________________ 186 गुणस्थानक्रमारोहमूलगाथासूचिः क्र. गाथा पृष्ठ क्र. 114 115 115 64 115 116 116 61 श्रुतचिन्ता वितर्कः स्यात्, विचारः सङ्क्रमो मतः / पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् // 61 // 62 स्वशुद्धात्मानुभूतात्म-भावश्रुतावलम्बनात् / अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् // 62 // अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च सङ्क्रमः / योगाद्योगान्तरे यत्र, सविचारं तदुच्यते // 63 // द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् / पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः // 64 // इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् / प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् // 65 // यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते / तथाप्यतिविशुद्धत्वा-दूर्ध्वस्थानं समीहते // 66 // अनिवृत्तिगुणस्थानं, ततः समधिगच्छति / गुणस्थानस्य तस्यैव, भागेषु नवसु क्रमात् // 67 // गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके / साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् // 68 // एकेन्द्रियत्वमातप-स्त्यानगृद्ध्यादिकत्रयम् / स्थावरत्वमिहाद्यांशे, क्षीयन्ते षोडशेत्यमूः // 69 // अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीयके / षण्ढत्वं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे // 70 // चतुवंशेषु शेषेषु, क्रमेणैवातिशुद्धितः / पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति // 71 // ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् / आरोहति मुनिः सूक्ष्म-सम्परायं गुणास्पदम् // 72 // 117 117 117 117 117 118