-पदवीभोगसम्भवम् । ततोऽनन्तगुणं तेषां, सिद्धावक्लेशमव्ययम् ॥ 133 ॥ यदाराध्यं च यत्साध्यं, यद् ध्येयं यच्च दुर्लभम् । चिदानन्दमयं तत्तैः, सम्प्राप्तं परमं पदम् ॥ 134 ॥ नात्यन्ताभावरूपा न च जडिममयी व्योमवद् व्यापिनी नो, न व्यावृत्तिं दधाना विषयसुखघना नेष्यते स्र्व्विद्भिः। सद्रूपात्मप्रसादाद् दृगवगमगुणौघेन संसारसारा, निःसीमाऽत्यक्षसौख्योदयवसतिरनिःपातिनी मुक्तिरुक्ता ॥ 135 ॥ 144 इत्युद्धृतो गुणस्थान-रत्नराशिः श्रुतार्णवात् । पूर्वर्षिसूक्तिनावैव, रत्नशेखरसूरिभिः ॥ 136 ॥ 143 132 133 143 144 135 136 145 Page #219 -------------------------------------------------------------------------- ________________ परिशिष्टः 10 गुणस्थानक्रमारोहमूलगाथानामकारादिक्रमेण सूचिः गाथा & - र्म् - 3 4 ) v xxx 8 अतः परं प्रमत्तादि- ॥ 26 ॥ अतो वक्ष्ये समासेन ॥ 47 ॥ अथायोगिगुणस्थाने ॥ 10 ॥ अदेवागुर्वधर्मेषु ॥ 6 ॥ अनन्तं केवलज्ञानं ॥ 130 ॥ अनादिकालसम्भूत- ॥ 10 ॥ अनाद्यव्यक्तमिथ्यात्वं ॥ 7 ॥ अनिबद्धायुषः प्रान्त्य- ॥ 48 ॥ अनिवृत्तिगुणस्थानं ॥ 67 ॥ अन्त्ये दृष्टिचतुष्कं च ॥ 81 ॥ अन्त्ये ह्येकतरं वेद्य- ॥ 117 ॥ अपानद्वारमार्गेण ॥ 54 ॥ अपूर्वात्मगुणाप्तित्वा- ॥ 37 ॥ अपूर्वादिद्वयैकैक- ॥ 42 ॥ अपूर्वाद्यास्त्रयोऽप्यूर्ध्व- ॥ 45 ॥ अपृथक्त्वमवीचारं ॥ 75 ॥ अभव्याश्रितमिथ्यात्वे ॥ 9 ॥ अर्थादर्थान्तरे शब्दा- ॥ 63 ॥ अष्टौ मध्यकषायाश्च ॥ 70 ॥ 18 19 117 Page #220 -------------------------------------------------------------------------- ________________ परिशिष्टः 10 193 पृष्ठ क्र. 28 104 116 गाथा अस्तित्वात्सूक्ष्मलोभस्य ॥ 38 ॥ अस्तित्वानोकषायाणा- ॥ 28 ॥ अस्यान्त्येऽङ्गोदयच्छेदात् ॥ 103 / / आत्मस्पन्दात्मिका सूक्ष्मा ॥ 96 / / आत्मानमात्मनाऽऽत्मैव ॥ 110 ॥ आयुर्बध्नाति नो जीवो ॥ 16 ॥ आयुषः क्षीणभावत्वात् । / 132 / / आर्तं रौद्रं भवेदत्र ॥ 25 ॥ आसंसारं चातुर्वार- ॥ 46 ॥ इति त्रयात्मकं ध्यानं ॥ 65 ॥ इत्युद्धृतो गुणस्थान- ॥ 136 ॥ इत्येकत्वमविचारं ॥ 79 ॥ इत्येतद्ध्यानयोगेन । / 80 ॥ इत्येतस्मिन् गुणस्थाने ॥ 36 ॥ इत्येवं गन्धवाहाना- ॥58 ॥ उत्कर्षतोऽष्टवर्षानं ॥ 88 ॥ उत्कृष्टाऽस्य त्रयस्त्रिंश- ॥ 20 ॥ एकस्मिन्नुदिते मध्या- ॥ 11 ॥ एकादशं गुणस्थानं ॥ 73 ॥ एकादशं शान्तमोहं ॥ 5 ॥ एकेन्द्रियत्वमातप- ॥ 69 / / 145 32 34 इस 40 117 Page #221 -------------------------------------------------------------------------- ________________ 194 गुणस्थानक्रमारोहमूलगाथानामकारादिक्रमेण सूचिः पृष्ठ क्र. 78 क्र. गाथा एरण्डफलबीजादे- ॥ 123 ॥ एवं च क्षीणमोहान्ता ॥ 82 ॥ एवमात्मप्रदेशानां ॥ 11 ॥ कषायाणां चतुर्थानां ॥ 27 ॥ कालावसरसंस्थाना ॥ 128 ॥ कुम्भवत्कुम्भकं योगी ॥ 57 ॥ कुलालचक्रदोलेषु- ॥ 121 ॥ कृपाप्रशमसंवेग- ॥ 21 ॥ क्षयं कृत्वा स लोकान्तं ॥ 119 / / क्षायोपशमिकी दृष्टिः ॥ 22 ॥ गतिः श्वाभ्री च तैरश्ची ॥ 68 ॥ गुणस्थानकमारोह- ॥ 1 ॥ 53 चतुर्थानां कषायाणां ॥ 32 ॥ चतुर्दशगुणश्रेणि- ॥ 2 ॥ चतुवंशेषु शेषेषु । / 71 ॥ चराचरमिदं विश्वं । / 84 ॥ चिद्रूपात्ममयोऽयोगी ॥ 111 ॥ चेदायुषः स्थितियूंना । / 89 ॥ छद्मस्थस्य यथा ध्यानं ॥ 101 ॥ जात्यन्तरसमुद्भूति- ॥ 14 ॥ 61 ज्ञातारोऽखिलतत्त्वानां ॥ 129 ॥ 142 Page #222 -------------------------------------------------------------------------- ________________ 195 पृष्ठ क्र. w w CM M 100 7 107 74 137 94 परिशिष्टः 10 क्र. गाथा 62 तच्छरीराश्रयाद्ध्यान- ॥ 109 ॥ ततः सूक्ष्मे वपुर्योगे ॥ 100 ॥ ततोऽसौ स्थूललोभस्य । / 72 ॥ 65 तत्रानिवृत्तिशब्दान्तं ॥ 105 / / 66 तत्रापूर्वगुणस्थाना- ॥ 39 ॥ तत्राष्टमे गुणस्थाने । / 51 ॥ तथा धर्मद्वये श्रद्धा ॥ 15 ॥ तथाऽगुरुलघुत्वाख्य- ॥ 114 ॥ तस्मादावश्यकैः कुर्यात् ॥ 31 ॥ तिर्यगायुः क्षयं याति ॥ 49 ॥ तृतीयं मिश्रकं तुर्यं ॥ 3 ॥ त्यक्त्वा स्थूलं वपुर्योगं ॥ 98 ॥ दण्डत्वं च कपाटत्वं ॥ 90 ॥ दशैताः प्रकृती: साधुः । / 50 / / देवे गुरौ च स च ॥ 23 ॥ देहबन्धनसङ्घाताः ॥ 112 ॥ देहास्तित्वेऽप्ययोगित्वं ॥ 107 / / द्रव्याद् द्रव्यान्तरं याति ॥ 64 ॥ द्वादशाङ्गुलपर्यन्तं ॥ 55 ॥ द्वितीयानां क्स्सायान्ना-॥19॥ 82 धर्मध्यानं bhavatyatra ॥ 35 / / 106 www 9 9 9 9 9 9 9 9 h 3 131 l 128 106 m kh kh kh h w khy Page #223 -------------------------------------------------------------------------- ________________ गुणस्थानक्रमारोहमूलगाथानामकारादिक्रमेण सूचिः 14 1 120 107 111 140 क्र. गाथा 83 न चाधो गौरवाभावा- ॥ 125 ॥ नष्टाशेषप्रमादात्मा ॥ 33 ॥ नात्यन्ताभावरूपा न च । / 135 / / निजशुद्धात्मनिष्ठं हि ॥ 78 ॥ निजात्मद्रव्यमेकं वा ॥ 76 / / निष्प्रकम्पं विधायाथ ॥ 52 ॥ 89 निस्सार्यते ततो यत्ना- ॥ 56 / / 90 नृगतिश्चानुपूर्वी च ॥ 118 ॥ 91 नृलोकतुल्यविष्कम्भा ॥ 127 / / 92 पूर्वज्ञः शुद्धिमान् युक्तो ॥ 40 ॥ पूर्वप्रयोगतोऽसङ्ग- ॥ 120 ॥ प्रत्याख्यानोदयाद्देश- ॥ 24 ॥ 95 प्रमाद्यावश्यकत्यागा- ॥ 30 ॥ 96 प्राणायामक्रमप्रौढि- ॥ 59 / / बादरे काययोगेऽस्मिन् ॥ 97 / / 98 भावोऽत्र क्षायिकः शुद्धः ॥ 83 / / 99 भूत्वाऽथ क्षीणमोहात्मा ॥ 74 / / 100 मद्यमोहाद्यथा जीवो ॥ 8 ॥ 101 मनोज्ञा सुरभिस्तन्वी ॥ 126 / / 102 मिश्रकर्मोदयाज्जीवे ॥ 13 / / 103 मिश्रौदारिकयोगी च ॥ 93 / / 4 74 129 Page #224 -------------------------------------------------------------------------- ________________ परिशिष्टः 10 197 पृष्ठ क्र. 139 0 143 139 77 144 116 क्र. गाथा 104 मृल्लेपसङ्गनिर्मोक्षाद् ॥ 122 / / 105 यः षण्मासाधिकायुष्को ॥ 94॥ 106 यत्सौख्यं चक्रिशक्रादि- ॥ 133 / / 107 यथाऽधस्तिर्यगूर्ध्वं च ॥ 124 / / 108 यथोक्तेषु च तत्त्वेषु ॥ 18 ॥ 109 यदाराध्यं च यत्साध्यं ॥ 134 / / 110 यद्यपि प्रतिपात्येत- ॥ 66 ॥ 111 यद्व्यञ्जनार्थयोगेषु ॥ 77 ॥ 112 यावत्प्रमादसंयुक्त ॥ 29 ॥ 113 वपुषोऽत्रातिसूक्ष्मत्वा- ॥ 108 / / 114 वर्णाः पञ्च रसाः पञ्च ॥ 113 / / 115 विकल्पवागुराजाला- ॥ 53 ॥ 116 विशेषात्तीर्थकृत्कर्म ॥ 85 ॥ 117 विहायोगतियुग्मं च ॥ 115 / / 118 वृत्तमोहोदयं प्राप्यो- ॥ 44 ॥ 119 वेद्यते तीर्थकृत्कर्म ॥ 87 ॥ 120 वेद्यमेकतरं चेति ॥ 116 / / 121 शान्तदृग्वृत्तमोहत्वा- ॥ 43 / / 122 शुद्धसम्यक्त्वचारित्रे ॥ 131 ॥ 123 शैलेशीकरणारम्भी ॥ 102 / / 124 श्रुतचिन्ता वितर्कः स्यात् । / 61 / / WW 0 . 107 124 137 126 137 143 133 114 Page #225 -------------------------------------------------------------------------- ________________ 198 गुणस्थानक्रमारोहमूलगाथानामकारादिक्रमेण सूचिः पृष्ठ क्र. क्र. गाथा 125 श्रेण्यारूढः कृते काले ॥ 41 ॥ 126 स सर्वातिशयैर्युक्तः ॥ 86 / / 127 स सूक्ष्मकाययोगेऽथ ॥ 19 ॥ 128 सप्तकोत्तरमोहस्य ॥ 34 ॥ 129 सप्तमं त्वप्रमत्तं चा- ॥ 4 ॥ 130 समयादावलीषट्कं ॥ 12 ॥ 131 समुच्छिन्ना क्रिया यत्र ॥ 106 / / 132 समुद्धातान्निवृत्तोऽसौ ॥ 95 / / 133 समुद्धातस्य तस्याद्ये ॥ 92 / / 134 सम्यग्मिथ्यात्वयोर्मध्ये ॥ 17॥ 135 सवितर्क सविचारं ॥ 60 ॥ 136 स्वशुद्धात्मानुभूतात्म- ॥ 62 / / 134 131 129 76 114 115 सर्वत्र निन्दासन्त्यागो, वर्णवादस्तु साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत् सम्पदि नम्रता ॥ उद्यमं साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥ आरोग्यमानृण्यमविप्रवासः, सप्रत्यया वृत्तिरभीतिवासः । सद्भिर्मनुष्यैः सह सम्प्रयोगः, षड् जीवलोकस्य सुखानि राजन् ॥ Page #226 -------------------------------------------------------------------------- ________________ & r पृष्ठ क्र. 79 3 र्म् - I 66 105 6 परिशिष्टः 11 गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठसूचिः शास्त्रपाठः ग्रन्थनाम अंतिमकोडाकोडीए0 विशेषावश्यकभाष्यम् 1194-1196, 1203 अंतोमुहुत्तमित्तंपि0 नवतत्त्वप्रकरणम् 53 अकयतिपुंजो ऊसर0 सम्यक्त्वस्वरूपकुलकम् 17, सम्यक्त्वस्तवः 17 अक्खाण रसणी कम्माण रत्नसञ्चयः 320 अणदंसनपुंसित्थी0 प्रवचनसारोद्धारः 700, सङ्ग्रहशतकम् 54, शतक(पञ्चम) कर्मग्रन्थः 98, पदार्थस्थापनासङ्ग्रह: 56, विचारसार: 363 अणमिच्छमीससम्मं0 प्रवचनसारोद्धारः 694, विचारसारः 365, पदार्थस्थापनासङ्ग्रह: 57 अनविच्छित्त्याऽऽम्नाय:0 योगशास्त्रान्तरश्लोकः 896 अप्पुव्वकयतिपुंजो0 सम्यक्त्वस्वरूपकुलकम् 16 अभ्यासेन जिताहारो0 अरिहंतसिद्धपवयण प्रवचनसारोद्धार: 310-312, विचारसार: 51-53, रत्नसञ्चयः 371-373 अशुभा वा शुभा वाऽपि0 आउट्टिथूलहिंसाइ0 गाथासहस्री 405 आज्ञापायविपाकानां0 योगशास्त्रान्तरश्लोकः 875 आज्ञापायविपाकानां0 योगशास्त्रान्तरश्लोकाः 875-879 आभिग्गहिअमणाभिग्गहियं0 / नवपदप्रकरणम् 4 आया सामाइए0 आहारासणनिद्दाजयं ca0 वैराग्यरसायनम् 64 119 106 125 109 84 14 80 8 6 98 108 Page #227 -------------------------------------------------------------------------- ________________ 200 गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठसूचिः क्र. 18 शास्त्रपाठः ईसीपब्भाराए उवरिं खलु0 85 ग्रन्थनाम पृष्ठ क्र. विचारसार: 851, गाथासहस्री 417, तीर्थोद्गालिप्रकीर्णकम् 1235 गाथासहस्री 407 योगबिन्दुः 411 110 षडशीतिभाष्यम् 3 73 प्रवचनसारोद्धार: 769 104 114 योगशास्त्रम् 902 120 प्रशमरतिप्रकरणम् 275-276 130 विशेषावश्यकभाष्यम् 1208-1210 * * * * * * * * 81 109 उक्कोसेणं तु सड्ढो u0 उत्साहान्निश्चयाद्धैर्यात् उवसमाद्धाइठिओ0 उवसमसेणिचउक्कं0 OMkArAbhyasanaM विचित्रकरणैः0 एकत्रियोगभाजामा औदारिकप्रयोक्ता0 खीसाभाविअगमणं0 गङ्गातीरे हिमगिरिशिला0 गम्भीरस्तम्भमूर्तिर्व्यपगत0 चंदाइच्चगहाणं पहा0 चौरो जम्मप्पभी0 चिदाऽवदातैर्भवदागमानां0 चेतसि श्रयति कुम्भकचक्र0 चेतोवृत्तिनिरोधेन0 छम्मासाऊ सेसे0 छावलियं सासायण0 छेवटेण उ गम्मै0 जै जिणमयं पवज्जह0 जह गुडदहीणि महियाणि0 29 124 विंशतिर्विशिकाः 339 दर्शनशुद्धिप्रकरणम् 7 30 31 126 92 112 34 130 8 3 101 गाथासहस्री 133 प्रवचनसारोद्धारः 1308 बृहत्सङ्ग्रहणी 162 पुष्पमाला 228 षडशीतिभाष्यम् 4, शतकप्रकरणभाष्यम् 85 37 91 2 / 39 66 40 जह मत्थयसूईए. जह वा तिण्णि मणूसा0 जीवाइपयत्थेसुं0 विशेषावश्यकभाष्यम् 1211-1214 80 षडशीतिभाष्यम् 1-2, 68 शतकप्रकरणभाष्यम् 82-83 104 गाथासहस्त्री 404 84 जीवो हु एगजम्मंमि0 जो अविरओऽवि संघे0 Page #228 -------------------------------------------------------------------------- ________________ परिशिष्टः 11 201 क्र. ग्रन्थनाम आवश्यकनियुक्तिः 183 पृष्ठ क्र. 127 95 142 45 46 87 शास्त्रपाठः तं च कहं वेइज्जइ ?0 तं नमत गृहीताखिल0 तिन्नेव धणुसयाइं0 दंसणवयसामाइअ0 दण्डं प्रथमे समये0 दसविहे मिच्छत्ते पन्नत्ते0 दाहोवसम तण्हाइ0 दुग्धाम्बुवत्सम्मिलितौ0 देवपूजा गुरूपास्तिः0 48 गाथासहस्री 418 प्रवचनसारोद्धार: 980 प्रशमरतिप्रकरणम् 273-274 स्थानाङ्गसूत्रम् 10/734 संबोधसत्तरि 114-116 62 98 112 86 उपदेशसार: 23, उपदेशतरङ्गिणी 98 गाथासहस्री 406 122 ox धम्मजुग्गगुणाइण्णो0 ध्यानात् समरसीभावस् नासाकन्दं नाडीवृन्दं0 नासान्तनभसो0 नासावंशाग्रभागस्थित पाणिवहमुसावाए0 . 87 ध्यानदण्डकस्तुतिः सम्बोधप्रकरणम् 529, हितोपदेशमाला 412, दर्शनशुद्धिप्रकरणम् 63, श्रावकव्रतभङ्गप्रकरणम् 31, श्रावकव्रतकुलकम् 3 82 3www 0 or m पार्णीभागेन सम्पीड्य0 पावंति खवेऊणं0 पूर्वं करोत्यनन्तानु0 प्रचलति यदि क्षोणीचक्र0 मज्जं विसय कसाया0 पुष्पमाला 92, 96-98 प्रशमरतिप्रकरणम् 259-261 113 88 रत्नसञ्चयः 325, संबोधसत्तरि 73, आराहणापडागा 688 64 मिच्छत्तमभव्वाणं0 65 मिच्छाइखए खइओ0 सम्यक्त्वस्वरूपकुलकम् 18 Page #229 -------------------------------------------------------------------------- ________________ 202 गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठसूचिः 4 . ग्रन्थनाम पृष्ठ क्र. 70 76 95 108 93 108 77 102 शास्त्रपाठः मिथ्यात्वेनालीढचित्ता नितान्तं0 योगशास्त्रान्तरश्लोक: 98 मीसे खीणे सजोगे0 मैत्रीप्रमोदकारुण्य0 योगशास्त्रम् 443 मैत्र्यादिश्चतुर्भेदं यद्वा0 यथा यथा न रोचन्ते0 यस्मिन् यस्मिन्नासने0 योगिनः समतामेतां0 योनि वामपदाऽपरेण0 रुचिर्जिनोक्ततत्त्वेषु0 योगशास्त्रम् 17 रुद्ध प्राणप्रचारे वपुषि0 लवसत्तहत्तरीए वक्रघ्राणप्राणमाकृष्य0 वज्रासनस्थिरवपुः0 वने पद्मासनासीनं0 योगशास्त्रम् 315, 316 वेयण कसायमरणे0 संसारव्यवहारतोऽरतमति0 आदीश्वरमनोरथमयस्तोत्रम् 5 सङ्कोच्यापानरन्ध्र0 ध्यानदण्डकस्तुतिः सत्तलवा जै AuM0 सम्यग्नैसर्गिकी vA0 सर्वे भावाः सर्वजीवैः सव्वजिअट्ठाण मिच्छे0 षडशीति(चतुर्थ)कर्मग्रन्थः 45 सहजाता गुणा द्रव्ये0 सुअकेवलि आहारग0 स्याज्जङ्घयोरधोभागे0 योगशास्त्रम् 451 स्यात्पिण्डस्थं ध्यान0, स्वामिन् ! रैवताद्रिसुन्दरदरी0 111 112 92 128 92 110 101 or 0 0/ww or or 115 88 103 108 Page #230 -------------------------------------------------------------------------- ________________ परिशिष्टः 12 गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठानां ग्रन्थनाम्नां सूचिः ग्रन्थनाम आदीश्वरमनोरथमयस्तोत्रम् आराहणापडागा आवश्यकनियुक्तिः उपदेशतरङ्गिणी उपदेशसारः गाथासहस्री 84, 84, 85, 85, 130, 141, 142 तीर्थोद्गालिप्रकीर्णकम् 141 दर्शनशुद्धिप्रकरणम् 87, 126 ध्यानदण्डकस्तुतिः 109, 110 नवतत्त्वप्रकरणम् 73 नवपदप्रकरणम् पदार्थस्थापनासङ्ग्रहः 105, 119 पुष्पमाला 82, 91 प्रवचनसारोद्धारः 86, 87, 104, 105, 119, 125 प्रशमरतिप्रकरणम् 65, 129, 130 बृहत्सङ्ग्रहणी 101 योगबिन्दुः 110 योगशास्त्रम् 77, 92, 97, 108, 120 योगशास्त्रान्तरश्लोकाः 70, 89, 97, 121 68 Page #231 -------------------------------------------------------------------------- ________________ 204 क्र. गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठानां ग्रन्थनाम्नां सूचिः ग्रन्थनाम पृष्ठ क्र. रत्नसञ्चयः 66, 88, 125 विंशतिर्विशिकाः 124 विचारसारः 105, 119, 125, 141 विशेषावश्यकभाष्यम् 79, 80, 81 वैराग्यरसायनम् शतक(पञ्चम)कर्मग्रन्थः शतकप्रकरणभाष्यम् श्रावकव्रतकुलकम् 30 68, 73, ___m श्रावकव्रतभङ्गप्रकरणम् षडशीति(चतुर्थ)कर्मग्रन्थः षडशीतिभाष्यम् 31 संबोधसत्तरि सङ्ग्रहशतकम् सम्बोधप्रकरणम् सम्यक्त्वस्तवः 35 सम्यक्त्वस्वरूपकुलकम् स्थानाङ्गसूत्रम् 37 हितोपदेशमाला m m 72, 82, 83 36 Page #232 -------------------------------------------------------------------------- ________________ 33 18 or am so s 140 139 74 परिशिष्टः 13 गुणस्थानक्रमारोहवृत्तिगतदृष्टान्तसूचिः दृष्टान्तः गाथा क्र. अलाबुदृष्टान्तः 122 अविरतसम्यग्दृष्टिदृष्टान्तः इलिकादृष्टान्तः इषुदृष्टान्तः ऊषरभूमिदृष्टान्तः एरण्डफलबीजदृष्टान्तः कुलालचक्रदृष्टान्तः गुडदधिदृष्टान्तः जरद्वस्त्रदृष्टान्तः दवदग्धवृक्षदृष्टान्तः दोलादृष्टान्तः द्रव्यतीर्थदृष्टान्तः पथिकत्रयदृष्टान्तः पिपीलिकादृष्टान्तः मिष्टान्नाभिलाषिदृष्टान्तः यन्त्रगोफणमुक्तगोलकादिदृष्टान्तः 121 लेष्टुवाय्वग्निवीचिदृष्टान्तः 124 वडवाखरदृष्टान्तः हस्तस्थामलकदृष्टान्तः W 0 o 0 - o va or a aa aa ar a a a 0 0 0 0 0 oc 124 Page #233 -------------------------------------------------------------------------- ________________ kra. पृष्ठ क्र. &i ओ r m 0 परिशिष्टः 14 गुणस्थानक्रमारोहवृत्तिगतविशेषनामसूचिः विशेषनाम गाथा क्र. चर्पटिः जिनभद्रगणिक्षमाश्रमणाः भर्तृहरिः मन्त्री वस्तुपालः रत्नशेखरसूरयः वज्रसेनसूरयः वाचकमुख्याः (श्रीउमास्वातिवाचकाः) सूरप्रभाचार्याः हेमचन्द्रसूरयः हेमतिलकसूरयः 145 , 65, 129 मूर्खस्य पञ्च चिह्नानि, गर्वी दुर्वचनी तथा । हठी चाप्रियवादी च, परोक्तं नैव मन्यते ॥ स्वशरीरेऽपि न रज्यति, शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥ अर्हन्नतिर्गुरुप्रीति-विरतिनिजयोषिति । धर्मश्रुतिर्गुणासक्तिः, सद्यो यच्छति निर्वृतिम् ॥ Page #234 -------------------------------------------------------------------------- ________________ सुकृतनी कमाणी करनार आ पुस्तकना प्रकाशननो संपूर्ण लाभ परम पूज्य साध्वीजीश्री स्वयंप्रभाश्रीजी महाराजनी प्रेरणाथी ब्रह्मक्षत्रीय सोसायटी, शांतिवन, अमदावादना साध्वीजीना उपाश्रयना आराधक बहेनो तरफथी ज्ञाननिधिमांथी लेवायेल छे. भूरि भूचि अनुमोदना MULTY GRAPHICS (022) 23873222423884222