________________ परिशिष्टः 9 187 क्र. पृष्ठ क्र. 73 119 120 120 121 121 गाथा एकादशं गुणस्थानं, क्षपकस्य न सम्भवेत् / किन्तु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् // 73 // भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः / पूर्ववद् भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् // 74 // अपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् / स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् // 75 // निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् / निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः // 76 // यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् / चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः // 77 // निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् / चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते // 78 // इत्येकत्वमविचारं, सवितर्कमुदाहृतम् / तस्मिन् समरसीभावं, धत्ते स्वात्मानुभूतितः // 79 // इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः / निद्राप्रचलयो श-मुपान्त्ये कुरुते क्षणे // 80 // अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविघ्नयोः / क्षपयित्वा मुनिः क्षीण-मोहः स्यात्केवलात्मकः // 81 // एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः / पञ्चाशीतिर्जरद्वस्त्र-प्रायाः शेषाः सयोगिनि // 82 // भावोऽत्र क्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम् / क्षायिकं हि यथाख्यात-चारित्रं तस्य निश्चितम् // 83 // चराचरमिदं विश्वं, हस्तस्थामलकोपमम् / प्रत्यक्षं भासते तस्य, केवलज्ञानभास्वतः // 84 // विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम् / तत्कर्मोदयतोऽत्रासौ, स्याज्जिनेन्द्रो जगत्पतिः // 85 // 122 122 123 123 124 124 4 124