________________ 184 गुणस्थानक्रमारोहमूलगाथासूचिः पृष्ठ क्र. 100 100 गाथा इत्येतस्मिन् गुणस्थाने, नो सन्त्यावश्यकानि षट् / सन्ततध्यानसद्योगा-च्छुद्धिः स्वाभाविकी यतः // 36 // अपूर्वात्मगुणाप्तित्वा-दपूर्वकरणं मतम् / भावानामनिवृत्तित्वा-दनिवृत्तिगुणास्पदम् // 37 // अस्तित्वात्सूक्ष्मलोभस्य, भवेत्सूक्ष्मकषायकम् / शमनाच्छान्तमोहं स्यात्, क्षपणाक्षीणमोहकम् // 38 // तत्रापूर्वगुणस्थाना-द्यांशादेवाधिरोहति / शमको हि शमश्रेणि, क्षपकः क्षपकावलीम् // 39 // पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः / सन्ध्यायन्नाद्यशुक्लांशं, स्वां श्रेणी शमकः श्रयेत् // 40 // श्रेण्यारूढः कृते काले-ऽहमिन्द्रेष्वेव गच्छति / ___ पुष्टायुस्तूपशान्तान्तं, नयेच्चारित्रमोहनम् // 41 // अपूर्वादिद्वयैकैक-गुणेषु शमकः क्रमात् / करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् // 42 // शान्तदृग्वृत्तमोहत्वा-दत्रौपशमिकाभिधे / स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः // 43 // वृत्तमोहोदयं प्राप्यो-पशमी च्यवते ततः / अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते // 44 // अपूर्वाद्यास्त्रयोऽप्यूर्ध्व-मेकं यान्ति शमोद्यताः / चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः // 45 // आसंसारं चतुर्वार-मेव स्याच्छमनावली। जीवस्यैकभवे वार-द्वयं सा यदि जायते // 46 // अतो वक्ष्ये समासेन, क्षपकश्रेणिलक्षणम् / योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते // 47 // अनिबद्धायुषः प्रान्त्य-देहिनो लघुकर्मणः / असंयतगुणस्थाने, नरकायुः क्षयं व्रजेत् // 48 // 102 103 103 103 104 105 106