________________ 156 શ્રાવકના બાર વ્રતો पंचुंबरि 5 चउविगई 9 हिम 10 विस 11, करगा 12 य सव्वमट्टीय 13 / रयणीभोयणगं चिय 14 बहुबीअं 15,, 15 अणंत 16 संधाणं 17 // 702 // (छाया - पञ्चोदुम्बरी 5 चतुर्विकृती: 9 हिमं 10 विषं 11, करकाणि 12 च सर्वमृत्तिकाः 13, रजनीभोजनकमेव 14 बहुबीजं 15, अनन्तं 16 सन्धानम् 17 // 702 / / ) घोलवडां 18 वायंगण 19, अमुणियनामाणि फुल्लफलयाणि 20 / तुच्छफलं 21 चलिअरसं 22, वज्जेह अभक्ख बावीसं // 703 // (छाया - घोलवटकानि 18 वृन्ताकं 19, अज्ञातनामानि पुष्पफलानि 20, तुच्छफलं 21 चलितरसं 22, वर्जयताऽभक्ष्याणि द्वाविंशतिम् / / 703||) उदुम्बरवटप्लक्ष-काकोदुम्बरशाखिनां / पिष्पलस्य चेत्यभक्ष्य-मार्याणां फलपञ्चकम् // 704 // मद्यं 1 मांसं 2 नवनीतं क्षौद्रं चेति 4 चतुष्टयम् / विकृतीनामभक्ष्यं स्या-च्छ्रद्धालूनां शुभात्मनाम् // 705 // द्विदलान्नं पर्युषितं, शाकपूपादिकं च यत् / दध्यहतियातीतं, क्वथितान्नफलादिकम् // 706 // वर्षासु पक्षात्परतः, शीतौ मासतः परम् / पक्वान्नं विंशतिदिना-तिक्रमे ग्रीष्म एव च // 707 // इत्याद्यभक्ष्यं चलित-रसमुक्तं जिनेश्वरैः / द्वीन्द्रियत्रसजीवानां, यदुत्पत्तिर्भवेदिह 708 //