________________ परिशिष्टः 9 क्र. 24 गाथा प्रत्याख्यानोदयाद्देश-विरतिर्यत्र जायते / तच्छ्राद्धत्वं हि देशोन-पूर्वकोटिगुरुस्थिति // 24 // आर्त रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् / षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् // 25 // अतः परं प्रमत्तादि-गुणस्थानकसप्तके / अन्तर्मुहूर्तमेकैकं, प्रत्येकं गदिता स्थितिः // 26 // कषायाणां चतुर्थानां, व्रती तीव्रोदये सति / भवेत्प्रमादयुक्तत्वा-त्प्रमत्तस्थानगो मुनिः // 27 // अस्तित्वान्नोकषायाणा-मत्रार्तस्यैव मुख्यता / आज्ञाद्यालम्बनोपेत-धर्मध्यानस्य गौणता // 28 // यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति / धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः // 29 // प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् / योऽसौ नैवागमं जैन, वेत्ति मिथ्यात्वमोहितः // 30 // तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् / यावन्नाप्नोति सद्ध्यान-मप्रमत्तगुणाश्रितम् // 31 // चतुर्थानां कषायाणां, जाते मन्दोदये सति / भवेत्प्रमादहीनत्वा-दप्रमत्तो महाव्रती // 32 // नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः / ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः // 33 // सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा / सध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः // 34 // धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् / रूपातीततया शुक्ल-मपि स्यादंशमात्रतः // 35 // 34