________________ પરિશિષ્ટ 3 શ્રાવકના પાંત્રીસ ગુણો શ્રાવકધર્મની યોગ્યતાના પાંત્રીસ ગુણો યોગશાસ્ત્રમાં આ પ્રમાણે કહ્યા છે न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः / कुलशीलसमैः सार्द्ध, कृतोद्वाहोऽन्यगोत्रजैः // 47 // पापभीरुः प्रसिद्धं च, देशाचारं समाचरन् / अवर्णवादी न क्वापि, राजादिषु विशेषतः // 48 // अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके / अनेकनिर्गमद्वार-विवर्जितनिकेतनः // 49 // कृतसङ्गः सदाचारैः, मातापित्रोश्च पूजकः / त्यजन्नुपप्लुतं स्थान-मप्रवृत्तश्च गर्हिते // 50 // व्ययमायोचितं कुर्वन्, वेषं वित्तानुसारतः / अष्टभिर्धीगुणैर्युक्तः, शृण्वानो धर्ममन्वहम् // 51 // अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः / अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् // 52 // यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् / सदानभिनिविष्टश्च, पक्षपाती गुणेषु च // 53 // अदेशकालयोश्चर्यां त्यजन्, जानन् बलाबलम् / वृत्तस्थज्ञानवृद्धानां, पूजकः पोष्यपोषकः // 54 // दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः / सलज्जः सदयः सौम्यः, परोपकृतिकर्मठः // 55 // अन्तरङ्गारिषड्वर्ग-परिहारपरायणः / वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते // 56 // // दशभिः कुलकम् //