________________ परिशिष्टः 9 गुणस्थानक्रमारोहमूलगाथासूचिः गाथा पृष्ठ क्र. 67 67 गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् / नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते // 1 // चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम् / मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् // 2 // तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् / श्राद्धत्वं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् // 3 // सप्तमं त्वप्रमत्तं चा-पूर्वात्करणमष्टमम् / नवमं चानिवृत्त्याख्यं, दशमं सूक्ष्मलोभकम् // 4 // एकादशं शान्तमोहं, द्वादशं क्षीणमोहकम् / त्रयोदशं सयोग्याख्य-मयोग्याख्यं चतुर्दशम् // 5 // अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः / तन्मिथ्यात्वं भवेद्व्यक्त-मव्यक्तं मोहलक्षणम् // 6 // अनाद्यव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् / व्यक्तमिथ्यात्वधीप्राप्ति-र्गुणस्थानतयोच्यते // 7 // मद्यमोहाद्यथा जीवो, न जानाति हिताहितम्। धर्माधर्मों न जानाति, तथा मिथ्यात्वमोहितः // 8 // अभव्याश्रितमिथ्यात्वे-उनाद्यनन्ता स्थितिर्भवेत् / सा भव्याश्रितमिथ्यात्वे-ऽनादिसान्ता पुनर्मता // 9 // अनादिकालसम्भूत-मिथ्याकर्मोपशान्तितः / स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः // 10 // एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुबन्धिनाम् / आद्यौपशमिकसम्यक्त्व-शैलमौलेः परिच्युतः // 11 // 67 69 70 70 71 72