________________ 182 गुणस्थानक्रमारोहमूलगाथासूचिः गाथा पृष्ठ क्र. क्र. 12 72 74 74 74 55 76 समयादावलीषट्कं, यावन्मिथ्यात्वभूतलम् / नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् // 12 // मिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः / यो भावोऽन्तर्मुहूर्त स्या-त्तन्मिश्रस्थानमुच्यते // 13 // जात्यन्तरसमद्भति-र्वडवाखरयोर्यथा। गुडदनोः समायोगे, रसभेदान्तरं यथा // 14 // तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः / मिश्रोऽसौ भण्यते तस्माद्, भावो जात्यन्तरात्मकः // 15 // आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते न वा। सदृष्टिर्वा कुदृष्टिा , भूत्वा मरणमश्नुते // 16 // सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा / म्रियते तेन भावेन, गतिं याति तदाश्रिताम् // 17 // यथोक्तेषु च तत्त्वेषु, रुचिर्जीवस्य जायते / निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते // 18 // द्वितीयानां कषायाणा-मुदयाव्रतवर्जितम् / सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् // 19 // उत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः / तदर्द्धपुद्गलावर्त्त-भवैर्भव्यैरवाप्यते // 20 // कृपाप्रशमसंवेग-निर्वेदास्तिक्यलक्षणाः / गुणा भवन्ति यच्चित्ते, स स्यात्सम्यक्त्वभूषितः // 21 // क्षायोपशमिकी दृष्टिः, स्यान्नरामरसम्पदे / क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये // 22 // देवे गुरौ च सङ्केच, सद्भक्ति शासनोन्नतिम् / अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये // 23 // 77 77 78 78 78