________________ परिशिष्टः 9 185 गाथा पृष्ठ क्र. 49 106 106 107 107 107 110 तिर्यगायुः क्षयं याति, गुणस्थाने तु पञ्चमे / सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् // 49 // दशैताः प्रकृती: साधुः, क्षयं नीत्वा विशुद्धधीः / धर्मध्याने कृताभ्यासः, प्राप्नोति स्थानमष्टमम् // 50 // तत्राष्टमे गुणस्थाने, शुक्लसद्ध्यानमादिमम् / ध्यातुं प्रक्रमते साधु-राद्यसंहननान्वितः // 51 // निष्प्रकम्पं विधायाथ, दृढं पर्यङ्कमासनम् / नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः // 52 // विकल्पवागुराजाला-दूरोत्सारितमानसः / संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति // 53 // अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया / निरुध्योर्ध्वप्रचाराप्ति, प्रापयत्यनिलं मुनिः // 54 // द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् / पूरयत्यतियत्नेन, पूरकध्यानयोगतः // 55 // निस्सार्यते ततो यत्ना-न्नाभिपद्मोदराच्छनैः / योगिना योगसामर्थ्या-द्रेचकाख्यः प्रभञ्जनः // 56 // कुम्भवत्कुम्भकं योगी, श्वसनं नाभिपङ्कजे / कुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् // 57 // इत्येवं गन्धवाहाना-माकुञ्चनविनिर्गमौ / संसाध्य निश्चलं धत्ते, चित्तमेकाग्रचिन्तने // 58 // प्राणायामक्रमप्रौढि-रत्र रूढ्यैव दर्शिता / क्षपकस्य यतः श्रेण्या-रोहे भावो हि कारणम् // 59 // सवितर्कं सविचारं, सपृथक्त्वमुदाहृतम् / त्रियोगयोगिनः साधो-राद्यं शुक्लं सुनिर्मलम् // 60 // 110 111 112 59 114