________________ 105 उपशमश्रेणिस्थापना [ छाया - उपशमश्रेणिचतुष्कं, जायते जीवस्याभवं नूनम् / ___ सा पुनढे एकभवे, क्षपकश्रेणिः पुनरेका // 769 // ] उपशमश्रेणिस्थापना चेयम् - "अणदंसनपुंसित्थी-वेअच्छक्कं च पुरिसवेयं च / दो दो एगंतरिए, सरिसे सरिसं उवसमेइ // 1 // " (प्रवचनसारोद्धारः 700, सङ्ग्रहशतकम् 54, शतक( पञ्चम)कर्मग्रन्थः 98, पदार्थस्थापनासङ्ग्रहः 56, विचारसार: 363) [छाया - अनदर्शनपुंसकस्त्रीवेद( हास्यादि षट्कं च पुरुषवेदं च / द्वौ द्वौ ( अप्रत्याख्यानप्रत्याख्यानौ ) एकान्तरितौ ( सज्वलनान्तरितौ ) सदृशे सदृशं (क्रोधमानमायालोभान् ) उपशमयति // 1 // ] सं. लोभ 1 अ.प्र. लोभ. 2 सं. माया 1 अ. प्र. माया 2 सं. मान 1 अ. प्र. मान 2 सं. क्रो. 1 अ. प्र. क्रो. 2 पुरु. 1 हास्यादि. 6 स्त्री. 1 नपुं. 1 दर्शन 3 अनन्ता 4 // 46 / / // इत्युपशमश्रेणिः // अथ क्षपकश्रेणिलक्षणमाह - अतो वक्ष्ये समासेन, क्षपकश्रेणिलक्षणम् / योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते // 47 // व्याख्या - 'अतः' परं 'समासेन' सङ्क्षपेण तस्याः क्षपकश्रेणेर्लक्षणं 'वक्ष्ये', 'यां' क्षपकश्रेणी समारुह्य 'योगी' क्षपको मुनिः 'कर्मक्षयं कर्तुं प्रवर्तते' // 47 // अथाष्टमगुणस्थानादर्वाक् याः कर्मप्रकृती: क्षपकः क्षपयति, ताः श्लोकत्रयेणाह -